Shri Subrahmanya Gadyam In Sanskrit

॥ Shri Subrahmaya Gadyam Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य गद्यम् ॥पुरहरनन्दन ।रिपुकुलभञ्जन ।दिनकरकोटिरूप ।परिहृतलोकताप ।शिखीन्द्रवाहन ।महेन्द्रपालन ।विधृतसकलभुवनमूल ।विधुतनिखिलदनुजतूल ।तापससमाराधित ।पापजविकाराजित ॥ तारुण्यविजितमाराकार ।कारुण्यसलिलपूराधार ।मयूरवरवाहन ।महेन्द्रगिरिकेतन ।भक्तिपरगम्य ।शक्तिकररम्य ।परिपालितनाक ।पुरशासनपाक ।निखिललोकनायक ।गिरिविदारिसायक ॥ महादेवभागधेय ।महापुण्यनामधेय ।विनतशोकवारण ।विविधलोककारण ।सुरवैरिकाल ।पुरवैरिबाल ।भवबन्धविमोचन ।दलदम्बुविलोचन ।करुणामृतरससागर ।तरुणामृतकरशेखर ॥ वल्लीमानहारिवेष ।मल्लीमालभारिकेश ।परिपालितविबुधलोक ।परिकालितविनतशोक ।मुखविजितचन्द्र ।निखिलगुणमन्दिर ।भानुकोटिसदृशरूप ।भानुकोपभयदचाप ।पितृमनोहारिमन्दहास ।रिपुशिरोदारिचन्द्रहास ॥ … Read more

Shri Subrahmanya Kavacha Stotram In Sanskrit

॥ Shri Subrahmaya Kavacha Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य कवच स्तोत्रम् ॥अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, ओं नम इति बीजं, भगवत इति शक्तिः, सुब्रह्मण्यायेति कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –ओं सां अङ्गुष्ठाभ्यां नमः ।ओं सीं तर्जनीभ्यां नमः ।ओं सूं मध्यमाभ्यां नमः ।ओं सैं अनामिकाभ्यां नमः ।ओं सौं कनिष्ठिकाभ्यां नमः … Read more

Shri Subrahmaya Aksharamalika Stotram In Sanskrit

॥ Shri Subrahmaya Aksharamalika Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्याक्षरमालिका स्तोत्रम् ॥शरवणभव गुह शरवणभव गुहशरवणभव गुह पाहि गुरो गुह ॥ अखिलजगज्जनिपालननिलयनकारण सत्सुखचिद्घन भो गुह ॥ १ ॥ आगमनिगदितमङ्गलगुणगणआदिपुरुषपुरुहूत सुपूजित ॥ २ ॥ इभवदनानुज शुभसमुदययुतविभवकरम्बित विभुपदजृम्भित ॥ ३ ॥ ईतिभयापह नीतिनयावहगीतिकलाखिलरीतिविशारद ॥ ४ ॥ उपपतिरिवकृतवल्लीसङ्गम –कुपित वनेचरपतिहृदयङ्गम ॥ ५ ॥ ऊर्जितशासनमार्जितभूषणस्फूर्जथुघोषण धूर्जटितोषण ॥ ६ ॥ … Read more

Shri Subrahmanya Aparadha Kshamapana Stotram In Sanskrit

॥ Shri Subrahmanya Aparadha Kshamapana Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य अपराधक्षमापण स्तोत्रम् ॥नमस्ते नमस्ते गुह तारकारेनमस्ते नमस्ते गुह शक्तिपाणे ।नमस्ते नमस्ते गुह दिव्यमूर्तेक्षमस्व क्षमस्व समस्तापराधम् ॥ १ ॥ नमस्ते नमस्ते गुह दानवारेनमस्ते नमस्ते गुह चारुमूर्ते ।नमस्ते नमस्ते गुह पुण्यमूर्तेक्षमस्व क्षमस्व समस्तापराधम् ॥ २ ॥ नमस्ते नमस्ते महेशात्मपुत्रनमस्ते नमस्ते मयूरासनस्थ ।नमस्ते नमस्ते सरोर्भूत देवक्षमस्व … Read more

Shri Shanmukha Stotram In Sanskrit

॥ Shri Shanmukha Stotram Sanskrit Lyrics ॥ ॥ श्री षण्मुख स्तोत्रम् ॥नारदादिदेवयोगिबृन्दहृन्निकेतनंबर्हिवर्यवाहमिन्दुशेखरेष्टनन्दनम् ।भक्तलोकरोगदुःखपापसङ्घभञ्जनंभावयामि सिन्धुतीरवासिनं षडाननम् ॥ १ ॥ तारकारीमिन्द्रमुख्यदेवबृन्दवन्दितंचन्द्रचन्दनादि शीतलाङ्कमात्मभावितम् ।यक्षसिद्धकिन्नरादिमुख्यदिव्यपूजितंभावयामि सिन्धुतीरवासिनं षडाननम् ॥ २ ॥ चम्पकाब्जमालतीसुमादिमाल्यभूषितंदिव्यषट्किरीटहारकुण्डलाद्यलङ्कृतम् ।कुङ्कुमादियुक्तदिव्यगन्धपङ्कलेपितंभावयामि सिन्धुतीरवासिनं षडाननम् ॥ ३ ॥ आश्रिताखिलेष्टलोकरक्षणामराङ्घ्रिपंशक्तिपाणिमच्युतेन्द्रपद्मसम्भवाधिपम् ।शिष्टलोकचिन्तितार्थसिद्धिदानलोलुपंभावयामि सिन्धुतीरवासिनं षडाननम् ॥ ४ ॥ वीरबाहु पूर्वकोटिवीरसङ्घसौख्यदंशूरपद्ममुख्यलक्षकोटिशूरमुक्तिदम् ।इन्द्रपूर्वदेवसङ्घसिद्धनित्यसौख्यदंभावयामि सिन्धुतीरवासिनं षडाननम् ॥ ५ ॥ जम्बवैरिकामिनीमनोरथाभिपूरकंकुम्भसम्भवाय सर्वधर्मसारदायकम् ।तं भवाब्धिपोतमम्बिकेयमाशु सिद्धिदंभावयामि सिन्धुतीरवासिनं षडाननम् … Read more

