Shri Subramanya Shatkam In Sanskrit

॥ Shri Subramanya Shatkam Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य षट्कम् ॥शरणागतमातुरमाधिजितंकरुणाकर कामद कामहतम् ।शरकाननसम्भव चारुरुचेपरिपालय तारकमारक माम् ॥ १ ॥ हरसारसमुद्भव हैमवती–करपल्लवलालित कम्रतनो ।मुरवैरिविरिञ्चिमुदम्बुनिधेपरिपालय तारकमारक माम् ॥ २ ॥ शरदिन्दुसमानषडाननयासरसीरुहचारुविलोचनया ।निरुपाधिकया निजबालतयापरिपालय तारकमारक माम् ॥ ३ ॥ गिरिजासुत सायकभिन्नगिरेसुरसिन्धुतनूज सुवर्णरुचे ।शिखितोकशिखावलवाहन हेपरिपालय तारकमारक माम् ॥ ४ ॥ जय विप्रजनप्रिय वीर नमोजय भक्तजनप्रिय भद्र नमो … Read more

Shri Subramanya Sharanagati Gadyam In Sanskrit

॥ Shri Shanmukha Sharanagati Gadyam Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य शरणागति गद्यम् ॥ओं देवदेवोत्तम, देवतासार्वभौम, अखिलाण्डकोटिब्रह्माण्डनायक, भगवते महापुरुषाय, ईशात्मजाय, गौरीपुत्राय, अनेककोटितेजोमयरूपाय, सुब्रह्मण्याय, अग्निवायुगङ्गाधराय, शरवणभवाय, कार्तिकेयाय, षण्मुखाय, स्कन्दाय, षडक्षरस्वरूपाय, षट्क्षेत्रवासाय, षट्कोणमध्यनिलयाय, षडाधाराय, गुरुगुहाय, कुमाराय, गुरुपराय, स्वामिनाथाय, शिवगुरुनाथाय, मयूरवाहनाय, शक्तिहस्ताय, कुक्कुटध्वजाय, द्वादशभुजाय, अभयवरदपङ्कजहस्ताय, परिपूर्णकृपाकटाक्षलहरिप्रवाहाष्टादशनेत्राय, नारदागस्त्यव्यासादिमुनिगणवन्दिताय, सकलदेवसेनासमूहपरिवृताय, सर्वलोकशरण्याय, शूरपद्मतारकसिंहमुखक्रौञ्चासुरादिदमनाय, भक्तपरिपालकाय, सुरराजवन्दिताय, देवसेनामनोहराय, नम्बिराजवन्द्याय, सुन्दरवल्लीवाञ्छितार्थमनमोहनाय, योगाय, योगाधिपतये, शान्ताय, … Read more

Shri Subramanya Vajra Panjara Kavacham In Sanskrit

॥ Shri Subramanya Vajra Panjara Kavacham Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य वज्रपञ्जर कवचम् ॥अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः श्री सुब्रह्मण्यो देवता, सं बीजं, स्वाहा शक्तिः, सः कीलकं, श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । न्यासः –हिरण्यशरीराय अङ्गुष्ठाभ्यां नमः ।इक्षुधनुर्धराय तर्जनीभ्यां नमः ।शरवणभवाय मध्यमाभ्यां नमः ।शिखिवाहनाय अनामिकाभ्यां नमः ।शक्तिहस्ताय कनिष्ठिकाभ्यां नमः ।सकलदुरितमोचनाय करतलकरपृष्ठाभ्यां … Read more

Shri Subramanya Mangala Ashtakam In Sanskrit

॥ Shri Subramanya Mangala Ashtakam Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य मङ्गलाष्टकम् ॥शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने ।शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् ॥ १ ॥ भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।राजराजादिवन्द्याय रणधीराय मङ्गलम् ॥ २ ॥ शूरपद्मादिदैतेयतमिस्रकुलभानवे ।तारकासुरकालाय बालकायास्तु मङ्गलम् ॥ ३ ॥ वल्लीवदनराजीव मधुपाय महात्मने ।उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् ॥ ४ ॥ कन्दर्पकोटिलावण्यनिधये कामदायिने ।कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम् ॥ ५ ॥ मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।देवसेनासमेताय दैवतायास्तु … Read more

Shri Subramanya Moola Mantra Stava In Sanskrit

॥ Shri Subramanya Moola Mantra Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य मूलमन्त्र स्तवः ॥अथातः सम्प्रवक्ष्यामि मूलमन्त्रस्तवं शिवम् ।जपतां शृण्वतां नॄणां भुक्तिमुक्तिप्रदायकम् ॥ १ ॥ सर्वशत्रुक्षयकरं सर्वरोगनिवारणम् ।अष्टैश्वर्यप्रदं नित्यं सर्वलोकैकपावनम् ॥ २ ॥ शरारण्योद्भवं स्कन्दं शरणागतपालकम् ।शरणं त्वां प्रपन्नस्य देहि मे विपुलां श्रियम् ॥ ३ ॥ राजराजसखोद्भूतं राजीवायतलोचनम् ।रतीशकोटिसौन्दर्यं देहि मे विपुलां श्रियम् ॥ ४ ॥ … Read more

Shri Subramanya Mala Mantra In Sanskrit

॥ Shri Subramanya Mala Mantra Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य मालामन्त्रः ॥ओं अस्य श्रीसुब्रह्मण्यमालामहामन्त्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीसुब्रह्मण्यः कुमारो देवता, श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –ओं श्रीं ह्रीं क्लीं कुमाराय अङ्गुष्ठाभ्यां नमः ।ओं श्रीं ह्रीं क्लीं शरवणभवाय तर्जनीभ्यां नमः ।ओं श्रीं ह्रीं क्लीं कार्तिकेयाय मध्यमभ्यां नमः … Read more

Shri Subramanya Manasa Puja Stotram In Sanskrit

॥ Shri Subramanya Manasa Puja Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य मानसपूजा स्तोत्रम् ॥श्रीमन्मेरुधराधराधिप महासौभाग्यसंशोभितेमन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमलेसौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरेब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥ १ ॥ मदनायुतलावण्यं नव्यारुणशतारुणम् ।नीलजीमूतचिकुरं अर्धेन्दु सदृशालिकम् ॥ २ ॥ पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननम् ।चाम्पेय विलसन्नासं मन्दहासाञ्चितोरसम् ॥ ३ ॥ गण्डस्थलचलच्छोत्र कुण्डलं चारुकन्धरम् ।करासक्तकनःदण्डं रत्नहाराञ्चितोरसम् ॥ ४ ॥ कटीतटलसद्दिव्यवसनं पीवरोरुकम् ।सुरासुरादिकोटीर नीराजितपदाम्बुजम् ॥ … Read more

Shri Subramanya Bhujanga Prayata Stotram 2 In Sanskrit

॥ Shri Subrahmanya Bhujanga Prayata Stotram 2 Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् २ ॥गणेशं नमस्कृत्य गौरीकुमारंगजास्यं गुहस्याग्रजातं गभीरम् ।प्रलम्बोदरं शूर्पकर्णं त्रिणेत्रंप्रवक्ष्ये भुजङ्गप्रयातं गुहस्य ॥ १ ॥ पृथक्षट्किरीट स्फुरद्दिव्यरत्न–प्रभाक्षिप्तमार्ताण्डकोटिप्रकाशम् ।चलत्कुण्डलोद्यत्सुगण्डस्थलान्तंमहानर्घहारोज्ज्वलत्कम्बुकण्ठम् ॥ २ ॥ शरत्पूर्णचन्द्रप्रभाचारुवक्त्रंविराजल्ललाटं कृपापूर्णनेत्रम् ।लसद्भ्रूसुनासापुटं विद्रुमोष्ठंसुदन्तावलिं सुस्मितं प्रेमपूर्णम् ॥ ३ ॥ द्विषड्बाहुदण्डाग्रदेदीप्यमानंक्वणत्कङ्कणालङ्कृतोदारहस्तम् ।लसन्मुद्रिकारत्नराजत्कराग्रंक्वणत्किङ्किणीरम्यकाञ्चीकलापम् ॥ ४ ॥ विशालोदरं विस्फुरत्पूर्णकुक्षिंकटौ स्वर्णसूत्रं तटिद्वर्णगात्रम् ।सुलावण्यनाभीसरस्तीरराज–त्सुशैवालरोमावलीरोचमानम् … Read more

Shri Subramanya Bhujanga Prayata Stotram 1 In Sanskrit

॥ Shri Subramanya Bhujanga Prayata Stotram 1 Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ॥भजेऽहं कुमारं भवानीकुमारंगलोल्लासिहारं नमत्सद्विहारम् ।रिपुस्तोमपारं नृसिंहावतारंसदानिर्विकारं गुहं निर्विचारम् ॥ १ ॥ नमामीशपुत्रं जपाशोणगात्रंसुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।महाबर्हिपत्रं शिवास्याब्जमित्रंप्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ २ ॥ अनेकार्ककोटि-प्रभावज्ज्वलं तंमनोहारि माणिक्य भूषोज्ज्वलं तम् ।श्रितानामभीष्टं निशान्तं नितान्तंभजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥ ३ ॥ कृपावारि कल्लोलभास्वत्कटाक्षंविराजन्मनोहारि शोणाम्बुजाक्षम् ।प्रयोगप्रदानप्रवाहैकदक्षंभजे … Read more

Shri Subrahmanya Dandakam In Sanskrit

॥ Shri Subrahmanya Dandakam Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य दण्डकम् ॥जय वज्रिसुताकान्त जय शङ्करनन्दन ।जय मारशताकार जय वल्लीमनोहर ॥ जय भुजबलनिर्जितानेक विद्याण्डभीकारिसङ्ग्राम कृत्तरकावाप्त गीर्वाणभीड्वान्त मार्ताण्ड षड्वक्त्र गौरीश फालाक्षि सञ्जात तेजः समुद्भूत देवापगा पद्मषण्डोथित स्वाकृते, सूर्यकोटिद्युते, भूसुराणाङ्गते, शरवणभव, कृत्यकास्तन्यपानाप्तषड्वक्त्रपद्माद्रिजाता कराम्भोज संलालनातुष्ट कालीसमुत्पन्न वीराग्र्यसंसेवितानेकबालोचित क्रीडिताकीर्णवाराशिभूभृद्वनीसंहते, देवसेनारते देवतानां पते, सुरवरनुत दर्शितात्मीय दिव्यस्वरूपामरस्तोमसम्पूज्य कारागृहावाप्तकज्जातस्तुताश्चर्यमाहात्म्य शक्त्यग्रसम्भिन्न शैलेन्द्र दैतेय संहार … Read more