Sri Kiratarupa Prathyangira Devi Mantra In Sanskrit And English

Sri Kiratarupa Prathyangira Mantram / श्री किरातरूप प्रत्यङ्गिरा मन्त्रम्:

Viniyogaḥ / विनियोगः:

asyaśrī kiratarūpa pratyaṅgira mantrasya kalagni rudra rsiḥ । arsi phadakti chandaḥ । śrī kiratarūpa pratyaṅgira devata । khem̐ khem̐ kham̐ bījam । ghrasauḥ śaktiḥ । ram̐ ram̐ kīlakam । antarbahir jñata ajñata śatrūmaranarthe jape viniyogaḥ ॥

Karanyasaḥ / करन्यासः:

om khem̐ khem̐ kham̐ ghrasam̐ aghora mrtyurūpe aṅgusthabhyam namaḥ ।

om khem̐ khem̐ kham̐ ghrasīm̐ kala mrtyurūpe tarjanībhyam namaḥ ।

om khem̐ khem̐ kham̐ ghrasūm̐

ram̐ ram̐ kirata rūpa pratyaṅgira

madhyamabhyam namaḥ ।

om khem̐ khem̐ kham̐ ghrasaim̐

aghora mrtyurūpe anamikabhyam namaḥ ।

om khem̐ khem̐ kham̐ ghrasaum̐ kanisthikabhyam namaḥ ।

om khem̐ khem̐ kham̐ ghrasauḥ

kirata rūpa pratyaṅgire

karatalakara prsthabhyam namaḥ ।

iti karanyasaḥ ॥

ॐ खेँ खेँ खँ घ्रसाँ अघोर मृत्युरूपे अङ्गुष्ठाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसीँ काल मृत्युरूपे तर्जनीभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसूँ

रँ रँ किरात रूप प्रत्यङ्गिरा

मध्यमाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसैँ

अघोर मृत्युरूपे अनामिकाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसौँ कनिष्ठिकाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसौः

किरात रूप प्रत्यङ्गिरे

करतलकर पृष्ठाभ्यां नमः ।

इति करन्यासः ॥

aṅga nyasaḥ / अङ्ग न्यासः:

om khem̐ khem̐ kham̐ ghrasam̐ aghora mrtyurūpe hrdayaya namaḥ ।

om khem̐ khem̐ kham̐ ghrasīm̐ kala mrtyurūpe śirase svaha ।

om khem̐ khem̐ kham̐ ghrasūm̐

ram̐ ram̐ kirata rūpa pratyaṅgira śikhayai vasat ।

om khem̐ khem̐ kham̐ ghrasaim̐

aghora mrtyurūpe kavacaya hum̐ ।

om khem̐ khem̐ kham̐ ghrasaum̐ netratrayaya vausat ।

om khem̐ khem̐ kham̐ ghrasauḥ

kirata rūpa pratyaṅgire astraya phat ।

iti aṅga nyasaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ खेँ खेँ खँ घ्रसाँ अघोर मृत्युरूपे हृदयाय नमः ।

ॐ खेँ खेँ खँ घ्रसीँ काल मृत्युरूपे शिरसे स्वाहा ।

See Also  Sri Durga Apaduddharaka Ashtakam In English

ॐ खेँ खेँ खँ घ्रसूँ

रँ रँ किरात रूप प्रत्यङ्गिरा शिखायै वषट् ।

ॐ खेँ खेँ खँ घ्रसैँ

अघोर मृत्युरूपे कवचाय हुँ ।

ॐ खेँ खेँ खँ घ्रसौँ नेत्रत्रयाय वौषट् ।

ॐ खेँ खेँ खँ घ्रसौः

किरात रूप प्रत्यङ्गिरे अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

Dhyanam / ध्यानम्:

ghonīgharjara nisvanamcita mukham kautilya cintaparam ।

ugram kalimalaka megha patalacchannoru tejasvinīm ।

krūram dīrghavinīla romapatala maśrūyatamīśvarīm ।

dhyayet krodhamukhīm trilokajananī mugrasi dandanityam ।

ugrarūpapadharam devīm vairimarana tatparam śatrupatnīkanthasūtra cheda ksurika rūpinīm ॥

devīm jagatrayaksobhakarakam krodha samyutam ।

krūram dīrghadamstram kirata pratyaṅgiram cintayet ॥

घोणीघर्जर निस्वनांचित मुखां कौटिल्य चिन्तापरां ।

उग्रां कलिमलका मेघ पटलच्छन्नोरु तेजस्विनीं ।

क्रूरं दीर्घविनील रोमपटला मश्रूयतामीश्वरीं ।

ध्यायेत् क्रोढमुखीं त्रिलोकजननी मुग्रासि दन्डानित्याम् ।

उग्ररूपपधरं देवीं वैरिमारण तत्परां शत्रुपत्नीकन्ठसूत्र छेद क्षुरिक रूपिणीम् ॥

देवीं जगत्रयक्षोभकारकं क्रोध सम्युतां ।

क्रूरं दीर्घदम्ष्ट्रां किरात प्रत्यङ्गिरां चिन्तयेत् ॥

Mantram / मन्त्रम्:

om khem̐ khem̐ kham̐ ghrasīm̐ aghora mrtyurūpe khem̐ khem̐ kham̐ ghrasauḥ ram̐ ram̐ kirata rūpa pratyaṅgire hum̐ phat svaha ॥

