Sri Sarabha Pratyangira Mantra In Sanskrit And English

॥ Sri Sarabha Pratyangira Devi Mantram / श्री शरभ प्रत्यङ्गिरा देवि मन्त्रम् ॥

Viniyogaḥ / विनियोगः:

om asyaśrī śarabha pratyaṅgira śarabheśvara rsiḥ । bhrahmi brhati chandaḥ śrī śarabha pratyaṅgira devata । khem̐ bījam । kham̐ śaktiḥ kham̐ kīlakam । samasta śapadosa nivaranarthe jape viniyogaḥ ॥

ॐ अस्यश्री शरभ प्रत्यङ्गिरा शरभेश्वर ऋषिः । भ्राह्मि बृहति छन्दः श्री शरभ प्रत्यङ्गिरा देवता । खेँ बीजं । खाँ शक्तिः खँ कीलकं । समस्त शापदोष निवारणार्थे जपे विनियोगः ॥

Karanyasaḥ / करन्यासः:

om khem̐ aṅgusthabhyam namaḥ ।
om kham̐ tarjanībhyam namaḥ ।
om kham̐ madhyamabhyam namaḥ ।
om hūm̐ anamikabhyam namaḥ ।
om hrīm̐ kanisthikabhyam namaḥ ।
om śam̐ karatalakara prsthabhyam namaḥ ।
iti karanyasaḥ ॥

ॐ खेँ अङ्गुष्ठाभ्यां नमः ।
ॐ खाँ तर्जनीभ्यां नमः ।
ॐ खँ मध्यमाभ्यां नमः ।
ॐ हूँ अनामिकाभ्यां नमः ।
ॐ ह्रीँ कनिष्ठिकाभ्यां नमः ।
ॐ शाँ करतलकर पृष्ठाभ्यां नमः ।
इति करन्यासः ॥

aṅga nyasaḥ / अङ्ग न्यासः:

om khem̐ hrdayaya namaḥ ।
om kham̐ śirase svaha ।
om kham̐ śikhayai vasat ।
om hūm̐ kavacaya hum̐ ।
om hrīm̐ netratrayaya vausat ।
om śam̐ astraya phat ।
iti aṅga nyasaḥ ॥

ॐ खेँ हृदयाय नमः ।
ॐ खाँ शिरसे स्वाहा ।
ॐ खँ शिखायै वषट् ।
ॐ हूँ कवचाय हुँ ।
ॐ ह्रीँ नेत्रत्रयाय वौषट् ।
ॐ शाँ अस्त्राय फट् ।
इति अङ्ग न्यासः ॥

See Also  Lord Hanuman Names In Sanskrit » 108 Names

om khem̐ kham̐ kham̐ bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ खेँ खाँ खँ भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।
ham – akaśatmikayai puspai: pūjayami ।
yam – vayvatmikayai dhūpamaghrapayami ।
ram – agnyatmikayai dīpam darśayami ।
vam – amrtatmikayai amrtam maha naivedyam
nivedayami ।
sam – sarvatmikayai sarvopacarapūjam samarpayami ।
iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।
हं – आकाशात्मिकायै पुष्पै: पूजयामि ।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं – अग्न्यात्मिकायै दीपं दर्शयामि ।
वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्
निवेदयामि ।
सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।
इति इत्यादि पञ्च पूज ॥

dhyanam / ध्यानम्:

om śarabha pratyaṅgira vikhyata vicitra rūpini ।
candogra samharinī ca bhaktaraksana tatpari ॥

ॐ शरभ प्रत्यङ्गिरा विख्याता विचित्र रूपिणि ।
चन्डोग्र सम्हारिणी च भक्तरक्षण तत्परि ॥

mantraḥ / मन्त्रः:

om hūm̐ hrīm̐ śam̐ bhaksa jvala jihve śam̐ hrīm̐ hūm̐ khem̐ kham̐ kham̐ phat śatrūnngrasasi śatrūnngrasahi hum̐ phat sarvastra samharanaya śarabhapratyaṅgire paksirajaya hum̐ phat svaha ।

ॐ हूँ ह्रीँ शाँ भक्ष ज्वाला जिह्वे शाँ ह्रीँ हूँ खेँ खाँ खँ फट् शत्रून्न्ग्रससि शत्रून्न्ग्रसहि हुँ फट् सर्वास्त्र सम्हारणाय शरभप्रत्यङ्गिरे पक्षिराजाय हुँ फट् स्वाहा ।

Aṅga nyasaḥ / अङ्ग न्यासः:

om khem̐ hrdayaya namaḥ ।
om kham̐ śirase svaha ।
om kham̐ śikhayai vasat ।
om hūm̐ kavacaya hum̐ ।
om hrīm̐ netratrayaya vausat ।
om śam̐ astraya phat ।
iti aṅga nyasaḥ ॥

See Also  Sri Subramanya Mangala Ashtakam In Sanskrit

ॐ खेँ हृदयाय नमः ।
ॐ खाँ शिरसे स्वाहा ।
ॐ खँ शिखायै वषट् ।
ॐ हूँ कवचाय हुँ ।
ॐ ह्रीँ नेत्रत्रयाय वौषट् ।
ॐ शाँ अस्त्राय फट् ।
इति अङ्ग न्यासः ॥

om khem̐ kham̐ kham̐ bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ खेँ खाँ खँ भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

Dhyanam / ध्यानम्:

om śarabha pratyaṅgira vikhyata vicitra rūpini ।
candogra samharinī ca bhaktaraksana tatpari ॥

ॐ शरभ प्रत्यङ्गिरा विख्याता विचित्र रूपिणि ।
चन्डोग्र सम्हारिणी च भक्तरक्षण तत्परि ॥

lam ityadi pañcapūja:

lam – prthivyatmikayai gandham samarpayami ।
ham – akaśatmikayai puspai: pūjayami ।
yam – vayvatmikayai dhūpamaghrapayami ।
ram – agnyatmikayai dīpam darśayami ।
vam – amrtatmikayai amrtam maha naivedyam
nivedayami ।
sam – sarvatmikayai sarvopacarapūjam samarpayami ।
iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।
हं – आकाशात्मिकायै पुष्पै: पूजयामि ।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं – अग्न्यात्मिकायै दीपं दर्शयामि ।
वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्
निवेदयामि ।
सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।
इति इत्यादि पञ्च पूज ॥

See Also  Sri Ganga Ashtottara Shatanama Stotram In Sanskrit

japa samarpanam / जप समर्पणम्:

guhyati guhya goptrī tvam
grhanasmatkrtam japam ।
siddhirbhavatu me devi
tvatprasadan mayi sthira ॥
(devasya daksa kare, devyaḥ vama kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम्
गृहाणास्मत्कृतम् जपम् ।
सिद्धिर्भवतु मे देवि
त्वत्प्रसादान् मयि स्थिरा ॥
(देवस्य दक्ष करे, देव्याः वाम करे समर्पयेत् )

– Chant Stotra in Other Languages –

  1. 108 Names of Pratyangira – Ashtottara Shatanamavali in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  2. 1000 Names of Sri Pratyangira Devi – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Kiratarupa Prathyangira Devi Mantra
  19. Sri Aghora Prathyangira Devi Mantra
  20. Sri Vanadurga Prathyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra