Common Shlokas Used For Recitation Set 2 In English

॥ Common Shlokas for Recitation Set 2 ॥

॥ sloka samgraha 2 ॥

sarasvati namastubhyam varade kamarupini ।
vidyarambham karisyami siddhirbhavatu me sada ॥

Oh Goddess Sarasvati, my humble prostrations unto
Thee, who are the fulfiller of all my wishes.
I start my studies with the request that Thou wilt
bestow Thy blessings on me .

akasat patitam toyam yatha gacchati sagaram ।
sarvadevanamaskaran kesavam pratigacchati ॥

dipajyotih parabrahma dipajyotirjanardanah ।
dipo haratu me papam dipajyotirnamo’stute ॥

gananathasarasvatiravisukrabrhaspatin ।
pamcaitan samsmarennityam vedavanipravrttaye ।
sumukhasca ekadamtasca kapilo gajakarnakah ।
lambodarasca vikato vighnanaso ganadhipah ॥

dhumraketurganadhyakso bhalacandro gajananah ।
dvadasaitani namani yah pathecchrnuyadapi ॥

vidyarambhe vivahe ca pravese nirgame tatha ।
samgrame samkate caiva vighnastasya na jayate ॥

suklambaradharam devam sasivarnam caturbhujam ।
prasannavadanam dhyayet sarvavighnopasantaye ॥

sarvada sarvakaryesu nasti tesamamaṅgalam ।
yesam hrdistho bhagavan maṅgalayatanam harih ॥

tadeva lagnam sudinam tadeva
tarabalam camdrabalam tadeva ।
vidyabalam daivabalam tadeva
laksmipate tem’ghriyugam smarami ॥

kayena vaca manasendriyairva
buddhyatmana va prakrteh svabhavat ।
karomi yadyad sakalam parasmai
narayanayeti samarpayami ॥

See Also  Trailokya Mangala Krishna Kavacham In English

harirdata harirbhokta harirannam prajapatih ।
harih sarvah sarirastho bhuṅkte bhojayate harih ॥

karpuragauram karunavataram
samsarasaram bhujagendraharam ।
sada vasantam hrdayaravinde
bhavam bhavanisahitam namami ॥

॥ sriramayanasutra ॥

adau ramatapovanadigamanam hatva mrgam kancanam
vaidehiharanam jatayumaranam sugrivasambhasanam ॥

valinirdalanam samudrataranam laṅkapuridahanam
pascadravanakumbhakarnahananam etaddhiramayanam ॥

॥ sribhagavatasutra ॥

adau devakidevigarbhajananam gopigrhe vardhanam
mayaputanajivitapaharanam govardhanoddharanam ॥

kamsacchedanakauravadihananam kumtisutam palanam
etadbhagavatam puranakathitam srikrsnalilamrtam ॥

॥ gitastava ॥

parthaya pratibodhitam bhagavata narayanena svayam
vyasenagrathitam puranamunina madhye mahabharate
advaitamrtavarsinim bhagavatimastadasadhyayinim
amba tvamanusandadhami bhagavadgite bhavedvesinim ॥

sarvopanisado gavo dogdha gopalanandanah ।
partho vatsah sudhirbhokta dugdham gitamrtam mahat ॥

॥ vyasastuti ॥

namostu te vyasa visalabuddhe phullaravindayatapatranetra ।
yena tvaya bharatatailapurnah prajvalito jnanamayapradipah ॥

vyasaya visnurupaya vyasarupaya visnave ।
namovai brahmanidhaye vasisthaya namonamah ॥

॥ sridattagurudhyanam ॥

brahmanamdam paramasukhadam kevalam jnanamurtim
dvamdvatitam gaganasadrsam tattvamasyadilaksyam ।
ekam nityam vimalamacalam sarvadhisaksibhutam
bhavatitam trigunarahitam sadgurum tam namami ॥

yam brahmavarunendrarudramarutah stuvanti divyaih stavaih
vedaih saṅgapadakramopanisadaih gayanti yam samagah ।
dhyanavasthitatadgatena manasa pasyanti yam yogino
yasyantam na viduh surasuragana devaya tasmai namah ॥

See Also  Sri Kalahastiswara Satakam In English

mukam karoti vacalam paṅgum laṅghayate girim ।
yatkrpa tamaham vande paramanandamadhavam ॥

srikesavaya namah । narayanaya namah । madhavaya namah ।
govimdaya namah । visnave namah । madhusudanaya namah ।
trivikramaya namah । vamanaya namah । sridharaya namah ।
hrsikesaya namah । padmanabhaya namah । damodaraya namah ।
samkarsanaya namah । vasudevaya namah । pradyumnaya namah ।
aniruddhaya namah । purusottamaya namah । adhoksajaya namah ।
narasimhaya namah । acyutaya namah । janardanaya namah ।
upendraya namah । haraye namah । srikrsnaya namah ।
॥ devatavamdanam ॥

srimanmahaganadhipataye namah ।
sri sarasvatyai namah । srigurave namah ।
srimatapitrbhyam namah ।
srilaksminarayanabhyam namah ।
sriumamahesvarabhyam namah ।
istadevatabhyo namah । kuladevatabhyo namah ।
sthanadevatabhyo namah । vastudevatabhyam namah ।
sarevebhyo devebhyo namo namah ॥ avighnamastu ॥

॥ Om tatsat iti ॥

– Chant Stotra in Other Languages -Common Shlokas Set 2:
Common Shlokas Used for Recitation Set 2 in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil