Sri Devi Atharvashirsha Evam Devi Upanishad In English

॥ Sri Devi Atharvashirsha Evam Devi Upanishad Bengali Lyrics ॥

॥ shreedevyatharvasheersham athavaa devyupanishat ॥
om bhadram karnebhih’ shri’nuyaama devaa bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaamsastanoobhirvyashema devahitam yadaayuh’ ।
svasti na indro vri’ddhashravaah’ svasti nah’ pooshaa vishvavedaah’ ।
svasti nastaarkshyo arisht’anemih’ svasti no bri’haspatirdadhaatu ॥

om shaantih’ shaantih’ shaantih’ ।

shree ganeshaaya namah’ ।
om sarve vai devaa deveemupatasthuh’ kaasi tvam mahaadeveeti ॥ 1 ॥

saa’braveedaham brahmasvaroopinee । mattah’ prakri’tipurushaatmakam jagat ।
shoonyam chaashoonyam cha ॥ 2 ॥

ahamaanandaanaanandau । aham vijnyaanaavijnyaane ।
aham brahmaabrahmanee । dve brahmanee veditavye । var just veditavye
iti chaatharvanee shrutih’ । aham panchabhootaani ।
aham panchatanmaatraani । ahamakhilam jagat ॥ 3 ॥

vedo’hamavedo’ham । vidyaahamavidyaaham ।
ajaahamanajaaham । adhashchordhvam cha tiryakchaaham ॥ 4 ॥

aham rudrebhirvasubhishcharaami । ahamaadityairuta vishvadevaih’ ।
aham mitraavarunaavubhau bibharmi । ahamindraagnee ahamashvinaavubhau ॥ 5 ॥

aham somam tvasht’aaram pooshanam bhagam dadhaami ।
aham vishnumurukramam brahmaanamuta prajaapatim dadhaami ॥ 6 ॥

aham dadhaami dravinam havishmate supraavye yajamaanaaya sunvate । var suvrate
aham raajnyee sangamanee vasoonaam chikitushee prathamaa yajnyiyaanaam । var raasht’ree
aham suve pitaramasya moordhanmama yonirapsvantah’ samudre ।
ya evam veda । sa daiveem sampadamaapnoti ॥ 7 ॥

See Also  Sri Kalika Ashtakam In Odia

te devaa abruvan ।
namo devyai mahaadevyai shivaayai satatam namah’ ।
namah’ prakri’tyai bhadraayai niyataah’ pranataah’ sma taam ॥ 8 ॥

taamagnivarnaam tapasaa jvalanteem vairochaneem karmaphaleshu jusht’aam ।
durgaam deveem sharanam prapadyaamahe’suraannaashayitryai te namah’ ॥ 9 ॥

deveem vaachamajanayanta devaastaam vishvaroopaah’ pashavo vadanti ।
saa no mandreshamoorjam duhaanaa dhenurvaagasmaanupa susht’utaitu ॥ 10 ॥

kaalaraatreem brahmastutaam vaishnaveem skandamaataram ।
sarasvateemaditim dakshaduhitaram namaamah’ paavanaam shivaam ॥ 11 ॥

mahaalakshmyai cha vidmahe sarvashaktyai cha dheemahi ।
tanno devee prachodayaat ॥ 12 ॥

aditirhyajanisht’a daksha yaa duhitaa tava ।
taam devaa anvajaayanta bhadraa amri’tabandhavah’ ॥ 13 ॥

kaamo yonih’ kamalaa vajrapaanirguhaa hasaa maatarishvaabhramindrah’ ।
punarguhaa sakalaa maayayaa cha puroochyaishaa vishvamaataadividyom ॥ 14 ॥

var chaapri’thak kleshaa vishvamaataadividyaah’ ॥

eshaa”tmashaktih’ । eshaa vishvamohinee । paashaankushadhanurbaanadharaa ।
eshaa shreemahaavidyaa । ya evam veda sa shokam tarati ॥ 15 ॥

namaste।stu bhagavati maatarasmaanpaahi sarvatah’ ॥ 16 ॥

saishaa vaishnavyasht’au vasavah’ । saishaikaadasha rudraah’ ।
saishaa dvaadashaadityaah’ । saishaa vishvedevaah’ somapaa asomapaashcha ।
saishaa yaatudhaanaa asuraa rakshaamsi pishaachaa yakshaa siddhaah’ ।
saishaa sattvarajastamaamsi । saishaa brahmavishnurudraroopinee ।
saishaa prajaapateendramanavah’ ।
saishaa grahanakshatrajyotih’kalaakaasht’haadivishvaroopinee ।
var saishaa grahanakshatrajyoteemshi । kalaakaasht’haadivishvaroopinee ।
taamaham pranaumi nityam ।
paapaapahaarineem deveem bhuktimuktipradaayineem ।
anantaam vijayaam shuddhaam sharanyaam shivadaam shivaam ॥ 17 ॥ var sarvadaam shivaam
viyadeekaarasamyuktam veetihotrasamanvitam ।
ardhendulasitam devyaa beejam sarvaarthasaadhakam ॥ 18 ॥

