Sri Subrahmanya Trishati Namavali 2 In Sanskrit

॥ Sri Subramanya Swamy Namavali 2 Sanskrit Lyrics ॥

॥ श्रीसुब्रह्मण्यत्रिशतीनामावलिः २ ॥
ॐ श्रीसुब्रह्मण्याय नमः ।
ॐ सुरानन्दाय नमः ।
ॐ शूर्पकर्णानुजाय नमः ।
ॐ शुचये नमः ।
ॐ शुभाङ्गाय नमः ।
ॐ शुभदाय नमः ।
ॐ मनस्विने नमः ।
ॐ मानदाय नमः ।
ॐ मान्याय नमः ।
ॐ महेशाय नमः ॥ १० ॥

ॐ मङ्गळाकृतये नमः ।
ॐ महाशक्तये नमः ।
ॐ महावीर्याय नमः ।
ॐ महादेवात्मजाय नमः ।
ॐ महते नमः ।
ॐ शिखिवाहनाय नमः ।
ॐ शिवाय नमः ।
ॐ स्थाणवे नमः ।
ॐ शिवस्वामिने नमः ।
ॐ शिवात्मजाय नमः ॥ २० ॥

ॐ देवसेनापतये नमः ।
ॐ स्वामिने नमः ।
ॐ देवेशाय नमः ।
ॐ देववन्दिताय नमः ।
ॐ वेदसाराय नमः ।
ॐ वेदनिधये नमः ।
ॐ वेदवाचे नमः ।
ॐ विभवे नमः ।
ॐ वैदिकाय नमः ।
ॐ वामनाय नमः ॥ ३० ॥

ॐ वत्साय नमः ।
ॐ वरदाय नमः ।
ॐ वसुधाधिपाय नमः ।
ॐ वरेण्याय नमः ।
ॐ वाक्पतये नमः ।
ॐ वन्द्याय नमः ।
ॐ मणिभद्राय नमः ।
ॐ महाबलाय नमः ।
ॐ शक्तिभृते नमः ।
ॐ शाश्वताय नमः ॥ ४० ॥

ॐ शर्वाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ करुणाकराय नमः ।
ॐ कलानिधये नमः ।
ॐ काव्यकर्त्रे नमः ।
ॐ कपालिने नमः ।
ॐ कालसूदनाय नमः ।
ॐ कामदाय नमः ।
ॐ करुणासिन्धवे नमः ।
ॐ ओषधीशाय नमः ॥ ५० ॥

ॐ वियत्पतये नमः ।
ॐ कार्तिकेयाय नमः ।
ॐ गुरवे नमः ।
ॐ शास्त्रे नमः ।
ॐ द्विषण्णेत्राय नमः ।
ॐ द्विषड्भुजाय नमः ।
ॐ शिखिवाहनाय नमः ।
ॐ शिवपुत्राय नमः ।
ॐ चरणायुधभृते नमः ।
ॐ हराय नमः ॥ ६० ॥

ॐ वल्लीपतये नमः ।
ॐ वसुपतये नमः ।
ॐ वज्रपाणये नमः ।
ॐ सुरेश्वराय नमः ।
ॐ सेनान्यै नमः ।
ॐ अग्निभुवे नमः ।
ॐ धात्रे नमः ।
ॐ विधात्रे नमः ।
ॐ जाह्नवीसुताय नमः ।
ॐ विश्वसृजे नमः ॥ ७० ॥

ॐ विश्वभुजे नमः ।
ॐ नेत्राय नमः ।
ॐ विश्वयोनये नमः ।
ॐ वियत्प्रभवे नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ विशालाक्षाय नमः ।
ॐ वृकोदराय नमः ।
ॐ लोकनाथाय नमः ।
ॐ लोकबन्धवे नमः ।
ॐ लोकेशाय नमः ॥ ८० ॥

See Also  1000 Names Of Virabhadra – Sahasranama Stotram In Odia

ॐ लोकवन्दिताय नमः ।
ॐ लोकसाक्षिणे नमः ।
ॐ लोकनेत्राय नमः ।
ॐ लोकपालाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ सकलाय नमः ।
ॐ शङ्करात्मजाय नमः ।
ॐ कृत्तिवाससे नमः ॥ ९० ॥

ॐ कृपामूर्तये नमः ।
ॐ कृपालवे नमः ।
ॐ अकृशाय नमः ।
ॐ बलिने नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ विराड्रूपाय नमः ।
ॐ वीरबाहवे नमः ।
ॐ विशाम्पतये नमः ।
ॐ षडाननाय नमः ।
ॐ चन्द्रमौलिने नमः ॥ १०० ॥

ॐ शरजन्मने नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ शूलपाणये नमः ।
ॐ सूक्ष्मतनवे नमः ।
ॐ शूरपद्मनिषूदनाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ पशुपतये नमः ।
ॐ परमात्मने नमः ।
ॐ पापभञ्जनाय नमः ।
ॐ परार्थाय नमः । ११० ।

ॐ परानन्दाय नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परात्पराय नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ भक्तनिधये नमः ।
ॐ भक्तवश्याय नमः ।
ॐ भवात्मजाय नमः ।
ॐ पार्वतीनन्दनाय नमः ।
ॐ नन्दिने नमः ।
ॐ आनन्दाय नमः । १२० ।

ॐ नन्दनप्रियाय नमः ।
ॐ बाहुलेयाय नमः ।
ॐ सुरारिघ्ने नमः ।
ॐ करुणानिधये नमः ।
ॐ अच्युताय नमः ।
ॐ काम्याय नमः ।
ॐ कपालिने नमः ।
ॐ कलात्मने नमः ।
ॐ कल्याणाय नमः ।
ॐ कमलेक्षणाय नमः । १३० ।

ॐ श्रीकराय नमः ।
ॐ श्रीपतये नमः ।
ॐ श्रीमते नमः ।
ॐ श्रीगुरवे नमः ।
ॐ श्रीशवन्दिताय नमः ।
ॐ त्रिलोकात्मने नमः ।
ॐ त्रैमूर्तये नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिदशेश्वराय नमः ।
ॐ निरामयाय नमः । १४० ।

ॐ निराधाराय नमः ।
ॐ निरालम्बाय नमः ।
ॐ निरन्तनाय नमः ।
ॐ नीरसज्ञाय नमः ।
ॐ निराकाराय नमः ।
ॐ निर्गुणाय नमः ।
ॐ निष्कळाय नमः ।
ॐ अव्ययाय नमः ।
ॐ पावनाय नमः ।
ॐ परत्वार्थाय नमः । १५० ।

ॐ परञ्ज्योतिषे नमः ।
ॐ परायणाय नमः ।
ॐ पुरारातये नमः ।
ॐ पुण्यतनवे नमः ।
ॐ पूज्याय नमः ।
ॐ परिवृढाय नमः ।
ॐ दृढाय नमः ।
ॐ कामदाय नमः ।
ॐ करुणाय नमः ।
ॐ पूर्णाय नमः । १६० ।

See Also  1000 Names Of Hanumat 1 In Tamil

ॐ कठोराय नमः ।
ॐ कामभञ्जनाय नमः ।
ॐ शशिवक्त्राय नमः ।
ॐ सरोजाक्षाय नमः ।
ॐ शाश्वताय नमः ।
ॐ प्रियदर्शनाय नमः ।
ॐ भगवते नमः ।
ॐ पार्वतीसूनवे नमः ।
ॐ पण्डिताय नमः ।
ॐ परभञ्जनाय नमः । १७० ।

ॐ प्रणवार्थाय नमः ।
ॐ परसन्नात्मने नमः ।
ॐ प्रणतार्तिभञ्जनाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्रथमाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ कैवल्याय नमः ।
ॐ कमलासनाय नमः ।
ॐ षाण्मातुराय नमः ।
ॐ षडध्वात्मने नमः । १८० ।

ॐ षड्वक्त्राय नमः ।
ॐ चन्द्रशेखराय नमः ।
ॐ पीताम्बरधराय नमः ।
ॐ विष्णवे नमः ।
ॐ पिङ्गळाय नमः ।
ॐ पिङ्गळेक्षणाय नमः ।
ॐ हिरण्यबाहवे नमः ।
ॐ सेनान्यै नमः ।
ॐ विश्वरूपाय नमः ।
ॐ वियत्तनवे नमः । १९० ।

ॐ पद्मपाणये नमः ।
ॐ पद्मबन्धवे नमः ।
ॐ पद्मयोनये नमः ।
ॐ अरिन्दमाय नमः ।
ॐ पद्मनाभप्रियाय नमः ।
ॐ भानवे नमः ।
ॐ कुमाराय नमः ।
ॐ पावकात्मजाय नमः ।
ॐ कात्यायनीसुताय नमः ।
ॐ काव्याय नमः । २०० ।

ॐ कम्बुग्रीवाय नमः ।
ॐ कलानिधये नमः ।
ॐ प्रमथेशाय नमः ।
ॐ पितृपतये नमः ।
ॐ ह्र्स्वाय नमः ।
ॐ मीढुष्टमाय नमः ।
ॐ अनघाय नमः ।
ॐ पूर्वजाय नमः ।
ॐ अवरजाय नमः ।
ॐ ज्येष्ठाय नमः । २१० ।

ॐ कनिष्ठाय नमः ।
ॐ विश्वलोचनाय नमः ।
ॐ प्रतिसर्याय नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ सौम्याय नमः ।
ॐ याम्याय नमः ।
ॐ सुराश्रयाय नमः ।
ॐ वन्द्याय नमः ।
ॐ वदान्याय नमः ।
ॐ भूतात्मने नमः । २२० ।

ॐ स्कन्दाय नमः ।
ॐ शरवणोद्भवाय नमः ।
ॐ आशुषेणाय नमः ।
ॐ महासेनाय नमः ।
ॐ महावीराय नमः ।
ॐ महारथाय नमः ।
ॐ दूताय नमः ।
ॐ निषङ्गिणे नमः ।
ॐ प्रहिताय नमः ।
ॐ शास्त्रवित्तमाय नमः । २३० ।

See Also  108 Names Of Sri Subrahmanya Siddhanama 1 In Gujarati

ॐ सुहृदे नमः ।
ॐ उग्राय नमः ।
ॐ भीमकर्मणे नमः ।
ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ हिरण्याय नमः ।
ॐ ग्रामण्याय नमः ।
ॐ पुण्याय नमः ।
ॐ शरण्याय नमः ।
ॐ शुद्धशासनाय नमः । २४० ।

ॐ वरेण्याय नमः ।
ॐ यज्ञपुरुषाय नमः ।
ॐ यज्ञेशाय नमः ।
ॐ भूताय नमः ।
ॐ भूतपतये नमः ।
ॐ भूपाय नमः ।
ॐ भूधराय नमः ।
ॐ भुवनात्मकाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निराहाराय नमः । २५० ।

ॐ निर्लिप्ताय नमः ।
ॐ निरुपाधिकाय नमः ।
ॐ यज्ञमूर्तये नमः ।
ॐ साममूर्तये नमः ।
ॐ ऋग्वेदाय नमः ।
ॐ त्रयीमूर्तये नमः ।
ॐ त्रिमूर्तिविग्रहाय नमः ।
ॐ व्यक्ताय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ व्यक्ताव्यक्ततमाय नमः । २६० ।

ॐ जयिने नमः ।
ॐ वेद्याय नमः ।
ॐ वैद्याय नमः ।
ॐ वेदवैद्याय नमः ।
ॐ वेदवेदान्तसंस्तुत्याय नमः ।
ॐ कल्पाकाराय नमः ।
ॐ कल्पकर्त्रे नमः ।
ॐ कल्पलक्षणतत्पराय नमः ।
ॐ कल्याणरूपाय नमः ।
ॐ कल्याणाय नमः । २७० ।

ॐ कल्याणगुणसंश्रयाय नमः ।
ॐ महोन्नताय नमः ।
ॐ महाकायाय नमः ।
ॐ महावक्षसे नमः ।
ॐ महाभुजाय नमः ।
ॐ महास्कन्धाय नमः ।
ॐ महाग्रीवाय नमः ।
ॐ महद्वक्त्राय नमः ।
ॐ महच्छिरसे नमः ।
ॐ महाहनवे नमः । २८० ।

ॐ महादम्ष्ट्राय नमः ।
ॐ महदोष्ठे नमः ।
ॐ सुन्दरभ्रुवे नमः ।
ॐ सुनयनाय नमः ।
ॐ सुललाटाय नमः ।
ॐ सुकन्धराय नमः ।
ॐ कोटिकन्दर्पलावण्याय नमः ।
ॐ कोटिबालार्कसन्निभाय नमः ।
ॐ वृन्दारकजनोत्तंसाय नमः ।
ॐ वन्दारुजनवत्सलाय नमः । २९० ।

ॐ पापकान्तारदावाय नमः ।
ॐ भक्तभाग्याब्धिचन्द्रमसे नमः ।
ॐ परमानन्दसन्दोहाय नमः ।
ॐ शुक्तिमुक्तामणये नमः ।
ॐ गुहाय नमः । २९५ ।

॥ श्रीसुब्रह्मण्यस्वामिने नमः । समस्तोपचारान्समर्पयामि ॥

॥ शुभमस्तु ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » Sri Subrahmanya Trishati Namavali 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil