Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)

॥ Sri Prathyangira Devi Avarana Puja Sanskrit and English ॥

॥ Prologue:-


All tantra sadhanas involve the worship of the deity, through the form of a yantra (mandala). The yantras are sacred geometric diagrams, that are deemed to represent the japa sadhana deity, at the very center, covered by other deities. The deities of the coverings (avarana-s), are usually at the corners or centers, of intersecting geometric figures. The pītha (pedestal) and avarana puja-s are performed during the mantra Japa, after the dhyana (meditation) verse. The pūjas are for worshipping the yantra of śrī pratyaṅgira Devi, to bestow Her grace on the mantra Japa and sadhana. Pītha represents the table or stool, upon which the yantra is placed. Usually, the yantra is placed on a red or yellow cloth.

It is very important to note, that the directions mentioned on yantras related to tantra sadhana are not necessarily the same as their geographical equivalents. In tantra, the directions for deities can be different from the geographical notation and it also varies by the gender of the deity. In general, For male deities, the East direction is the geographical South and for female deities, it’s the geographical North. For śrī vidya related deities, the East is usually on the geographical north. One may choose to sit facing the geographical East direction so that the East end of the yantra is facing away from the devotee. This puja has been documented with this assumption.

Before starting the pūja, ensure that you have a brass plate, some water in a jug or a container, as well as a disposable container for the water. Another viśesa arghya (special water container) vessel should also be kept ready for the tarpana (oblation) ritual. Keep some flower petals, kumkum (red powder), clarified butter or ghee, clean cloth and some unbroken rice (aksata-s) ready as well. A spoon (uttarani), should be handy for the tarpana. This should be done in a similar manner as the śrī cakra avarana pūja. The flower petals can be placed from the left hand and the tarpana from the right hand. Internal worship can also be done by those, who’re unable to perform in a ritualistic manner. A lamp can be lit and incense shown to the deity as part of the puja ritual.

॥ Yantra Pranapratistha Vidhih ( यन्त्र प्राणप्रतिष्ठाविधिः ) ॥

This is a one-time activity done to activate the Yantra or to infuse the Yantra with the Prana. Place the yantra on a brass plate/mug and wash (abhisekam) the yantra with ghee (clarified butter) and milk or with the five-ingredient pañcamrta. Scrub with a clean cloth.

Recite the following mantras –

om aim̐ hrīm̐ śrīm̐ pratyaṅgire mama raksa raksa mama śatrūn bhaksa bhaksa svaha asurekhe vajrarekhe hum̐ phat svaha ।

ॐ ऐँ ह्रीँ श्रीँ प्रत्यङ्गिरे मम रक्ष रक्ष मम शत्रून् भक्ष भक्ष स्वाहा आसुरेखे वज्ररेखे हुँ फट् स्वाहा ।

Place the yantra in the center of the pītha (pedestal) for the pratistha (installation of the yantra). For infusing life (prana pratistha) into the yantra, the following mantras need to be recited –

om am̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ sam̐ sam̐ ham̐ ḻam̐ ksam̐ so’ham hamsaḥ śrīmadpratyaṅgiradevataya bindu-trikonasta-konastadala-trivrtta-bhūpura-trayatmaka yantrasya sajīvavaṅmanaścaksuḥ śrotraghranapranaḥ ihagatya sukham ciram tisthantu svaha ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य सजीववाङ्मनश्चक्षुः श्रोत्रघ्राणप्राणाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।

om am̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ sam̐ sam̐ ham̐ ḻam̐ ksam̐ so’ham hamsaḥ śrīmad-pratyaṅgira-devataya saprivaraya savaranaya saṅgaya sahitaya bindu-trikonasta-konastadala-trivrtta-bhūpura-trayatmaka yantrasya pranaḥ iha pranaḥ ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया सप्रिवाराया सावरणाया साङ्गाया सहिताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य प्राणाः इह प्राणाः ।

om am̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ sam̐ sam̐ ham̐ ḻam̐ ksam̐ so’ham hamsaḥ śrīmad-pratyaṅgira-devataya saparivaraya savaranaya saṅgaya sahitaya bindu-trikonasta-konastadala-trivrtta-bhūpura-trayatmaka yantrasya jīva iha sthitaḥ ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया सपरिवाराया सावरणाया साङ्गाया सहिताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य जीव इह स्थितः ।

om am̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ sam̐ sam̐ ham̐ ḻam̐ ksam̐ so’ham hamsaḥ śrīmad-pratyaṅgira-devataya bindu-trikonasta-konastadala-trivrtta-bhūpura-trayatmaka yantrasya sarvendriyanivaṅmanścaksuḥ śrotra-jivhagrana-panipada-payū-pasthani ihaivagatya sukham ciram tistantu svaha ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य सर्वेन्द्रियाणिवाङ्मन्श्चक्षुः श्रोत्र-जिव्हाग्राण-पाणिपाद-पायू-पस्थानि इहैवागत्य सुखं चिरं तिष्टन्तु स्वाहा ।

Now, meditate upon śrī pratyaṅgira devi using the following Dhyana Sloka:–

॥ Dhyanam (ध्यानम्) ॥

om raktabdhipot-aruna-padma-samstham paśaṅkuś-esvasaśara’si-banan,

śūlam kapalam dadhatam karabjaiḥ raktam trinetram pranamami devīm ।

paśaścapasrkkapale rnīsūcchūlam hastairvibhratīm raktavarnam,

raktodnvatpotaraktambujastham devīm dhyayetpranaśaktim trinetram ॥ 1 ॥

ॐ रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासशराऽसिबाणान्,

शूलं कपालं दधतं कराब्जैः रक्तां त्रिनेत्रां प्रणमामि देवीम् ।

पाशाश्चापासृक्कपाले ऋणीषूच्छूलं हस्तैर्विभ्रतीं रक्तवर्णाम्,

रक्तोद्न्वत्पोतरक्ताम्बुजस्थां देवीं ध्यायेत्प्राणशक्तिं त्रिनेत्राम् ॥ १ ॥

śaranye varanye sukarunyapūrne hiranyodaradyairagamyetipunye ।

bhavaranyabhītam ca mam pahi bhadre namaste namaste namaste bhavani ॥ 2 ॥

शरण्ये वरण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येतिपुण्ये ।

भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ २ ॥

We meditate upon the Devi as red in color, three-eyed, holding an elephant goad, a rope, an arrow, a trident, a skull dripping with blood, full of life and radiant in appearance.

॥ Avarana Puja (आवरण पूज) ॥

The yantra of śrī pratyaṅgira Devi in Devanagari is below. The correlation in IAST is also indicated in the table below. The numbers indicated represent the location of the avarana deities.:-

[su_table responsive=”yes” alternate=”yes” fixed=”yes” class=””]

Directions in the deva pūja Directions in the śrī pūja
SW W NW NE E SE
S N N S
SE E NE NW W SW

[/su_table]

Using the direction format of the śrī pūja, worship the avarana-s. Sit facing the Eastern direction and the top of the yantra is now facing the Eastern direction, with the bottom facing the west and ourselves.

  1. Starting from the bhūpura (gates) the first avarana is worshipped, consisting of the direction lords for all the 10 directions, including top and bottom. Flowers or flower petals from the left hand and the water from the right hand can be used for worshipping the yantra. Pūja is with the flowers and tarpana is with water.
S.no. IAST devanagari Yantra direction Geographic direction
1. om̐ aim̐ hrīm̐ śrīm̐ indra śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ इन्द्र श्री पादुकां पूजयामि तर्पयामि नमः caturasra pūrvaditaḥ E
2. om̐ aim̐ hrīm̐ śrīm̐ agni śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ अग्नि श्री पादुकां पूजयामि तर्पयामि नमः agneyam SE
3. om̐ aim̐ hrīm̐ śrīm̐ yama śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ यम श्री पादुकां पूजयामि तर्पयामि नमः daksine S
4. om̐ aim̐ hrīm̐ śrīm̐ nirrti śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ निरृति श्री पादुकां पूजयामि तर्पयामि नमः nairrtyam SW
5. om̐ aim̐ hrīm̐ śrīm̐ varuna śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ वरुण श्री पादुकां पूजयामि तर्पयामि नमः paścime W
6. om̐ aim̐ hrīm̐ śrīm̐ vayu śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ वायु श्री पादुकां पूजयामि तर्पयामि नमः vayavye NW
7. om̐ aim̐ hrīm̐ śrīm̐ kubera śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कुबेर श्री पादुकां पूजयामि तर्पयामि नमः uttare N
8. om̐ aim̐ hrīm̐ śrīm̐ īśana śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ईशान श्री पादुकां पूजयामि तर्पयामि नमः īśanye NE
9. om̐ aim̐ hrīm̐ śrīm̐ brahma śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ब्रह्म श्री पादुकां पूजयामि तर्पयामि नमः indra īśanyor madhye Between E and NE (Top direction)
10. om̐ aim̐ hrīm̐ śrīm̐ visnu śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ विष्णु श्री पादुकां पूजयामि नमः varuna raksasayor madhye Between W and SW (Bottom direction)
See Also  Sri Sarabha Pratyangira Mantra In Sanskrit And English