See Also  Vishwakarma Ashtakam 1 In English

evamekaaksharam mantram yatayah’ shuddhachetasah’ । var evamekaaksharam brahma
dhyaayanti paramaanandamayaa jnyaanaamburaashayah’ ॥ 19 ॥

vaangmaayaa brahmasoostasmaat shasht’ham vaktrasamanvitam ।
var brahmabhoostasmaat
sooryo’vaamashrotrabindusamyuktaasht’aattri’teeyakam ।
naaraayanena sammishro vaayushchaadhaarayuktatah’ ।
vichche navaarnako’rnah’ syaanmahadaanandadaayakah’ ॥ 20 ॥

var navaarnakonasya mahaanaanandadaayakah’
hri’tpund’areekamadhyasthaam praatah’sooryasamaprabhaam ।
paashaankushadharaam saumyaam varadaabhayahastakaam ।
trinetraam raktavasanaam bhaktakaamadughaam bhaje ॥ 21 ॥ var bhaktakaamaduham
namaami tvaam mahaadeveem mahaabhayavinaashinim ।
var bhajaami tvaam mahaadevi mahaabhayavinaashini ।
mahaadurgaprashamaneem mahaakaarunyaroopineem ॥ 22 ॥ var mahaadaaridryashamaneem
yasyaah’ svaroopam brahmaadayo na jaananti tasmaaduchyate ajnyeyaa ।
yasyaa anto na labhyate tasmaaduchyate anantaa ।
yasyaa lakshyam nopalakshyate tasmaaduchyate alakshyaa ।
yasyaa jananam nopalakshyate tasmaaduchyate ajaa ।
ekaiva sarvatra vartate tasmaaduchyate ekaa ।
ekaiva vishvaroopinee tasmaaduchyate naikaa । var tasmaaduchyate’nekaa ।
ata evochyate aajnyeyaanantaalakshyaajaikaa naiketi ॥ 23 ॥

var aajnyeyaa’nantaalakshyaajaikaanekaa
mantraanaam maatri’kaa devee shabdaanaam jnyaanaroopinee ।
nyaanaanaam chinmayaateetaa shoonyaanaam shoonyasaakshinee । var chinmayaanandaa
yasyaah’ parataram naasti saishaa durgaa prakeertitaa ॥ 24 ॥

taam durgaam durgamaam deveem duraachaaravighaatineem ।
namaami bhavabheeto’ham samsaaraarnavataarineem ॥ 25 ॥

See Also  Jambhunatha Ashtakam In English

idamatharvasheersham yo’dheete sa panchaatharvasheershaphalamaapnoti ।
idamatharvasheershamajnyaatvaa yo’rchaam sthaapayati ।
shatalaksham prajaptvaa’pi so’rchaasiddhim na vindati ।
var naa’rchaashuddhim cha vindati
shatamasht’ottaram chaasya purashcharyaavidhih’ smri’tah’ ।
dashavaaram pat’hedyastu sadyah’ paapaih’ pramuchyate ।
mahaadurgaani tarati mahaadevyaah’ prasaadatah’ । 26 ॥

saayamadheeyaano divasakri’tam paapam naashayati ।
praataradheeyaano raatrikri’tam paapam naashayati ।
saayam praatah’ prayunjaano’paapo bhavati ।
nisheethe tureeyasandhyaayaam japtvaa vaaksiddhirbhavati ।
nootanaayaam pratimaayaam japtvaa devataasaamnidhyam bhavati ।
praanapratisht’haayaam japtvaa praanaanaam pratisht’haa bhavati ।
bhaumaashvinyaam mahaadeveesamnidhau japtvaa mahaamri’tyum
tarati sa mahaamri’tyum tarati ।
ya evam veda ॥ ityupanishat ॥ 27 ॥

iti devyatharvasheersham sampoornam ॥

om bhadram karnebhih’ shri’nuyaama devaa bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaamsastanoobhirvyashema devahitam yadaayuh’ ।
svasti na indro vri’ddhashravaah’ svasti nah’ pooshaa vishvavedaah’ ।
svasti nastaarkshyo arisht’anemih’ svasti no bri’haspatirdadhaatu ॥

om shaantih’ shaantih’ shaantih’ ।

– Chant Stotra in Other Languages –

Sri Durga Slokam » Sri Devi Atharvashirsha Evam Devi Upanishad Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil