Sri Rudra Pratyangira Devi Mantra In Sanskrit And English

॥ Sri Rudra Pratyangira Mantram / श्री रुद्र प्रत्यङ्गिरा देवि मन्त्रम् ॥

Viniyogaḥ / विनियोगः:

om asyaśrī rudra pratyaṅgira maha mantrasya aghora rsiḥ । bhrahmi jagati chandaḥ mahogra rūpini śrī rudra pratyaṅgira devata । kham̐ bījam ।

klīm̐ śaktiḥ klūm̐ kīlakam । antarbahir jñata ajñata śatrumaranarthe jape viniyogaḥ ॥

ॐ अस्यश्री रुद्र प्रत्यङ्गिरा महा मन्त्रस्य अघोर ऋषिः । भ्राह्मि जगति छन्दः महोग्र रूपिणि श्री रुद्र प्रत्यङ्गिरा देवता । खाँ बीजं ।

क्लीँ शक्तिः क्लूँ कीलकं । अन्तर्बहिर् ज्ञात अज्ञात शत्रुमारणार्थे जपे विनियोगः ॥

karanyasaḥ / करन्यासः:

om klam̐ aghora pratyaṅgira mohaya – aṅgusthabhyam namaḥ ।

om klīm̐ rudra pratyaṅgira uccataya – tarjanībhyam namaḥ ।

om klūm̐ sarva pratyaṅgira stambhaya – madhyamabhyam namaḥ ।

om klaim̐ śarva pratyaṅgira akarsaya – anamikabhyam namaḥ ।

om klaum̐ ghora pratyaṅgira maraya – kanisthikabhyam namaḥ ।

om klaḥ samhara pratyaṅgira vidhvamsaya – karatalakara prsthabhyam namaḥ ।

iti karanyasaḥ ॥

ॐ क्लाँ अघोर प्रत्यङ्गिरा मोहय – अङ्गुष्ठाभ्यां नमः ।

ॐ क्लीँ रुद्र प्रत्यङ्गिरा उच्चाटय – तर्जनीभ्यां नमः ।

ॐ क्लूँ सर्व प्रत्यङ्गिरा स्तम्भय – मध्यमाभ्यां नमः ।

ॐ क्लैँ शर्व प्रत्यङ्गिरा आकर्षय – अनामिकाभ्यां नमः ।

ॐ क्लौँ घोर प्रत्यङ्गिरा मारय – कनिष्ठिकाभ्यां नमः ।

ॐ क्लः सम्हार प्रत्यङ्गिरा विध्वम्सय – करतलकर पृष्ठाभ्यां नमः ।

इति करन्यासः ॥

aṅga nyasaḥ / अङ्ग न्यासः:

om klam̐ aghora pratyaṅgira mohaya – hrdayaya namaḥ ।

om klīm̐ rudra pratyaṅgira uccataya – śirase svaha ।

om klūm̐ sarva pratyaṅgira stambhaya – śikhayai vasat ।

om klaim̐ śarva pratyaṅgira akarsaya – kavacaya hum̐ ।

om klaum̐ ghora pratyaṅgira maraya – netratrayaya vausat ।

See Also  Shiva Kavacham Stotram In English

om klaḥ samhara pratyaṅgira vidhvamsaya – astraya phat ।

iti aṅga nyasaḥ ॥

ॐ क्लाँ अघोर प्रत्यङ्गिरा मोहय – हृदयाय नमः ।

ॐ क्लीँ रुद्र प्रत्यङ्गिरा उच्चाटय – शिरसे स्वाहा ।

ॐ क्लूँ सर्व प्रत्यङ्गिरा स्तम्भय – शिखायै वषट् ।

ॐ क्लैँ शर्व प्रत्यङ्गिरा आकर्षय – कवचाय हुँ ।

ॐ क्लौँ घोर प्रत्यङ्गिरा मारय – नेत्रत्रयाय वौषट् ।

ॐ क्लः सम्हार प्रत्यङ्गिरा विध्वम्सय – अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

om klam̐ klīm̐ klūm̐ bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ क्लाँ क्लीँ क्लूँ भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam

nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

Dhyanam / ध्यानम्:

om rudra pratyaṅgire mahogresara rūpini ।

śatru samharana tatparam namami nityam ॥

ॐ रुद्र प्रत्यङ्गिरे महोग्रेसर रूपिणि ।

शत्रु सम्हारण तत्परां नमामि नित्यम् ॥

mantraḥ / मन्त्रः:

om klīm̐ klīm̐ aghorībhyo śatrūnam mohayai athaghorībhyo uccatayai ghora ghora tarībhyaḥ stambhayai sarvībhyaḥ sarvaśarvībhyaḥ marayai vacanasiddhi namaste astumama ajn’apalaya palaya rudrapratyaṅgiraddhi siddhi phat ।

ॐ क्लीँ क्लीँ अघोरीभ्यो शत्रूणां मोहयै अथघोरीभ्यो उच्चाटयै घोर घोर तरीभ्यः स्तम्भयै सर्वीभ्यः सर्वशर्वीभ्यः मारयै वचनसिद्धि नमस्ते अस्तुमम अज्न्ऽआपालय पालय रुद्रप्रत्यङ्गिराद्धि सिद्धि फट् ।

See Also  Pragya Vivardhana Karthikeya Stotram In Sanskrit

aṅga nyasaḥ / अङ्ग न्यासः:

om klam̐ aghora pratyaṅgira mohaya – hrdayaya namaḥ ।
om klīm̐ rudra pratyaṅgira uccataya – śirase svaha ।
om klūm̐ sarva pratyaṅgira stambhaya – śikhayai vasat ।
om klaim̐ śarva pratyaṅgira akarsaya – kavacaya hum̐ ।
om klaum̐ ghora pratyaṅgira maraya – netratrayaya vausat ।
om klaḥ samhara pratyaṅgira vidhvamsaya – astraya phat ।
iti aṅga nyasaḥ ॥

ॐ क्लाँ अघोर प्रत्यङ्गिरा मोहय – हृदयाय नमः ।
ॐ क्लीँ रुद्र प्रत्यङ्गिरा उच्चाटय – शिरसे स्वाहा ।
ॐ क्लूँ सर्व प्रत्यङ्गिरा स्तम्भय – शिखायै वषट् ।
ॐ क्लैँ शर्व प्रत्यङ्गिरा आकर्षय – कवचाय हुँ ।
ॐ क्लौँ घोर प्रत्यङ्गिरा मारय – नेत्रत्रयाय वौषट् ।
ॐ क्लः सम्हार प्रत्यङ्गिरा विध्वम्सय – अस्त्राय फट् ।
इति अङ्ग न्यासः ॥

om klam̐ klīm̐ klūm̐ bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ क्लाँ क्लीँ क्लूँ भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

dhyanam / ध्यानम्:

om rudra pratyaṅgire mahogresara rūpini ।

śatru samharana tatparam namami nityam ॥

ॐ रुद्र प्रत्यङ्गिरे महोग्रेसर रूपिणि ।

शत्रु सम्हारण तत्परां नमामि नित्यम् ॥

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।
ham – akaśatmikayai puspai: pūjayami ।
yam – vayvatmikayai dhūpamaghrapayami ।
ram – agnyatmikayai dīpam darśayami ।
vam – amrtatmikayai amrtam maha naivedyam
nivedayami ।
sam – sarvatmikayai sarvopacarapūjam samarpayami ।
iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।
हं – आकाशात्मिकायै पुष्पै: पूजयामि ।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं – अग्न्यात्मिकायै दीपं दर्शयामि ।
वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्
निवेदयामि ।
सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।
इति इत्यादि पञ्च पूज ॥

See Also  Mahaa Lakshmyashtakam Stotram In English – Mahalakshmi

japa samarpanam / जप समर्पणम्:

guhyati guhya goptrī tvam
grhanasmatkrtam japam ।
siddhirbhavatu me devi
tvatprasadan mayi sthira ॥
(devasya daksa kare, devyaḥ vama kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम्
गृहाणास्मत्कृतम् जपम् ।
सिद्धिर्भवतु मे देवि
त्वत्प्रसादान् मयि स्थिरा ॥
(देवस्य दक्ष करे, देव्याः वाम करे समर्पयेत् )

– Chant Stotra in Other Languages –

  1. 108 Names of Pratyangira – Ashtottara Shatanamavali in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  2. 1000 Names of Sri Pratyangira Devi – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Kiratarupa Prathyangira Devi Mantra
  19. Sri Aghora Prathyangira Devi Mantra
  20. Sri Vanadurga Prathyangira Mantra
  21. Sri Sarabha Pratyangira Mantra
  22. Sri Rudra Pratyangira Mantra