Shri Subramanya Trishati Stotram In Sanskrit

॥ Shri Subramanya Trishati Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ॥श्रीं सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥ १ ॥ शतायुष्यप्रदाता च शतकोटिरविप्रभः ।शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ २ ॥ शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः ।शचीशार्तिहरश्चैव शम्भुः शम्भूपदेशकः ॥ ३ ॥ शङ्करः शङ्करप्रीतः शम्याककुसुमप्रियः ।शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥ ४ ॥ शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥ ५ ॥ शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः ।शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः … Read more

Shri Valli Ashtottara Shatanamavali (Variation) In Sanskrit

॥ Shri Valli Ashtottara Shatanamavali (Variation) Sanskrit Lyrics ॥ ॥ श्री वल्ली अष्टोत्तरशतनामावली (पाठान्तरम्) ॥ध्यानम् ।श्यामां पङ्कजधारिणीं मणिलसत्ताटङ्ककर्णोज्ज्वलांदक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोर्कञ्चुकाम् ।अन्योन्यक्षणसम्युतां शरवणोद्भूतस्य सव्ये स्थितांगुञ्जामाल्यधरां प्रवालवसनां वल्लीश्वरीं भावये ॥ ओं महावल्ल्यै नमः ।ओं श्यामतनवे नमः ।ओं सर्वाभरणभूषितायै नमः ।ओं पीताम्बरधरायै नमः ।ओं दिव्याम्बुजधारिण्यै नमः ।ओं दिव्यगन्धानुलिप्तायै नमः ।ओं ब्राह्म्यै नमः ।ओं कराल्यै नमः ।ओं उज्ज्वलनेत्रायै … Read more

Shri Valli Ashtottara Shatanamavali In Sanskrit

॥ Shri Valli Ashtottara Shatanamavali Sanskrit Lyrics ॥ ॥ श्री वल्ली अष्टोत्तरशतनामावली ॥ओं महावल्ल्यै नमः ।ओं श्यामतनवे नमः ।ओं सर्वाभरणभूषितायै नमः ।ओं पीताम्बर्यै नमः ।ओं शशिसुतायै नमः ।ओं दिव्यायै नमः ।ओं अम्बुजधारिण्यै नमः ।ओं पुरुषाकृत्यै नमः ।ओं ब्रह्म्यै नमः ।ओं नलिन्यै नमः ॥ 10 ॥ ओं ज्वालनेत्रिकायै नमः ।ओं लम्बायै नमः ।ओं प्रलम्बायै नमः ।ओं … Read more

Shri Devasena Ashtottara Shatanamavali In Sanskrit

॥ Shri Devasena Ashtottara Shatanamavali Sanskrit Lyrics ॥ ॥ श्री देवसेना अष्टोत्तरशतनामावली ॥ओं पीताम्बर्यै नमः ।ओं देवसेनायै नमः ।ओं दिव्यायै नमः ।ओं उत्पलधारिण्यै नमः ।ओं अणिमायै नमः ।ओं महादेव्यै नमः ।ओं करालिन्यै नमः ।ओं ज्वालनेत्रिण्यै नमः ।ओं महालक्ष्म्यै नमः ।ओं वाराह्यै नमः ॥ 10 ॥ ओं ब्रह्मविद्यायै नमः ।ओं सरस्वत्यै नमः ।ओं उषायै नमः ।ओं … Read more

Shri Subramanya Ashtottara Shatanamavali In Sanskrit

॥ Shri Subramanya Ashtottara Shatanamavali Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य अष्टोत्तरशतनामावली ॥ओं स्कन्दाय नमः ।ओं गुहाय नमः ।ओं षण्मुखाय नमः ।ओं फालनेत्रसुताय नमः ।ओं प्रभवे नमः ।ओं पिङ्गलाय नमः ।ओं कृत्तिकासूनवे नमः ।ओं शिखिवाहाय नमः ।ओं द्विषड्भुजाय नमः ।ओं द्विषण्णेत्राय नमः ॥ 10 ॥ ओं शक्तिधराय नमः ।ओं पिशिताशप्रभञ्जनाय नमः ।ओं तारकासुरसंहरिणे नमः ।ओं … Read more

Shri Subrahmanya Shadakshara Ashtottara Shatanamavali In Sanskrit

॥ Subrahmanya Shadakshara Ashtottara Shatanamavali Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य षडक्षराष्टोत्तरशतनामावली ॥ओं शरण्याय नमः ।ओं शर्वतनयाय नमः ।ओं शर्वाणीप्रियनन्दनाय नमः ।ओं शरकाननसम्भूताय नमः ।ओं शर्वरीशमुखाय नमः ।ओं शमाय नमः ।ओं शङ्कराय नमः ।ओं शरणत्रात्रे नमः ।ओं शशाङ्कमुकुटोज्ज्वलाय नमः ।ओं शर्मदाय नमः ॥ 10 ॥ ओं शङ्खकण्ठाय नमः ।ओं शरकार्मुकहेतिभृते नमः ।ओं शक्तिधारिणे नमः ।ओं … Read more

Skandopanishad In Sanskrit

॥ Skandopanishad in Sanskrit Lyrics ॥ ॥ स्कन्दोपनिषत् ॥यत्रासम्भिन्नतां याति स्वातिरिक्तभिदाततिः ।संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥ ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥ अच्युतोऽस्मि महादेव तव कारुण्यलेशतः ।विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् ॥ १ ॥ न निजं निजवद्भात्यन्तःकरणजृम्भणात् ।अन्तःकरणनाशेन … Read more

Kumaropanishad In Sanskrit

॥ Kumaropanishad in Sanskrit Lyrics ॥ ॥ कुमारोपनिषत् ॥अम्भोधिमध्ये रविकोट्यनेकप्रभां ददात्याश्रितजीवमध्ये ।ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ १ ॥ विराजयोगस्य फलेन साक्ष्यं ददाति नमः कुमाराय तस्मै ।ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ २ ॥ योऽतीतकाले स्वमतात् गृहीत्वा श्रुतिं करोत्यन्यजीवान् स्वकोले ।ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ३ ॥ यस्यांश्च … Read more

Shri Subrahmanya, Valli, Devasena Kalyana Pravara In Sanskrit

॥ Shri Subrahmanya, Valli, Devasena Kalyana Pravara Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य, वल्ली, देवसेना कल्याण प्रवर ॥श्री सुब्रह्मण्येश्वर गोत्रप्रवर –चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु । निर्गुण निरञ्जन निर्विकल्प परशिव गोत्रस्य । परशिव शर्मणो नप्त्रे । सदाशिव शर्मणः पौत्राय । विश्वेश्वर शर्मणः पुत्राय । अखिलाण्डकोटिब्रह्माण्डनायकाय । त्रिभुवनाधीश्वराय । तत्त्वातीताय । आर्तत्राणपरायणाय । श्रीसुब्रह्मण्येश्वराय वराय ॥ … Read more

Shri Swaminatha Panchakam In Sanskrit

॥ Shri Swaminatha Panchakam Sanskrit Lyrics ॥ ॥ श्री स्वामिनाथ पञ्चकम् ॥हे स्वामिनाथार्तबन्धो ।भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥ रुद्राक्षधारिन्नमस्तेरौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।राकेन्दुवक्त्रं भवन्तंमाररूपं कुमारं भजे कामपूरम् ॥ १ ॥ मां पाहि रोगादघोरात्मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् ।कालाच्च दुष्पाककूलात्कालकालस्यसूनुं भजे क्रान्तसानुम् ॥ २ ॥ ब्रह्मादयो यस्य शिष्याःब्रह्मपुत्रा गिरौ यस्य सोपानभूताः ।सैन्यं सुराश्चापि सर्वेसामवेदादिगेयं भजे कार्तिकेयम् ॥ ३ ॥ काषाय … Read more