Sri Vanadurga Prathyangira Mantra In Sanskrit And English

॥ Sri Vanadurga Prathyangira Mantra / श्री वनदुर्गा प्रत्यङ्गिरा मन्त्रम् ॥

Viniyogaḥ / विनियोगः:

asyaśrī vanadurga pratyaṅgira mahamantrasya kirateśvara rsiḥ । brahmī tristup chandaḥ । antaryamī narayanaḥ kiratarūpa dharinī । śrī vanadurga pratyaṅgira devata । hum̐ bījam । hrim̐ śaktiḥ । śam̐ kīlakam । śrī vanadurga pratyaṅgira siddhyarthe jape viniyogaḥ ॥

अस्यश्री वनदुर्गा प्रत्यङ्गिरा महामन्त्रस्य किरातेश्वर ऋषिः । ब्रह्मी त्रिष्टुप् छन्दः । अन्तर्यामी नारायणः किरातरूप धारिणी । श्री वनदुर्गा प्रत्यङ्गिरा देवता । हुँ बीजं । ह्रिँ शक्तिः । शाँ कीलकं । श्री वनदुर्गा प्रत्यङ्गिरा सिद्ध्यर्थे जपे विनियोगः ॥

Karanyasaḥ / करन्यासः:

om hūm̐ aṅgusthabhyam namaḥ ।
om hrīm̐ tarjanībhyam namaḥ ।
om śam̐ madhyamabhyam namaḥ ।
om śam̐ anamikabhyam namaḥ ।
om hrīm̐ kanisthikabhyam namaḥ ।
om hūm̐ karatalakara prsthabhyam namaḥ ।
iti karanyasaḥ ॥

ॐ हूँ अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीँ तर्जनीभ्यां नमः ।
ॐ शाँ मध्यमाभ्यां नमः ।
ॐ शाँ अनामिकाभ्यां नमः ।
ॐ ह्रीँ कनिष्ठिकाभ्यां नमः ।
ॐ हूँ करतलकर पृष्ठाभ्यां नमः ।
इति करन्यासः ॥

Aṅga nyasaḥ / अङ्ग न्यासः:

om hūm̐ hrdayaya namaḥ ।
om hrīm̐ śirase svaha ।
om śam̐ śikhayai vasat ।
om śam̐ kavacaya hum̐ ।
om hrīm̐ vausat ।
om hūm̐ astraya phat ।
iti aṅga nyasaḥ ॥
bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ हूँ हृदयाय नमः ।
ॐ ह्रीँ शिरसे स्वाहा ।
ॐ शाँ शिखायै वषट् ।
ॐ शाँ कवचाय हुँ ।
ॐ ह्रीँ वौषट् ।
ॐ हूँ अस्त्राय फट् ।
इति अङ्ग न्यासः ॥
भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

See Also  Shri Skanda Shatkam In Sanskrit

Dhyanam / ध्यानम्:

gurutvam vistaram ksitidharapati parvatīpati nijan ।
nityam vadacchidya tvayi bharana rūpena vividhe ॥
atastesam vistīrno gururayaramesam vasumatī ।
nitamba pragbharaḥ smarayati laghatvam ca nayati ॥

गुरुत्वं विस्तारं क्षितिधरपति पार्वतीपति निजान् ।
नित्यं वादाच्छिद्य त्वयि भरण रूपेण विविधे ॥
अतस्तेषां विस्तीर्णो गुरुरयरमेषां वसुमती ।
नितम्ब प्राग्भारः स्मरयति लघत्वम् च नयति ॥

Mantram / मन्त्रम्:

om hūm̐ hrīm̐ śam̐ bhaksa jvala jihve pratyaṅgire śam̐ hrīm̐ hūm̐ phat om hrīm̐ dum̐ utthistha purusi kim̐ svapisi bhayam me samupasthitam yadiśakyamaśakyam va tanme bhagavati śamaya śamaya svaha dum̐ hrīm̐ om ॥

ॐ हूँ ह्रीँ शँ भक्ष ज्वाला जिह्वे प्रत्यङ्गिरे शाँ ह्रीँ हूँ फट् ॐ ह्रीँ दुँ उत्थिष्ठ पुरुषि किँ स्वपिषि भयं मे समुपस्थितं यदिशक्यमशक्यं वा तन्मे भगवति शमय शमय स्वाहा दुँ ह्रीँ ॐ ॥

Aṅga nyasaḥ / अङ्ग न्यासः:

om hūm̐ hrdayaya namaḥ ।
om hrīm̐ śirase svaha ।
om śam̐ śikhayai vasat ।
om śam̐ kavacaya hum̐ ।
om hrīm̐ vausat ।
om hūm̐ astraya phat ।
iti aṅga nyasaḥ ॥
bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ हूँ हृदयाय नमः ।
ॐ ह्रीँ शिरसे स्वाहा ।
ॐ शाँ शिखायै वषट् ।
ॐ शाँ कवचाय हुँ ।
ॐ ह्रीँ वौषट् ।
ॐ हूँ अस्त्राय फट् ।
इति अङ्ग न्यासः ॥
भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

See Also  Sri Lambodara Stotram In English Krodhasura Krutam

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam

nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

dhyanam / ध्यानम्:

gurutvam vistaram ksitidharapati parvatīpati nijan ।
nityam vadacchidya tvayi bharana rūpena vividhe ॥
atastesam vistīrno gururayaramesam vasumatī ।
nitamba pragbharaḥ smarayati laghatvam ca nayati ॥

गुरुत्वं विस्तारं क्षितिधरपति पार्वतीपति निजान् ।
नित्यं वादाच्छिद्य त्वयि भरण रूपेण विविधे ॥
अतस्तेषां विस्तीर्णो गुरुरयरमेषां वसुमती ।
नितम्ब प्राग्भारः स्मरयति लघत्वम् च नयति ॥

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam

nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

See Also  Pavanatmaja O Ghanudaa In English

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

japa samarpanam ( जप समर्पणम् ):-

guhyati guhya goptrī tvam

grhanasmatkrtam japam ।

siddhirbhavatu me devi

tvatprasadan mayi sthira ॥

(devasya daksa kare, devyaḥ vama kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम्

गृहाणास्मत्कृतम् जपम् ।

सिद्धिर्भवतु मे देवि

त्वत्प्रसादान् मयि स्थिरा ॥

(देवस्य दक्ष करे, देव्याः वाम करे समर्पयेत् )

– Chant Stotra in Other Languages –

  1. 108 Names of Pratyangira – Ashtottara Shatanamavali in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  2. 1000 Names of Sri Pratyangira Devi – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Kiratarupa Prathyangira Devi Mantra
  19. Sri Aghora Prathyangira Devi Mantra
  20. Sri Sarabha Pratyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra