Skanda Veda Pada Stava In English

॥ Skanda Veda Pada Stava English Lyrics ॥

॥ skanda vēdapāda stavaḥ ॥
yō dēvānāṁ purō ditsurarthibhyō varamīpsitam ।
agrē sthitaḥ sa vighnēśō mamāntarhr̥dayē sthitaḥ ॥ 1 ॥

mahaḥ purā vai budhasaindhavaśrī-
-śarāṭavīmadhyagataṁ hr̥dantaḥ ।
śrīkaṇṭhaphālēkṣaṇajātamīḍē
tatpuṣkarasyāyatanāddhi jātam ॥ 2 ॥

mahō guhākhyaṁ nigamāntapaṅkti
mr̥gyāṅghripaṅkēruhayugmamīḍē ।
sāmbō vr̥ṣasthaḥ sutadarśanōtkō
yatparyapaśyatsarirasya madhyē ॥ 3 ॥

tvāmēva dēvaṁ śivaphālanētra-
-mahōvivartaṁ paramātmarūpam ।
tiṣṭhan vrajan jāgradahaṁ śayānaḥ
prāṇēna vācā manasā bibharmi ॥ 4 ॥

namō bhavānītanujāya tē:’stu
vijñātatattvā munayaḥ purāṇāḥ ।
yamēva śambhuṁ harimabjayōniṁ
yamindramāhurvaruṇaṁ yamāhuḥ ॥ 5 ॥

kōṭīrakōṭisthamahārghakōṭi-
-maṇiprabhājālavr̥taṁ guhaṁ tvām ।
ananyacētāḥ praṇavābjahaṁsaṁ
vēdāhamētaṁ puruṣaṁ mahāntam ॥ 6 ॥

sa nō:’vatu svālikapaṅktijīva-
-grahaṁ gr̥hītāyata candrakhaṇḍaḥ ।
guhādasīyantamidaṁ svarūpaṁ
parātparaṁ yanmahatō mahāntam ॥ 7 ॥

svargāpagāmadhyagapuṇḍarīka-
-dalaprabhājaitravilōcanasya ।
akṣṇāṁ sahasrēṇa vilōkyamānaṁ
na sandr̥śē tiṣṭhati rūpamasya ॥ 8 ॥

hēmadviṣatkuṇḍalamaṇḍalāḍhya-
-gaṇḍasthalīmaṇḍitatuṇḍaśōbhaḥ ।
brahma tvamēvēti guhō munīndraiḥ
hr̥dā manīṣā manasā:’bhiklaptaḥ ॥ 9 ॥

supakvabimbādharakāntirakta-
-sandhyāmr̥gāṅkāyitadantapaṅktiḥ ।
guhasya naḥ pātu vilōladr̥ṣṭiḥ
yēnāvr̥taṁ khaṁ ca divaṁ mahīṁ ca ॥ 10 ॥

karīndraśuṇḍāyitadōḥprakāṇḍa
dviṣaṭkakēyūravirājamānam ।
guhaṁ mr̥ḍānībhavamapramēyaṁ
na cakṣuṣā paśyati kaścanainam ॥ 11 ॥

svakīyadōrdaṇḍagr̥hītacaṇḍa-
-kōdaṇḍa nirmukta pr̥ṣatkaṣaṇḍaiḥ ।
triviṣṭapāndhaṅkaraṇairaśūnyān
yaḥ saptalōkānakr̥ṇōddiśaśca ॥ 12 ॥

sauvarṇahārādivibhūṣaṇōjjvala-
-nmaṇiprabhālīḍha viśālavakṣāḥ ।
skandaḥ sa māṁ pātu jitābjayōniḥ
ajāyamānō bahudhā vijāyatē ॥ 13 ॥

dēvaḥ sa vaihārikavēṣadhārī
līlākr̥tāśēṣajagadvimardaḥ ।
śikhidhvajaḥ pātu bhayaṅkarēbhyō
yaḥ saptasindhūnadadhātpr̥thivyām ॥ 14 ॥

ṣaḍānanō dvādaśabāhudaṇḍaḥ
śrutyantagāmī dviṣaḍīkṣaṇāḍhyaḥ ।
bhītāya mahyaṁ girijātanūjō
hiraṇyavarṇastvabhayaṁ kr̥ṇōtu ॥ 15 ॥

yō dānavānīkabhayaṅkarāṭavī
samūlakōtpāṭanacaṇḍavātaḥ ।
ṣāṇmāturaḥ saṁhr̥ta sarvaśatruḥ
athaikarājō hyabhavajjanānām ॥ 16 ॥

atīva bālaḥ pravayāḥ kumārō
varṇī yuvā ṣaṇmukha ēkavaktraḥ ।
itthaṁ mahastadbahudhā:’:’virāsī-
-dyadēkamavyaktamanantarūpam ॥ 17 ॥

yadīyamāyāvaraṇākhyaśakti
tirōhitāntaḥ karaṇā hi mūḍhāḥ ।
na jānatē tvāṁ guha taṁ prapadyē
parēṇa nākaṁ nihitaṁ guhāyām ॥ 18 ॥

gurūpadēśādhigatēna yōga-
-mārgēṇa samprāpya ca yōginastvām ।
guhaṁ paraṁ brahma hr̥dambujasthaṁ
vibhrājadētadyatayō viśanti ॥ 19 ॥

yō dēvasēnāpatirādarādvai
brahmādibhirdēvagaṇairabhiṣṭutaḥ ।
taṁ dēvasēnānyamahaṁ prapadyē
viśvaṁ purāṇaṁ tamasaḥ parastāt ॥ 20 ॥

hr̥dambujāntardaharāgravarti
kr̥śānumadhyasthaparātmarūpāt ।
guhātsusūkṣmānmunayaḥ pratīyu-
-rataḥ paraṁ nānyadaṇīyasaṁ hi ॥ 21 ॥

tapaḥ prasannēśabahupradatta-
-varapramattāsurabhītibhājām ।
suparvaṇāṁ skanda bhavān śaraṇyaḥ
indrasya viṣṇōrvaruṇasya rājñaḥ ॥ 22 ॥

sa ēva dēvō girijākumārō
rājā sa mitraṁ sa hi nō varēṇyaḥ ।
bhrātā sa bandhuḥ sa guruḥ svasā ca
sa ēva putraḥ sa pitā ca mātā ॥ 23 ॥

svarājyadātrē svasutāṁ vitīrya
tāṁ dēvasēnāṁ sukumāragātrām ।
ārādhayatyanvahamāmbikēyaṁ
indrō haviṣmānsagaṇō marudbhiḥ ॥ 24 ॥

dēvēna yēnālaghuvikramēṇa
hatēṣu sarvēṣvapi dānavēṣu ।
purēva dēvāḥ svapadē:’dhicakruḥ
indraśca samrāḍvaruṇaśca rājā ॥ 25 ॥

ṣāṇmāturō:’sau jagatāṁ śaraṇya-
-stējō:’nnamāpaḥ pavanaśca bhūtvā ।
saṁrakṣaṇāyaiva jagatsu dēvō
vivēśa bhūtāni carācarāṇi ॥ 26 ॥

See Also  Gayatri Gita In English

karau yuvāmañjalimēva nityaṁ
umāṅgajātāya vidhattamasmai ।
ēṣa prasannaḥ sukumāramūrti-
-rasmāsu dēvō draviṇaṁ dadhātu ॥ 27 ॥

nidhiḥ kalānāmudadhirdayānāṁ
patirjanānāṁ saraṇirmunīnām ।
kadā prasīdēnmayi pārvatēyaḥ
pitā virājāmr̥ṣabhō rayīṇām ॥ 28 ॥

saundaryavallītanusaukumārya-
-sarōjapuṣpandhayamānasō yaḥ ।
cacāra kāntārapathēṣu dēvaḥ
sa nō dadātu draviṇaṁ suvīryam ॥ 29 ॥

itō:’pi saundaryavadastu dēha-
-mitīva hutvā śivaphālanētrē ।
jātastataḥ kiṁ sa kumāra ēva
kāmastadagrē samavartatādhi ॥ 30 ॥

mumukṣulōkāḥ śr̥ṇuta priyaṁ vō
bhajadhvamēnaṁ girijākumāram ।
asyaiva dēvasya parātmatēti
hr̥di pratīṣyā kavayō manīṣā ॥ 31 ॥

dhēnurbahvīḥ kāmadōgdhrīḥ suvatsāḥ
kuṇḍōdhnīrgā dēhi nastvaṁ sahasram ।
bhaktārtighnaṁ dēvadēvaṁ ṣaḍāsyaṁ
vidmāhi tvā gōpatiṁ śūragōnām ॥ 32 ॥

vandāmahē barhiṇavāhanasthitaṁ
vanīpakāśēṣamanīṣitapradam ।
tōṣṭūyamānaṁ bahudhā padē padē
saṅkrandanēnānimiṣēṇa jiṣṇunā ॥ 33 ॥

digbhyō daśabhyaḥ paritaḥ punaḥ punaḥ
paraḥ śatāyātasiṣēviṣāvatām ।
anugrahāyaiva ṣaḍānanō hyasau
pratyaṅgmukhastiṣṭhati viśvatōmukhaḥ ॥ 34 ॥

kūrmaḥ phaṇīndraśca tathā phaṇābhr̥tō
digdantinaścaiva kulācalā api ।
bhūtvā:’mbikēyaḥ prathitaḥ pratāpavān
brahmādhyatiṣṭhadbhuvanāni dhārayan ॥ 35 ॥

yō vai skandaḥ pr̥ṣṭaḥ śambhōḥ satyaṁ jñānaṁ brahmādvaitam ।
ōṅkārārthaṁ prāha smētthaṁ subrahmaṇyōṁ subrahmaṇyōm ॥ 36 ॥

yō jāhvavīśarāraṇyahradāmbhōjē babhau purā ।
tasmai namaḥ ṣaṇmukhāya mahāsēnāya dhīmahi ॥ 37 ॥

yaddakṣiṇakarāmbhōjamiṣṭadaṁ svānujīvinām ।
tēbhya indrādisēnānāṁ sēnānibhyaśca vō namaḥ ॥ 38 ॥

dēvatānāmr̥ṣīṇāṁ ca bhaktānāmapi yōginām ।
bhūtānāmapi vīrāṇāṁ patīnāṁ patayē namaḥ ॥ 39 ॥

namastē:’stu mahēśāna bhītēbhyaḥ śūrapadmanaḥ ।
sunāsīramukhēbhyastvaṁ svastidā abhayaṅkaraḥ ॥ 40 ॥

kaṭākṣavīkṣaṇāpāsta nikhilavyādhibandhana ।
dēvasēnāpatē svāmin abhi tvā śūra nūnumaḥ ॥ 41 ॥

antaścarasi bhūtēṣu tvamēkaḥ sūkṣmarūpataḥ ।
tvamēva nigamāntēṣu paramātmā vyavasthitaḥ ॥ 42 ॥

mahī dyaurantarikṣaṁ ca vāyurāpō:’nalō:’mbaram ।
subrahmaṇya jagannātha tvayi sarvaṁ pratiṣṭhitam ॥ 43 ॥

śaiśavē tvaṁ mahāsēna bandīkr̥tya prajāpatim ।
asrākṣīstānyathāpūrvaṁ manuṣyāḥ paśavaśca yē ॥ 44 ॥

vēdāntakandarīvarti guhāśayaṣaḍānanē ।
trilōkīyaṁ tvayi vibhō nāvīvāntaḥ samāhitā ॥ 45 ॥

kalā muhūrtāḥ kāṣṭhāśca māsā varṣā yugāni ca ।
tvayi vallīśa nihitā nimēṣāstruṭibhiḥ saha ॥ 46 ॥

rōgakāntāradāvāgnē mr̥tyukakṣahutāśana ।
śūraghna tvatpratāpēna rējatī rōdasī ubhē ॥ 47 ॥

paraṁ brahma vicinvantō hr̥dayāmbhōjamadhyagam ।
yōginō nāradādyāstvāṁ sadā paśyanti sūrayaḥ ॥ 48 ॥

hataśūramukhāśēṣadaitēyaṁ tvāṁ guhāstuvan ।
agnāviṣṇū cēndravāyū sōmō dhātā br̥haspatiḥ ॥ 49 ॥