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam pratham-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

2. Now worship the weapons of the directional lords, starting from east (śrī pūja format) in all the 10 directions, pray to the 10 weapons (astra-s) with the following mantras:-

S.no. IAST devanagari Yantra direction Geographic direction
11. om̐ aim̐ hrīm̐ śrīm̐ vajra śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ वज्र श्री पादुकां पूजयामि तर्पयामि नमः caturasra pūrvaditaḥ E
12. om̐ aim̐ hrīm̐ śrīm̐ śakti śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ शक्ति श्री पादुकां पूजयामि तर्पयामि नमः agneyam SE
13. om̐ aim̐ hrīm̐ śrīm̐ danda śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ दण्ड श्री पादुकां पूजयामि तर्पयामि नमः daksine S
14. om̐ aim̐ hrīm̐ śrīm̐ khadga śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ खड्ग श्री पादुकां पूजयामि तर्पयामि नमः nairrtyam SW
15. om̐ aim̐ hrīm̐ śrīm̐ paśa śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ पाश श्री पादुकां पूजयामि तर्पयामि नमः paścime W
16. om̐ aim̐ hrīm̐ śrīm̐ aṅkuśa śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ अङ्कुश श्री पादुकां पूजयामि तर्पयामि नमः vayavye NW
17. om̐ aim̐ hrīm̐ śrīm̐ gada śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ गद श्री पादुकां पूजयामि तर्पयामि नमः uttare N
18. om̐ aim̐ hrīm̐ śrīm̐ triśūla śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ त्रिशूल श्री पादुकां पूजयामि तर्पयामि नमः īśanye NE
19. om̐ aim̐ hrīm̐ śrīm̐ padma śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ पद्म श्री पादुकां पूजयामि तर्पयामि नमः indra īśanyor madhye Between E and NE (Top direction)
20. om̐ aim̐ hrīm̐ śrīm̐ cakra śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ चक्र श्री पादुकां पूजयामि तर्पयामि नमः varuna raksasayor madhye Between W and SW (Bottom direction)

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam dvitīy-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

3. Now worship the various gurus in the stated positions of the three outer circles, as depicted on the yantra.

S.no. IAST devanagari
21. om̐ aim̐ hrīm̐ śrīm̐ divyaugha guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ दिव्यौघ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
22. om̐ aim̐ hrīm̐ śrīm̐ siddhaugha guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ सिद्धौघ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
23. om̐ aim̐ hrīm̐ śrīm̐ manavaugha guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ मानवौघ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
24. om̐ aim̐ hrīm̐ śrīm̐ kaulananda natha guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कौलानन्द नाथ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
25. om̐ aim̐ hrīm̐ śrīm̐ parama guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ परम गुरु श्री पादुकां पूजयामि तर्पयामि नमः
26. om̐ aim̐ hrīm̐ śrīm̐ paramacarya guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ परमाचार्य गुरु श्री पादुकां पूजयामि तर्पयामि नमः
27. om̐ aim̐ hrīm̐ śrīm̐ paramesthi guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ परमेष्ठि गुरु श्री पादुकां पूजयामि तर्पयामि नमः
28. om̐ aim̐ hrīm̐ śrīm̐ sva guru śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ स्व गुरु श्री पादुकां पूजयामि तर्पयामि नमः

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam tritīy-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं त्रितीयावरणार्चनं ॥

Hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

4. on the lotus petals between the 4th and 5th circles, worship the 8 Bhairava-s. starting from the east, as depicted on the yantra (deva – pūja format).