ॐ खेँ खेँ खँ घ्रसीँ अघोर मृत्युरूपे खेँ खेँ खँ घ्रसौः रँ रँ किरात रूप प्रत्यङ्गिरे हुँ फट् स्वाहा ॥

Aṅga nyasaḥ / अङ्ग न्यासः:

om khem̐ khem̐ kham̐ ghrasam̐ aghora mrtyurūpe hrdayaya namaḥ ।

om khem̐ khem̐ kham̐ ghrasīm̐ kala mrtyurūpe śirase svaha ।

om khem̐ khem̐ kham̐ ghrasūm̐

ram̐ ram̐ kirata rūpa pratyaṅgira śikhayai vasat ।

om khem̐ khem̐ kham̐ ghrasaim̐

aghora mrtyurūpe kavacaya hum̐ ।

om khem̐ khem̐ kham̐ ghrasaum̐ netratrayaya vausat ।

om khem̐ khem̐ kham̐ ghrasauḥ

kirata rūpa pratyaṅgire astraya phat ।

iti aṅga nyasaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ खेँ खेँ खँ घ्रसाँ अघोर मृत्युरूपे हृदयाय नमः ।

See Also  Durga Saptasati Chapter 8 Raktabeeja Vadha In English

ॐ खेँ खेँ खँ घ्रसीँ काल मृत्युरूपे शिरसे स्वाहा ।

ॐ खेँ खेँ खँ घ्रसूँ रँ रँ किरात रूप प्रत्यङ्गिरा शिखायै वषट् ।

ॐ खेँ खेँ खँ घ्रसैँ अघोर मृत्युरूपे कवचाय हुँ ।

ॐ खेँ खेँ खँ घ्रसौँ नेत्रत्रयाय वौषट् ।

ॐ खेँ खेँ खँ घ्रसौः किरात रूप प्रत्यङ्गिरे अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम् निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

dhyanam / ध्यानम्:

ghonīgharjara nisvanamcita mukham kautilya cintaparam ।

ugram kalimalaka megha patalacchannoru tejasvinīm ।

krūram dīrghavinīla romapatala maśrūyatamīśvarīm ।

dhyayet krodhamukhīm trilokajananī mugrasi dandanityam ।

ugrarūpapadharam devīm vairimarana tatparam śatrupatnīkanthasūtra cheda ksurika rūpinīm ॥

devīm jagatrayaksobhakarakam krodha samyutam ।

krūram dīrghadamstram kirata pratyaṅgiram cintayet ॥

घोणीघर्जर निस्वनांचित मुखां कौटिल्य चिन्तापरां ।

उग्रां कलिमलका मेघ पटलच्छन्नोरु तेजस्विनीं ।

क्रूरं दीर्घविनील रोमपटला मश्रूयतामीश्वरीं ।

ध्यायेत् क्रोढमुखीं त्रिलोकजननी मुग्रासि दन्डानित्याम् ।

उग्ररूपपधरं देवीं वैरिमारण तत्परां शत्रुपत्नीकन्ठसूत्र छेद क्षुरिक रूपिणीम् ॥

देवीं जगत्रयक्षोभकारकं क्रोध सम्युतां ।

क्रूरं दीर्घदम्ष्ट्रां किरात प्रत्यङ्गिरां चिन्तयेत् ॥

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

See Also  108 Names Of Bagalamukhi In English

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam

nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

japa samarpanam / जप समर्पणम्:-

guhyati guhya goptrī tvam

grhanasmatkrtam japam ।

siddhirbhavatu me Devi

tvatprasadan mayi sthira ॥ /devasya daksa kare, devyaḥ vama kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम्

गृहाणास्मत्कृतम् जपम् ।

सिद्धिर्भवतु मे देवि

त्वत्प्रसादान् मयि स्थिरा ॥ /देवस्य दक्ष करे, देव्याः वाम करे समर्पयेत् )

– Chant Stotra in Other Languages –

  1. 108 Names of Pratyangira – Ashtottara Shatanamavali in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  2. 1000 Names of Sri Pratyangira Devi – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Aghora Prathyangira Devi Mantra
  19. Sri Vanadurga Prathyangira Mantra
  20. Sri Sarabha Pratyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra