Sri Lakshmi Prathyangira Devi Maha Mantra In Sanskrit And English

॥ Sri Lakshmi Prathyangira Devi MahaMantra / श्री लक्ष्मी प्रत्यङ्गिरा देवि महामन्त्रम्


Viniyogaḥ / विनियोगः:

om asyaśrī laksmī pratyaṅgira mahamantrasya ।

śrībhargava rsiḥ ।

phadati chandaḥ ।

kaliyuge sulabhasadhya astabhuji śrīlaksmī pratyaṅgiradevata ।

śrīm̐ satva bījam ।

hraum̐ rajo kīlakam ।

kraum̐ tamo śaktiḥ ।

rasanalalanadi astanadī śuddhi dvara ayurarogya astaiśvarya ihaloka saukhyadi kundalinī jagrtadi paralokapraptaye jape viniyogaḥ ॥

ॐ अस्यश्री लक्ष्मी प्रत्यङ्गिरा महामन्त्रस्य ।

श्रीभार्गव ऋषिः ।

फदति छन्दः ।

कलियुगे सुलभसाध्य अष्टभुजि श्रीलक्ष्मी प्रत्यङ्गिरादेवता ।

श्रीँ सत्व बीजं ।

ह्रौँ रजो कीलकं ।

क्रौँ तमो शक्तिः ।

रसनाललानादि अष्टनाडी शुद्धि द्वारा अयुरारोग्य अष्टैश्वर्य इहलोक सौख्यादि कुण्डलिनी जागृतादि परलोकप्राप्तये जपे विनियोगः ॥

rsyadi nyasaḥ / ऋष्यादि न्यासः:

śrībhargava rsaye namaḥ śirase ।

arsī gayatrī phadati chandase namaḥ mukhe ।

śrīlaksmī pratyaṅgirayai namaḥ hrdi ।

śrīm̐ satvabījakīlakaya namaḥ guhye ।

kraum̐ tamobījaśaktaye namaḥ nabhau ।

śrim̐ namaḥ nabhyadi padantam ।

śraum̐ namaḥ kanthadi padantam ।

śraḥ namaḥ kanthadi nabhyantam ।

śrīm̐ namaḥ mūrdhadi kanthantam ।

hraum̐ namaḥ vamapadatale ।

kraum̐ namaḥ daksinapadatale ।

śram̐ namaḥ ubhayoḥ ।

iti rsyadi nyasaḥ ॥

श्रीभार्गव ऋषये नमः शिरसे ।

आर्षी गायत्री फदति छन्दसे नमः मुखे ।

श्रीलक्ष्मी प्रत्यङ्गिरायै नमः हृदि ।

श्रीँ सत्वबीजकीलकाय नमः गुह्ये ।

क्रौँ तमोबीजशक्तये नमः नाभौ ।

श्रिँ नमः नाभ्यादि पादान्तं ।

श्रौँ नमः कण्ठादि पादान्तं ।

श्रः नमः कण्ठादि नाभ्यन्तं ।

श्रीँ नमः मूर्धादि कण्ठान्तं ।

ह्रौँ नमः वामपादतले ।

क्रौँ नमः दक्षिणपादतले ।

श्राँ नमः उभयोः ।

इति ऋष्यादि न्यासः ॥

karanyasaḥ / करन्यासः:

om śrim̐ śrīm̐ svarūpini aṅgusthabhyam namaḥ ।

śram̐ śraḥ śraum̐ śrīm̐ śarini tarjanībhyam namaḥ ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ madhyamabhyam namaḥ ।

laksmīm śrīm̐ om śrīm̐ om śrīm̐ anamikabhyam namaḥ ।

laksmīpratyangire hraum̐ kraum̐ kanisthikabhyam namaḥ ।

śrīm̐ śram̐ hum̐ phat svaha karatalakara prsthabhyam namaḥ ।

iti karanyasaḥ ॥

ॐ श्रिँ श्रीँ स्वरूपिणि अङ्गुष्ठाभ्यां नमः ।

श्राँ श्रः श्रौँ श्रीँ शारिणि तर्जनीभ्यां नमः ।

See Also  Janakatanaya Nadu Manavigaikoni In English – Sri Ramadasu Keerthanalu

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ मध्यमाभ्यां नमः ।

लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ अनामिकाभ्यां नमः ।

लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ कनिष्ठिकाभ्यां नमः ।

श्रीँ श्राँ हुँ फट् स्वाहा करतलकर पृष्ठाभ्यां नमः ।

इति करन्यासः ॥

aṅga nyasaḥ / अङ्ग न्यासः:

om śrim̐ śrīm̐ svarūpini hrdayaya namaḥ ।

śram̐ śraḥ śraum̐ śrīm̐ śarini śirase svaha ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ śikhayai vasat ।

laksmīm śrīm̐ om śrīm̐ om śrīm̐ kavacaya hum̐ ।

laksmīpratyangire hraum̐ kraum̐ netratrayaya vausat ।

śrīm̐ śram̐ hum̐ phat svaha astraya phat ।

iti aṅga nyasaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ श्रिँ श्रीँ स्वरूपिणि हृदयाय नमः ।

श्राँ श्रः श्रौँ श्रीँ शारिणि शिरसे स्वाहा ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ शिखायै वषट् ।

लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ कवचाय हुँ ।

लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ नेत्रत्रयाय वौषट् ।

श्रीँ श्राँ हुँ फट् स्वाहा अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम् निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

dhyanam / ध्यानम्:

laksmīm rahasya vidyabodhini lam̐kara ।

karavalamba tejini nim̐karanirlepani ।

daridrya nirmūlani devīlaksmī pratyaṅgira ।

mahamahamanvita maheśvaryam dehidehimata ॥

लक्ष्मीं रहस्य विद्याबोधिनि लँकार ।

करावलम्बा तेजिनि निँकारनिर्लेपनि ।

दारिद्र्य निर्मूलनि देवीलक्ष्मी प्रत्यङ्गिरा ।

महामहमान्विता महेश्वर्यं देहिदेहिमाता ॥

Meaning:

Salutation to śrī laksmi, the secret knowledge giver and is the kundalini śakti with lam̐ at the mūladhara cakra. She facilitates and supports the entire Creation and the expansion of the consciousness and is the ‘nim̐’ in agnim, the first word of the rgveda and Her praNava kamakala bīja is īm̐. She is the remover of all poverty and misknowledge. She is the supreme knowledge or mahavidya and She is śakti Herself.

See Also  Sakalam He Sakhi In Sanskrit

Mantraḥ / मन्त्रः:

om śrim̐ śrīm̐ svarūpini ।

śram̐ śraḥ śraum̐ śrīm̐ śarini ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ laksmīm śrīm̐ om śrīm̐ om śrīm̐ laksmīpratyangire hraum̐ kraum̐ śrīm̐ śrīm̐ hum̐ phat svaha ॥

ॐ श्रिँ श्रीँ स्वरूपिणि ।

श्राँ श्रः श्रौँ श्रीँ शारिणि ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ श्रीँ श्रीँ हुँ फट् स्वाहा ॥

Aṅga nyasaḥ / अङ्ग न्यासः:

om śrim̐ śrīm̐ svarūpini hrdayaya namaḥ ।

śram̐ śraḥ śraum̐ śrīm̐ śarini śirase svaha ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ śikhayai vasat ।

laksmīm śrīm̐ om śrīm̐ om śrīm̐ kavacaya hum̐ ।

laksmīpratyangire hraum̐ kraum̐ netratrayaya vausat ।

śrīm̐ śram̐ hum̐ phat svaha astraya phat ।

iti aṅga nyasaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ श्रिँ श्रीँ स्वरूपिणि हृदयाय नमः ।

श्राँ श्रः श्रौँ श्रीँ शारिणि शिरसे स्वाहा ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ शिखायै वषट् ।

लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ कवचाय हुँ ।

लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ नेत्रत्रयाय वौषट् ।

श्रीँ श्राँ हुँ फट् स्वाहा अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

Dhyanam / ध्यानम्:

laksmīm rahasya vidyabodhini lam̐kara ।

karavalamba tejini nim̐karanirlepani ।

daridrya nirmūlani devīlaksmī pratyaṅgira ।

mahamahamanvita maheśvaryam dehidehimata ॥

लक्ष्मीं रहस्य विद्याबोधिनि लँकार ।

करावलम्बा तेजिनि निँकारनिर्लेपनि ।

दारिद्र्य निर्मूलनि देवीलक्ष्मी प्रत्यङ्गिरा ।

महामहमान्विता महेश्वर्यं देहिदेहिमाता ॥

lam ityadi pañcapūja / लं इत्यादि पञ्चपूज:

lam – prthivyatmikayai gandham samarpayami ।

See Also  Shri Subramanya Bhujanga Prayata Stotram 1 In Sanskrit

ham – akaśatmikayai puspai: pūjayami ।

yam – vayvatmikayai dhūpamaghrapayami ।

ram – agnyatmikayai dīpam darśayami ।

vam – amrtatmikayai amrtam maha naivedyam

nivedayami ।

sam – sarvatmikayai sarvopacarapūjam samarpayami ।

iti ityadi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

japa samarpanam / जप समर्पणम्:

guhyati guhya goptrī tvam grhanasmatkrtam japam ।

siddhirbhavatu me devi tvatprasadan mayi sthira ॥

/ devasya daksa kare devyaḥ vama kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम् गृहाणास्मत्कृतम् जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादान् मयि स्थिरा ॥

/ देवस्य दक्ष करे देव्याः वाम करे समर्पयेत् )

– Chant Stotra in Other Languages –

  1. 108 Names of Pratyangira – Ashtottara Shatanamavali in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  2. 1000 Names of Sri Pratyangira Devi – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvana Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Kiratarupa Prathyangira Devi Mantra
  19. Sri Aghora Prathyangira Devi Mantra
  20. Sri Vanadurga Prathyangira Mantra
  21. Sri Sarabha Pratyangira Mantra
  22. Sri Rudra Pratyangira Mantra