S.no. IAST devanagari Yantra direction Geographic direction
29. om̐ aim̐ hrīm̐ śrīm̐ am̐ asitaṅga bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ अँ असिताङ्ग भैरवा श्री पादुकां पूजयामि तर्पयामि नमः pracyam

(East)

W

30.om̐ aim̐ hrīm̐ śrīm̐ im̐ ruru bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ इँ रुरु भैरव श्री पादुकां पूजयामि तर्पयामि नमःagneyam (South East)NW31.om̐ aim̐ hrīm̐ śrīm̐ um̐ canda bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ उँ चण्ड भैरव श्री पादुकां पूजयामि तर्पयामि नमःdaksine (South)N32.om̐ aim̐ hrīm̐ śrīm̐ rm̐ krodhana bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ ऋँ क्रोधन भैरव श्री पादुकां पूजयामि तर्पयामि नमःnairrtye (South West)NE33.om̐ aim̐ hrīm̐ śrīm̐ ḷm̐ unmatta bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ ऌँ उन्मत्त भैरव श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)E34.om̐ aim̐ hrīm̐ śrīm̐ em̐ kapala bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ एँ कपाल भैरव श्री पादुकां पूजयामि तर्पयामि नमःvayuvye (North West)SE35.om̐ aim̐ hrīm̐ śrīm̐ om̐ bhīsana bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ ॐ भीषण भैरव श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)S36.om̐ aim̐ hrīm̐ śrīm̐ am̐ samhara bhairava śrī padukam pūjayami tarpayami namaḥॐ ऐँ ह्रीँ श्रीँ अँ सम्हार भैरव श्री पादुकां पूजयामि तर्पयामि नमःīśanye (North East)SW

[/su_table]

Offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam chaturth-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनं ॥

Hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

5. Similarly, on the ends of the petals meeting the enclosing mandala circle, the 8 Mothers representing the asta matrka-s must be worshipped. Starting from the east, as depicted on the yantra (deva pūja format)

S.no. IAST devanagari Yantra direction Geographic direction
37. om̐ aim̐ hrīm̐ śrīm̐ am̐ brahmī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ आँ ब्राह्मी श्री पादुकां पूजयामि तर्पयामि नमः pracyam(East) W
38. om̐ aim̐ hrīm̐ śrīm̐ īm̐ maheśvarī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ईँ माहेश्वरी श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) NW
39. om̐ aim̐ hrīm̐ śrīm̐ ūm̐ kaumarī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ऊँ कौमारी श्री पादुकां पूजयामि तर्पयामि नमः daksine (South) N
40. om̐ aim̐ hrīm̐ śrīm̐ ṝm̐ vaisnavī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ॠँ वैष्णवी श्री पादुकां पूजयामि तर्पयामि नमः nairrtye (South West) NE
41. om̐ aim̐ hrīm̐ śrīm̐ ḹm̐ varahī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ॡँ वाराही श्री पादुकां पूजयामि तर्पयामि नमः paścime (West) E
42. om̐ aim̐ hrīm̐ śrīm̐ aim̐ indranī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ ऐँ इन्द्राणी श्री पादुकां पूजयामि तर्पयामि नमः vayuvye (North West) SE
43. om̐ aim̐ hrīm̐ śrīm̐ aum̐ narasimhī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ औँ नारसिम्ही श्री पादुकां पूजयामि तर्पयामि नमः uttare (North) S
44. om̐ aim̐ hrīm̐ śrīm̐ aḥ camundī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ अः चामुण्डी श्री पादुकां पूजयामि तर्पयामि नमः īśanye (North East) SW
See Also  Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 2 In Sanskrit And English

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam pañcam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

6. Now worship the 8 pītha-s at the junctions of the petals, where two consecutive petals meet, starting from the west, as depicted on the yantra (śrī pūja format).

S.no. IAST devanagari Yantra direction Geographic direction
45. om̐ aim̐ hrīm̐ śrīm̐ kamarūpa pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कामरूप पीठ श्री पादुकां पूजयामि तर्पयामि नमः paścime (West) W
46. om̐ aim̐ hrīm̐ śrīm̐ malayagiri pītha śrī padukam pūjayami tarpayami namaḥ मलयगिरि पीठ श्री पादुकां पूजयामि तर्पयामि नमः vayuvye (North West) NW
47. om̐ aim̐ hrīm̐ śrīm̐ kollagiri pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कोल्लगिरि पीठ श्री पादुकां पूजयामि तर्पयामि नमः uttare (North) N
48. om̐ aim̐ hrīm̐ śrīm̐ kalantaka pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कालान्तक पीठ श्री पादुकां पूजयामि तर्पयामि नमः īśanye (North East) NE
49. om̐ aim̐ hrīm̐ śrīm̐ chauhara pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ छौहार पीठ श्री पादुकां पूजयामि तर्पयामि नमः pracyam(East) E
50. om̐ aim̐ hrīm̐ śrīm̐ jalandhira pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ जालन्धिर पीठ श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) SE
51. om̐ aim̐ hrīm̐ śrīm̐ uddiyana pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ उड्डियाण पीठ श्री पादुकां पूजयामि तर्पयामि नमः daksine (South) S
52. om̐ aim̐ hrīm̐ śrīm̐ devakūta pītha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ देवकूट पीठ श्री पादुकां पूजयामि तर्पयामि नमः nairrtye (South West) SW

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam sastam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं षष्टमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

7. Now worship the 10 Bhairava-s within the 5th circle mandala, starting from the East, as depicted on the yantra (deva pūja format).

S.no. IAST devanagari Yantra direction Geographic direction
53. om̐ aim̐ hrīm̐ śrīm̐ hetuka bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ हेतुक भैरव श्री पादुकां पूजयामि तर्पयामि नमः pracyam(East) W
54. om̐ aim̐ hrīm̐ śrīm̐ vetala bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ वेताल भैरव श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) NW
55. om̐ aim̐ hrīm̐ śrīm̐ tripurantaka bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ त्रिपुरान्तक भैरव श्री पादुकां पूजयामि तर्पयामि नमः daksine (South) N
56. om̐ aim̐ hrīm̐ śrīm̐ agnijvala bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ अग्निज्वाल भैरव श्री पादुकां पूजयामि तर्पयामि नमः nairrtye (South West) NE
57. om̐ aim̐ hrīm̐ śrīm̐ kalantaka bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कालान्तक भैरव श्री पादुकां पूजयामि तर्पयामि नमः paścime (West) E
58. om̐ aim̐ hrīm̐ śrīm̐ ekapada bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ एकपाद भैरव श्री पादुकां पूजयामि तर्पयामि नमः vayuvye (North West) SE
59. om̐ aim̐ hrīm̐ śrīm̐ kapala bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कपाल भैरव श्री पादुकां पूजयामि तर्पयामि नमः uttare (North) S
60. om̐ aim̐ hrīm̐ śrīm̐ bhīmarūpa bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ भीमरूप भैरव श्री पादुकां पूजयामि तर्पयामि नमः īśanye (North East) SW
61. om̐ aim̐ hrīm̐ śrīm̐ malaya bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ मलय भैरव श्री पादुकां पूजयामि तर्पयामि नमः
62. om̐ aim̐ hrīm̐ śrīm̐ hatakeśvara bhairava śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ हाटकेश्वर भैरव श्री पादुकां पूजयामि तर्पयामि नमः

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam saptam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

8. Now worship the 8 yoginī-s within the 8 triangles formed at the intersection of the two squares within the innermost 6th circle mandala. Starting from the East, as depicted on the yantra (deva pūja format).

S.no. IAST devanagari Yantra direction Geographic direction
63. om̐ aim̐ hrīm̐ śrīm̐ stambhinī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ स्तम्भिनी श्री पादुकां पूजयामि तर्पयामि नमः pracyam(East) W
64. om̐ aim̐ hrīm̐ śrīm̐ ksobhinī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ क्षोभिणी श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) NW
65. om̐ aim̐ hrīm̐ śrīm̐ dravinī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ द्राविणी श्री पादुकां पूजयामि तर्पयामि नमः daksine (South) N
66. om̐ aim̐ hrīm̐ śrīm̐ bhraminī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ भ्रामिणी श्री पादुकां पूजयामि तर्पयामि नमः nairrtye (South West) NE
67. om̐ aim̐ hrīm̐ śrīm̐ modinī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ मोदिनी श्री पादुकां पूजयामि तर्पयामि नमः paścime(West) E
68. om̐ aim̐ hrīm̐ śrīm̐ jrmbhinī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ जृम्भिणी श्री पादुकां पूजयामि तर्पयामि नमः vayuvye (North West) SE
69. om̐ aim̐ hrīm̐ śrīm̐ raudrī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ रौद्री श्री पादुकां पूजयामि तर्पयामि नमः uttare (North) S
70. om̐ aim̐ hrīm̐ śrīm̐ samharinī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ सम्हारिणी श्री पादुकां पूजयामि तर्पयामि नमः īśanye (North East) SW

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam astam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

9. Now worship the nyasa-s around the innermost inverted triangle mandala. Starting from the East, as depicted on the yantra (deva pūja format).

[su_table responsive=”yes” alternate=”yes” fixed=”yes” class=””]

S.no. IAST devanagari Yantra direction Geographic direction
71. om̐ aim̐ hrīm̐ śrīm̐ hrdayaya vaminyai śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ हृदयाय वामिन्यै श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) NW
72. om̐ aim̐ hrīm̐ śrīm̐ śirase nīlinyai śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ शिरसे नीलिन्यै श्री पादुकां पूजयामि तर्पयामि नमः īśanye  (North East) SW
73. om̐ aim̐ hrīm̐ śrīm̐ śikhaya cakrinyai śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ शिखाय चक्रिण्यै श्री पादुकां पूजयामि तर्पयामि नमः nairrtye  (South West) NE
74. om̐ aim̐ hrīm̐ śrīm̐ kavacaya khadginyai śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ कवचाय खड्गिन्यै श्री पादुकां पूजयामि तर्पयामि नमः vayuvye (North West) SE
75. om̐ aim̐ hrīm̐ śrīm̐ netratrayaya paśaṅkyai śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ नेत्रत्रयाय पाशाङ्क्यै श्री पादुकां पूजयामि तर्पयामि नमः madhye Center
76. om̐ aim̐ hrīm̐ śrīm̐ astraya kampinyai śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ अस्त्राय काम्पिन्यै श्री पादुकां पूजयामि तर्पयामि नमः diksu All directions
See Also  Sri Tara Pratyangira Kavach In Sanskrit And English

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam navam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनं

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

10. Now worship the 3 Kali devi-s at the corners of the innermost inverted triangle mandala. Starting from the West, as depicted on the yantra (śrī pūja format).

[su_table responsive=”yes” alternate=”yes” fixed=”yes” class=””]

S.no. IAST devanagari Yantra direction Geographic direction
77. om̐ aim̐ hrīm̐ śrīm̐ kaḻi śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ काळि श्री पादुकां पूजयामि तर्पयामि नमः paścime (West) W
78. om̐ aim̐ hrīm̐ śrīm̐ bhadrakaḻi śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ भद्रकाळि श्री पादुकां पूजयामि तर्पयामि नमः īśanye (North East) NE
79. om̐ aim̐ hrīm̐ śrīm̐ nityakaḻi śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ नित्यकाळि श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) SE

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam daśam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं दशमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

11. At the very center of the yantra, worship the bindu with the root mūla mantra, followed by the mantra to worship śrī pratyaṅgira along with śrī bhairava.

om̐ hrīm̐ ksam̐ bhaksa jvala jihve karala damstre pratyaṅgire ksam̐ hrīm̐ hum̐ phat ।

ॐ ह्रीँ क्षँ भक्ष ज्वाला जिह्वे कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट् ।

80. om̐ aim̐ hrīm̐ śrīm̐ śrī bhairava sahitam śrīmat śrī pratyaṅgira paravama śrī padukam pūjayami tarpayami namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ श्री भैरव सहितां श्रीमत् श्री प्रत्यङ्गिरा परावामा श्री पादुकां पूजयामि तर्पयामि नमः ।

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam ekadaśam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं एकादशमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

12. Now once again at the pericarp of the bhūpura (gates), worship the various deities. Starting from the West, as depicted on the yantra (śrī pūja format).

S.no. IAST devanagari Yantra direction Geographic direction
81. om̐ aim̐ hrīm̐ śrīm̐ vam̐ vatuka śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ वाँ वटुक श्री पादुकां पूजयामि तर्पयामि नमः paścime (West) W
82. om̐ aim̐ hrīm̐ śrīm̐ yam̐ yoginī śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ याँ योगिनी श्री पादुकां पूजयामि तर्पयामि नमः uttare (North) N
83. om̐ aim̐ hrīm̐ śrīm̐ ksam̐ ksetrapala śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ क्षँ क्षेत्रपाल श्री पादुकां पूजयामि तर्पयामि नमः pracyam(East) E
84. om̐ aim̐ hrīm̐ śrīm̐ gam̐ ganapati śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ गँ गणपति श्री पादुकां पूजयामि तर्पयामि नमः daksine (South) S
85. om̐ aim̐ hrīm̐ śrīm̐ sudha śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ सुधा श्री पादुकां पूजयामि तर्पयामि नमः vayuvye (North West) NW
86. om̐ aim̐ hrīm̐ śrīm̐ dvadaśaditya śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ द्वादशादित्या श्री पादुकां पूजयामि तर्पयामि नमः īśanye (North East) NE
87. om̐ aim̐ hrīm̐ śrīm̐ ekadaśa rudra śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ एकादश रुद्रा श्री पादुकां पूजयामि तर्पयामि नमः agneyam (South East) SE
88. om̐ aim̐ hrīm̐ śrīm̐ sarvebhyo bhūtebhyo śrī padukam pūjayami tarpayami namaḥ ॐ ऐँ ह्रीँ श्रीँ सर्वेभ्यो भूतेभ्यो श्री पादुकां पूजयामि तर्पयामि नमः nairrtye (South West) SW

[/su_table]

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam dvadaśam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वादशावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

13. Finally, near the Devi at the bindu (center of the yantra), worship Her skin and complexion as well as Devi Herself and offer flowers to the Devi thrice, along with various mudras and tarpaNa water.

89. om̐ aim̐ hrīm̐ śrīm̐ asite namaḥ śrī padukam pūjayami tarpayami namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ असिते नमः श्री पादुकां पूजयामि तर्पयामि नमः ।

90. om̐ aim̐ hrīm̐ śrīm̐ carmaya namaḥ śrī padukam pūjayami tarpayami namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ चर्माय नमः श्री पादुकां पूजयामि तर्पयामि नमः ।

om̐ hrīm̐ ksam̐ bhaksa jvala jihve karala damstre pratyaṅgire ksam̐ hrīm̐ hum̐ phat ।

ॐ ह्रीँ क्षँ भक्ष ज्वाला जिह्वे कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट् ।

80. om̐ aim̐ hrīm̐ śrīm̐ śrī bhairava sahitam śrīmat śrī pratyaṅgira paravama śrī padukam pūjayami tarpayami namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ श्री भैरव सहितां श्रीमत् श्री प्रत्यङ्गिरा परावामा श्री पादुकां पूजयामि तर्पयामि नमः ।

offer flowers with the mantra:-

abhīsta siddhim me dehi śaranagata vatsala ।

bhaktya samarpaye tubhyam trayodaśam-avaranarcanam ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं त्रयोदशावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjita starpitaḥ santu

पूजिता स्तर्पिताः सन्तु

– Chant Stotra in Other Languages –

  1. 108 Names of Pratyangira – Ashtottara Shatanamavali in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  2. 1000 Names of Sri Pratyangira Devi – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Maha Prathyangira Khadgamala Stotram
  5. Sri Prathyangira Devi Sarvartha Kavacham
  6. Sri Baglamukhi Pratyangira Kavacham
  7. Sri Tara Pratyangira Kavach
  8. Pratyangira Devi Homam
  9. Atmaraksana Sri Pratyangira Mantra Japa
  10. Pratyangira Moola Mantra
  11. Pratyangira Gayatri Mantra
  12. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  13. Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2
  14. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  15. Sri Prathyangira Devi Laghu Homa
  16. Sri Siddhi/Siddha Lakshmi Mantra
  17. Sri Kiratarupa Prathyangira Devi Mantra
  18. Sri Aghora Prathyangira Devi Mantra
  19. Sri Vanadurga Prathyangira Mantra
  20. Sri Sarabha Pratyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra