Sri Lakshmi Prathyangira Devi Maha Mantra In Sanskrit And English

॥ Sri Lakshmi Prathyangira Devi MahaMantra / श्री लक्ष्मी प्रत्यङ्गिरा देवि महामन्त्रम् ॥ Viniyogaḥ / विनियोगः: om asyaśrī laksmī pratyaṅgira mahamantrasya । śrībhargava rsiḥ । phadati chandaḥ । kaliyuge sulabhasadhya astabhuji śrīlaksmī pratyaṅgiradevata । śrīm̐ satva bījam । hraum̐ rajo kīlakam । kraum̐ tamo śaktiḥ । rasanalalanadi astanadī śuddhi dvara ayurarogya astaiśvarya ihaloka saukhyadi kundalinī … Read more

Sri Rudra Pratyangira Devi Mantra In Sanskrit And English

॥ Sri Rudra Pratyangira Mantram / श्री रुद्र प्रत्यङ्गिरा देवि मन्त्रम् ॥ Viniyogaḥ / विनियोगः: om asyaśrī rudra pratyaṅgira maha mantrasya aghora rsiḥ । bhrahmi jagati chandaḥ mahogra rūpini śrī rudra pratyaṅgira devata । kham̐ bījam । klīm̐ śaktiḥ klūm̐ kīlakam । antarbahir jñata ajñata śatrumaranarthe jape viniyogaḥ ॥ ॐ अस्यश्री रुद्र प्रत्यङ्गिरा महा मन्त्रस्य … Read more

Sri Sarabha Pratyangira Mantra In Sanskrit And English

॥ Sri Sarabha Pratyangira Devi Mantram / श्री शरभ प्रत्यङ्गिरा देवि मन्त्रम् ॥ Viniyogaḥ / विनियोगः: om asyaśrī śarabha pratyaṅgira śarabheśvara rsiḥ । bhrahmi brhati chandaḥ śrī śarabha pratyaṅgira devata । khem̐ bījam । kham̐ śaktiḥ kham̐ kīlakam । samasta śapadosa nivaranarthe jape viniyogaḥ ॥ ॐ अस्यश्री शरभ प्रत्यङ्गिरा शरभेश्वर ऋषिः । भ्राह्मि बृहति छन्दः … Read more

Sri Vanadurga Prathyangira Mantra In Sanskrit And English

॥ Sri Vanadurga Prathyangira Mantra / श्री वनदुर्गा प्रत्यङ्गिरा मन्त्रम् ॥ Viniyogaḥ / विनियोगः: asyaśrī vanadurga pratyaṅgira mahamantrasya kirateśvara rsiḥ । brahmī tristup chandaḥ । antaryamī narayanaḥ kiratarūpa dharinī । śrī vanadurga pratyaṅgira devata । hum̐ bījam । hrim̐ śaktiḥ । śam̐ kīlakam । śrī vanadurga pratyaṅgira siddhyarthe jape viniyogaḥ ॥ अस्यश्री वनदुर्गा प्रत्यङ्गिरा महामन्त्रस्य … Read more

Sri Aghora Prathyangira Devi Mantra In Sanskrit And English

Sri Aghora Prathyangira Mantra!! / श्री अघोर प्रत्यंगिरा देवी मंत्र: Purpose: The mantra of Srī Aghora pratyaṅgira mantra is considered ultra-powerful in destroying all types of enemies, internal and external, competitors and any other types of adversaries or adverse situations one may find themselves in. It acts as a weapon in clearing our karmas and … Read more

Sri Kiratarupa Prathyangira Devi Mantra In Sanskrit And English

Sri Kiratarupa Prathyangira Mantram / श्री किरातरूप प्रत्यङ्गिरा मन्त्रम्: Viniyogaḥ / विनियोगः: asyaśrī kiratarūpa pratyaṅgira mantrasya kalagni rudra rsiḥ । arsi phadakti chandaḥ । śrī kiratarūpa pratyaṅgira devata । khem̐ khem̐ kham̐ bījam । ghrasauḥ śaktiḥ । ram̐ ram̐ kīlakam । antarbahir jñata ajñata śatrūmaranarthe jape viniyogaḥ ॥ Karanyasaḥ / करन्यासः: om khem̐ khem̐ kham̐ … Read more

Sri Siddhi/Siddha Lakshmi Mantra In Sanskrit And English

Sri Siddha Lakshmi Mantra – Ekadaśaksara Siddhalakshmi Mantra / श्री सिद्धा लक्ष्मी एकादशाक्षर सिद्धलक्ष्मी मन्त्र: ॥ 11 lettered Siddhalaksmī Mantra ॥ Purpose: Gaining unlimited material and spiritual wealth.Source: Daśamahavidya Tantra and Śarada Tilakam. Siddhalaksmī is a very fierce and wrathful aspect of the Divine Mother holding various weapons to destroy all evil and remove karmic … Read more

Sri Prathyangira Devi Laghu Homa In Sanskrit And English

Sri Prathyangira Devi Laghu Homa Paddhati / श्री प्रत्यङ्गिरा लघु होम पद्धति: This is a short procedure for those who are interested in performing Śrī Pratyaṅgira devi homam, but are also heavily constrained by time factors. Those facing very serious issues, should consider performing the longer version to the best of their abilities. The below … Read more

Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 2 In Sanskrit And English

Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2 / (अथर्वण भद्रकाली प्रत्यङ्गिरा महामन्त्रस्य): Purpose: To eradicate black magic and eliminate all enemies, internal and external. Source: Pratyaṅgira Tantram. 1. viniyogaḥ / विनियोगः: asya śrī pratyaṅgiramba mahamantrasya ।aṅgirasau pratyaṅgīrasau rsiḥ ।gayatrī chandaḥ ।śrī atharvana bhadrakalī pratyaṅgiramba devata ।kram̐ bījam ।krīm̐ śaktiḥ ।krūm̐ kīlakam ।mama śrī atharvana … Read more

Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 3 In Sanskrit And English

Sri Atharvana Bhadrakali Pratyangira Maha Mantra / अथर्वण भद्रकाली प्रत्यङ्गिरा महामन्त्रस्य: Purpose: To eradicate black magic and eliminate all enemies, internal and external. Source:- Āmnaya Mandaram. 1. viniyogaḥ / विनियोगः: om asyaśrī atharvana bhadrakalī / pratyaṅgira mahamantrasya । pratyaṅgira rsiḥ । anustup chandaḥ । śrī atharavana bhadrakalī devata । ksam̐ bījam । hum̐ śaktiḥ । … Read more