Shri Shanmukha Shatpadi Stava In Sanskrit

॥ Shri Shanmukha Shatkam Sanskrit Lyrics ॥ ॥ श्री षण्मुख षट्पदी स्तवः ॥मयूराचलाग्रे सदारं वसन्तंमुदारं ददानं नतेभ्यो वरांश्च ।दधानं कराम्भोजमध्ये च शक्तिंसदा षण्मुखं भावये हृत्सरोजे ॥ १ ॥ गिरीशास्यवाराशिपूर्णेन्दुबिम्बंकुरङ्गाङ्कधिक्कारिवक्त्रारविन्दम् ।सुरेन्द्रात्मजाचित्तपाथोजभानुंसदा षण्मुखं भावये हृत्सरोजे ॥ २ ॥ नतानां हि राज्ञां गुणानां च षण्णांकृपाभारतो यो द्रुतं बोधनाय ।षडास्याम्बुजातान्यगृह्णात्परं तंसदा षण्मुखं भावये हृत्सरोजे ॥ ३ ॥ पुरा तारकं … Read more

Shri Shanmukha Shatkam In Sanskrit

॥ Shri Shanmukha Shatkam Sanskrit Lyrics ॥ ॥ श्री षण्मुख षट्कम् ॥गिरितनयासुत गाङ्गपयोदित गन्धसुवासित बालतनोगुणगणभूषण कोमलभाषण क्रौञ्चविदारण कुन्दतनो ।गजमुखसोदर दुर्जयदानवसङ्घविनाशक दिव्यतनोजय जय हे गुह षण्मुख सुन्दर देहि रतिं तव पादयुगे ॥ १ ॥ प्रतिगिरिसंस्थित भक्तहृदिस्थित पुत्रधनप्रद रम्यतनोभवभयमोचक भाग्यविधायक भूसुतवार सुपूज्यतनो ।बहुभुजशोभित बन्धविमोचक बोधफलप्रद बोधतनोजय जय हे गुह षण्मुख सुन्दर देहि रतिं तव पादयुगे ॥ २ … Read more

Shri Shanmukha Bhujanga Stuti In Sanskrit

॥ Shri Shanmukha Bhujanga Stuti Sanskrit Lyrics ॥ ॥ श्री षण्मुख भुजङ्ग स्तुतिः ॥ह्रिया लक्ष्म्या वल्ल्या सुरपृतनयाऽऽलिङ्गिततनुःमयूरारूढोऽयं शिववदनपङ्केरुहरविः ।षडास्यो भक्तानामचलहृदिवासं प्रतनवैइतीमं बुद्धिं द्रागचलनिलयः सञ्जनयति ॥ १ ॥ स्मितन्यक्कृतेन्दुप्रभाकुन्दपुष्पंसिताभ्रागरुप्रष्ठगन्धानुलिप्तम् ।श्रिताशेषलोकेष्टदानामरद्रुंसदा षण्मुखं भावये हृत्सरोजे ॥ २ ॥ शरीरेन्द्रियादावहम्भावजातान्षडूर्मीर्विकारांश्च शत्रून्निहन्तुम् ।नतानां दधे यस्तमास्याब्जषट्कंसदा षण्मुखं भावये हृत्सरोजे ॥ ३ ॥ अपर्णाख्यवल्लीसमाश्लेषयोगात्पुरा स्थाणुतो योऽजनिष्टामरार्थम् ।विशाखं नगे वल्लिकाऽऽलिङ्गितं तंसदा षण्मुखं भावये … Read more

Shri Shanmukha Pancharatna Stuti In Sanskrit

॥ Shri Shanmukha Pancharatna Stuti Sanskrit Lyrics ॥ ॥ श्री षण्मुख पञ्चरत्न स्तुतिः ॥स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिंभवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।अवन्तं भक्तानामुदयकरमम्भोधर इतिप्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ १ ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्यासिद्धं तस्मिन्देवसेनापतित्वम् ।इत्थं शक्तिं देवसेनापतित्वंसुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ २ ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ ३ ॥ यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन ।ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं … Read more

Shanmukha Dhyana Sloka In Sanskrit

॥ Shanmukha Dhyana Sloka Sanskrit Lyrics ॥ ॥ षण्मुख ध्यान श्लोकाः ॥षडाननं त्रिषण्णेत्रं विद्रुमाभं द्विपादकम् ।खड्गाभयगदाशक्तिखेटं दक्षिणबाहुभिः ॥ १ ॥ वरपद्मधनुःशूलवज्रान् वामेन धारिणम् ।वज्रप्रवालवैडूर्यप्रत्युप्तमकुटान्वितम् ॥ २ ॥ पीताम्बरविभूषाढ्यं दिव्यगन्धानुलेपनम् ।रत्नाद्याभरणैर्युक्तं प्रसन्नवदनान्वितम् ॥ ३ ॥ मयूरेशसमासीनं सर्वाभरणभूषितम् ।गुहं षोडशवेतानं षण्मुखं च विभावयेत् ॥ ४ ॥ – पूर्वमुख ध्यानम् –वचद्भुवं शशाङ्काभं एकवक्त्रं त्रिलोचनम् ।चतुर्भुजसमायुक्तं वराभयसमन्वितम् ॥सव्ये चान्ये … Read more