vācālayasyavācaṁ tvaṁ sacakṣuḥ kuruṣē:’dr̥śam ।
āśritēbhyō jagannātha śivō naḥ sumanā bhava ॥ 50 ॥

sa ēva jagataḥ kartā bhartā hartā jagadguruḥ ।
kumāraḥ saccidānandaḥ sō:’kṣaraḥ paramaḥ svarāṭ ॥ 51 ॥

asurān śūrapadmādīn hatvā śaravaṇōdbhavaḥ ।
dēvān svasvapadē kr̥tvā samrāḍēkō virājasi ॥ 52 ॥

tava dr̥ṣṭvā viśvarūpaṁ saharṣabhayavēpathu ।
tvāmastuvannāditēyāḥ br̥haspatipurōhitāḥ ॥ 53 ॥

kinnarā garuḍā nāgā yakṣāḥ sādhyā marudgaṇāḥ ।
aindrīśaṁ tvāmaharahaḥ viśvē dēvā upāsatē ॥ 54 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 7 In Telugu And English

viśvāsānmānuṣīṇāṁ ca prajānāṁ paśupakṣiṇām ।
carācarāṇāṁ jagatāṁ dhruvō rājā viśāmayam ॥ 55 ॥

ambhōjasaṁvartikāsu rājahaṁsā iva prabhō ।
madīyahr̥dayāmbhōjē dhruvastiṣṭhāvicācaliḥ ॥ 56 ॥

līlāmātrakr̥tāśēṣabhuvanādgirijāsutāt ।
atharva cātha r̥ksāma yajustasmādajāyata ॥ 57 ॥

tilē tailamiva prōtaṁ dadhnyājyamiva ṣaṇmukhē ।
maṇau sūtramiva syūtaṁ brahma viśvamidaṁ jagat ॥ 58 ॥

yastaptādīnr̥ṣīn śāpāduddadhāra harātmajaḥ ।
mātuḥ stanasudhāpūrē putraḥ pramuditōdhayan ॥ 59 ॥

ijyayā pūjayā stutyā bhaktyā ca paricaryayā ।
dhyānēna tapasā ca tvāṁ dēvaṁ manasi īḍatē ॥ 60 ॥

śrutismr̥tyāgamādyuktakarmaṇāṁ phaladāyinē ।
skandāya tubhyaṁ makhibhiḥ śraddhayā hūyatē haviḥ ॥ 61 ॥

mūrdhā dyaurambaraṁ nābhirūrū bhūratalaṁ padē ।
ṣaṇmukhasyētyēvamāhuḥ antarviśvamidaṁ jagat ॥ 62 ॥

bhaktasantāpaśamana prāvr̥ṣēṇyaghanāghanāt ।
skandādanyaṁ manō māgāḥ sa dr̥ṣṭō mr̥ḍayāti naḥ ॥ 63 ॥

jihvē tvamuccairnistandrā rātrindivamabhiṣṭuhi ।
dēvasēnaṁ mahāsēnaṁ adugdhā iva dhēnavaḥ ॥ 64 ॥

akalaṅkaśaraccandravilasattvanmukhasrutāḥ ।
mandasmitasudhādhārāstā mē kr̥ṇvantu bhēṣajam ॥ 65 ॥

dēvānījimahē pūrvaṁ tapaścakr̥mahē purā ।
yadguhō dēvatāsmākaṁ kavirgr̥hapatiryuvā ॥ 66 ॥

madīyahr̥dayāmbhōjaniryūhamaṇimañcakē ।
ṣaḍānana tvatpādaḥ syādiyān prādēśasammitaḥ ॥ 67 ॥

cirantanavacaḥ stutyaḥ praṇavāmbujaṣaṭpadaḥ ।
karōtu dēvasēnēśaḥ śivā naḥ pradiśō diśaḥ ॥ 68 ॥

daitēyavadhasannaddhō bhavān pavanasārathiḥ ।
dvilakṣamarvatō haimē rathē yuktvā:’dhitiṣṭhati ॥ 69 ॥

gaganōcchritakōdaṇḍakirīṭaṁ śūramāhavē ।
bibhēditha tvaṁ nārācaiḥ sahasrēṇa śatēna ca ॥ 70 ॥

aiśāllalāṭanayanāt jātaṁ vahniryathā:’raṇēḥ ।
mumukṣavō guhaṁ brahma vicinvantu manīṣayā ॥ 71 ॥

hiraṇyajyōtiṣaṁ skandaṁ yācadhvaṁ bhō vanīpakāḥ ।
ēṣō:’rthinaḥ pūrayati prajayā ca dhanēna ca ॥ 72 ॥

sannidhāsyati kiṁ svāmī bhavanāmburuhēkṣaṇaḥ ।
tāvakaṁ mañjulaṁ rūpaṁ smaryatē na ca dr̥śyatē ॥ 73 ॥

yatastvaṁ jagatāmēṣāṁ āśiṣē śikhivāhana ।
tatō dēhi bahūnvrīhīnakr̥ṣṭā yē ca kr̥ṣṭajāḥ ॥ 74 ॥

dhanadhānyagr̥hān putrān dēhi dēva dayānidhē ।
tvamāśritēṣṭada iti karṇābhyāṁ bhūri viśrutam ॥ 75 ॥

bhaktēbhyō mucukundākhyapramukhēbhyō yathā guha ।
prādāstathā dēhi mahyamacyutāṁ bahulāṁ śriyam ॥ 76 ॥

bhaktān tatputrasuhr̥daḥ tanmātr̥pitr̥sōdarān ।
pāhi skanda punaścāsya dvipadō yē catuṣpadaḥ ॥ 77 ॥

cōravyāghrapiśācākhusarpakīṭādibādhakāt ।
bhaktānniśāsu saṁrakṣan triṣu lōkēṣu jāgr̥hi ॥ 78 ॥

dānavēṣvapi daityēṣu rākṣasēṣvapyarātiṣu ।
piśācēṣvapi gāṅgēya vikramasva mahānasi ॥ 79 ॥

ādhibhirvyādhibhiścaiva pīḍitānāmaharniśam ।
dūtānāṁ vapuṣi svāminnāsuvōrjamiṣaṁ ca naḥ ॥ 80 ॥

atitīvrēṇa tapasā tapyamānā aharniśam ।
upāsata tvāṁ taptādyāḥ atha hainaṁ purarṣayaḥ ॥ 81 ॥

dhyānāvāhanapūjējyāparicaryāstutiṣvaham ।
ajñō mē saphalāṁ pūjāṁ kr̥ṇuhi brahmaṇaspatē ॥ 82 ॥

asurān rākṣasān krūrān dēvayajñavighātakān ।
jahi dēvēśa yasmāttvaṁ rakṣōhāmīvacātanaḥ ॥ 83 ॥

durvr̥ttēbhyō dhanaṁ dhatsē nīcēbhyō:’pi dhanaṁ bahu ।
na dadāsi kutō mahyaṁ ētatpr̥cchāmi samprati ॥ 84 ॥

See Also  Narayaniyam Pancasattamadasakam In English – Narayaneyam Dasakam 50

mukhairētānmahāraudrān dūrīkuru jagatpatē ।
mama svamabhikāṅkṣantē yē stēnā yē ca taskarāḥ ॥ 85 ॥

guha tvatpādabhaktānāṁ gēhē jāgratvahardivam ।
vīrabāhumukhā vīra tē nityānucarāstava ॥ 86 ॥

triṣaḍvilōcanēṣvēkadr̥kkaṭākṣēṇa lakṣayan ।
āḍhyaṁ karōtu māṁ skandaḥ parjanyō vr̥ṣṭimāniva ॥ 87 ॥

bhayānakāsurānīkakāndiśīkāḥ purā khalu ।
guha tvāṁ śaraṇaṁ prāpuḥ indrēṇa saha dēvatāḥ ॥ 88 ॥

tvāmēva kīrtayan dēva dhyāyan śr̥ṇvan prapūjayan ।
guha tvatpādabhaktō:’haṁ jīvāni śaradaḥ śatam ॥ 89 ॥

kr̥pādugdhābdhikallōlāyamānāpāṅgavīkṣaṇa ।
dēhi mē guha bahvāyurdīrghāyustvamihēśiṣē ॥ 90 ॥

purārātīkṣaṇapayaḥ pārāvārasudhākara ।
ṣaḍvaktra dhēhi kr̥payā mayi mēdhāṁ mayi prajām ॥ 91 ॥

bhaktacātakabr̥ndēṣṭavarṣidhārādhara prabhō ।
asmān sañjīvaya svāminasmin lōkē śataṁ samāḥ ॥ 92 ॥

bhītā vayaṁ mahāsēna pathi durgē vanē yataḥ ।
cōravyāghrapiśācēbhyaḥ tatō nō abhayaṁ kr̥dhi ॥ 93 ॥

vyādhayaḥ śūlakuṣṭhārśaḥ pramēhādyā yataḥ sadā ।
pīḍayanti piśācādyāḥ tatō nō dhēhi bhēṣajam ॥ 94 ॥

tvadīyapādakamaladhyānavarmitavigrahān ।
kuhakā mōhakāḥ kṣudrāḥ mā:’smānprāpannarātayaḥ ॥ 95 ॥

dhanadhānyapaśukṣētrabalēṣvasmadapēkṣayā ।
dēvasēnāpatē:’smākaṁ adharē santu śatravaḥ ॥ 96 ॥

arātikulanirmūlanālaṅkarmīṇavikrama ।
akāraṇēna bahudhā yō nō dvēṣṭi sa riṣyatu ॥ 97 ॥

mantrairyantraistathā tantrairauṣadhairāyudhairapi ।
jighāṁsati ca yō:’smān sa dviṣanmē bahu śōcatu ॥ 98 ॥

ākhaṇḍalārīnasurān tvaṁ tu spardhāvatō yathā ।
jahi gāṅgēya tau martyau yaṁ cāhaṁ dvēṣṭi yaśca mām ॥ 99 ॥

tvannāmakīrtanaparakṣēmaṅkarakarāmbuja ।
tamimaṁ saṁhara svāmin yaśca nō dvēṣatē janaḥ ॥ 100 ॥

dūrē:’ntikē vā yaḥ śatruḥ asmānanaparādhinaḥ ।
śapatyēnaṁ jahi skanda yaśca naḥ śapataḥ śapāt ॥ 101 ॥

cakṣuṣā manasā vācā mantrēṇa havanēna ca ।
tatkr̥tyāṁ nāśaya svāmin bhrātr̥vyasyābhidāsataḥ ॥ 102 ॥

macchidrānvēṣiṇaḥ śatrōḥ dhanamāyuḥ prajāḥ paśūn ।
sarvānnāśaya śūraghna mā tasyōcchēṣi kiñcana ॥ 103 ॥

avidvāṁsaśca vidvāṁsaḥ svapnē jāgrati vā guha ।
tēbhyō mōcaya māṁ yadyadēnāṁsi cakr̥mā vayam ॥ 104 ॥

vayamūcima yaddēva jihvayā dēvahēlanam ।
ēnasō mōcayāgnēya tvaṁ hi vēttha yathātatham ॥ 105 ॥

vittārthaṁ vā tathā:’nyārthaṁ viprārthaṁ gō:’rthamēva vā ।
punīhyasmāṁstataḥ skanda yatkiñcānr̥tamūdima ॥ 106 ॥

tamāgasaṁ kṣamasva tvaṁ svakīyābhīṣṭalipsayā ।
samprārthya tubhyaṁ vā:’nyasmai yadvācā:’nr̥tamūdima ॥ 107 ॥

saundaryavallyā sahitaṁ ambayā dēvasēnayā ।
mahāsēnaṁ bhajē dēvaṁ satyēna tapasā saha ॥ 108 ॥

yō vai paṭhēdguhasyainaṁ vēdāntastavamādarāt ।
skāndāḥ kaṭākṣāstasyōccairāyuḥ kīrtiṁ prajāṁ daduḥ ॥ 109 ॥

skandasyainaṁ vēdapādastavaṁ yō
bhaktyā nityaṁ śrāvayēdvā paṭhēdvā ।
bhūyāsustē tasya martyasya śīghraṁ
yē yē kāmā durlabhā martyalōkē ॥ 110 ॥

iti skandavēdapādastavaḥ ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Skanda Veda Pada Stava Lyrics in Sanskrit » Kannada » Telugu » Tamil