1000 Names Sri Shanmukha 1 » Sahasranamavali In Sanskrit

॥ Shanmukha Sahasranamavali 1 Sanskrit Lyrics ॥

॥ श्रीषण्मुख अथवा ईशानमुखसहस्रनामावलिः १ ॥

ॐ श्रीगणेशाय नमः ।

ईशानमुखपूजा-
ॐ जगद्भुवे नमः । शरवणभवाय । शरवणारविन्दाय । सरोरुहाय ।
शरवणतेजसे । सर्वज्ञानहृदयाय । सर्वसम्पद्गुणाय ।
सर्वगुणसम्पन्नाय । सर्वात्मरूपिणे । सर्वमङ्गलयुताय ।
सर्वजनवशीकराय । सर्वज्ञानपूर्णाय । सर्वसाक्षिणे । सर्वरूपिणे ।
सर्वदेवस्थाणवे । सर्वपापक्षयाय । सर्वशत्रुक्षयाय ।
सर्वजनहृदयवासिने । स्वराधिने दये । । षड्वक्त्राय नमः ॥ २० ॥

ॐ वषट्कारनिलयाय नमः । शरवणमधुराय । सुधराय । शब्दमयाय ।
सप्तकोटिमन्त्राय । सप्तशब्दोपदेशज्ञानाय । सप्तकोटिमन्त्रगुरवे ।
सत्यसम्पन्नाय । सत्यलोकाय । सप्तद्वीपपतये । सत्यरूपिणे ।
सत्ययोगिने । सत्यबलाय । शतकोटिरत्नाभिषेकाय । कृत्तिकात्मने ।
सर्वतोमहावीर्याय । शतशाश्वताय । सप्तलोकाय । सर्वमनोहराय ।
शतस्थेम्ने नमः ॥ ४० ॥

ॐ चतुर्मुखाय नमः । चतुरप्रियाय । चतुर्भुजाय । चतुराश्रमाय ।
चतुष्षष्टिकलेश्वराय । चतुर्वर्गफलप्रदाय ।
चतुर्वेदपरायणाय । चतुष्षष्टितत्वाय । चतुर्वेदरूपिणे ।
सेनाधिपतये । षड्रुचिराय । षट्कवचिने । साक्षिणे ।
षट्कन्यकापुत्राय । षड्दर्शनाय । षडाधारभुजाय । षष्टिजात्मने ।
स्पष्टोपदिष्टाय । सद्बीजाय । षड्गुणमोहनाय नमः ॥ ६० ॥

ॐ षड्बीजाक्षराय नमः । षष्ठिने । षट्षट्पक्षवाहनाय । शङ्कराय ।
शङ्खजतापाय । शङ्खभावाय । संसारश्रममर्दनाय ।
सङ्गीत नायकाय । संहारताण्डवाय । चन्द्रशेखराय ।
शत्रुशोषणाय । चन्दनलेपिताय । शान्ताय । शान्तरूपिणे ।
गौरीपुत्राय । सौख्याय । शक्तिकुक्कुटहस्ताय । शस्त्राय ।
शक्तिरुद्ररूपाय । शैत्याय नमः ॥ ८० ॥

षडक्षराय नमः । षट्काय । षष्ठिने२ । । सन्नाहाय । शापाय ।
शापानुग्रहाय । समर्थाय । सामप्रियाय । षण्मुखसन्तोषाय ।
सत्रिकाय । सहस्राय । सहस्रशिरसे । सहस्रनयनसेविताय ।
सहस्रपाणये । सहस्रवीणागानाय । सहस्रवरसिद्धये । सहस्राक्षाय ।
सहस्ररूपिणे । सहस्रसेनापतये अखण्डसेनापतये । ।
सकलजनाय नमः ॥ १०० ॥

ॐ सकलसुरेश्वराय नमः । सकललोकोद्भवाय ।
सकलबीजाक्षराय । सकलागमशास्त्रसिद्धये । सकलमुनिसेविताय ।
सकलवरप्रसाददर्शनाय । सकलसिद्धसम्भवाय । सकलदेवस्थाणवे ।
सङ्कलीकरणाय । सूताय । सरस्वत्यै । सरस्वतीदीर्घमङ्गलाय ।
सरस्वत्युद्भवाय । शासनाय । सारगपर्वणे । साराय । स्वरादये ।
स्वरादिसम्भवाय । शापाय२ । । सामवेदाय नमः । १२० ।

सर्वव्याख्यानाय । शैवार्यशाश्वताय । शिवासनाय । शिवमयाय ।
शिवदर्शकाय । शिवनाथाय । शिवहृदयाय । शिवार्थबाणाय ।
शिवलोकाय । शिवयोग्याय । शिवध्यानाय । शिवरूपिणे । शिवात्मने ।
शिवगुरवे । जीवनाय । जीवरूपिणे । सृष्टये । सृष्टिप्रियाय ।
सृष्टिकर्त्रे । सृष्टिपरिपालकाय नमः । १४० ।

ॐ सिंहासनाय नमः । चिन्तामणये । छन्दोमणये । शिखरनिलयाय ।
स्वयम्भुवे । स्वयंसन्तोषिणे । स्वयम्भोग्याय । स्वयंस्वामिने ।
शुचये । शुचिमयाय । सुरज्येष्ठपित्रे । सुरपतिलक्षणाय ।
सुरासुरवदनाय । सुगन्धसृष्टिविराजिताय । सुगन्धप्रियाय ।
सूकरसीराय । श्रुत्यासनाय । श्वेतवस्त्राय । स्वकामाय ।
स्वामिने नमः । १६० ।

ॐ स्वामिपुष्कराय नमः । स्वामिदेवाय । स्वामिगुरवे । स्वामिकारुण्याय ।
स्वामितारकाय । अमरमुनिसेविताय । धर्मक्षेत्राय । षण्मुखाय ।
सूक्ष्मनादाय । सूक्ष्मरूपाय । सुलोचनाय । शुभमङ्गळाय ।
सूत्रमुर्तये । सूत्रधारिणे । शूलायुधाय । शूलाधिशूलपतये ।
सुधाशनाय । सेनापतये । सेनान्यै । सेनायै नमः । १८० ।

ॐ सेवकाय नमः । जगत्परिहाराय । जगज्जागराय । जगदीश्वराय ।
जानुगाय । जाग्रदाकाराय । जायारूपाय । जयन्ताय । जयप्रियाय ।
जटिने । जयन्तेष्टाय । सर्वगाय । स्वर्गाधिपतये । स्वर्णसूत्राय ।
स्वर्गस्थानाय । स्वर्गस्थज्योतिषे । षोडशनाम्ने । षोडशावताराय ।
षोडशदलाय । रक्तवरदाय नमः । २०० ।

रक्तवस्त्राय । रक्ताभरणाय । रक्तस्वरूपिणे । रक्तकमलाय ।
रथाकाराय । रागनायकाय । रविदेवतायै । रणमुखवीराय ।
रणवीरसेविताय । रणभूतसेविताय । वाचामगोचराय ।
वल्लीप्रियाय । बालावताराय । वैराग्याय । वरगुणाय ।
वरदमहत्सेविताय । वरदाभयहस्ताय । सालाक्षमालाय ।
वनचराय । वह्निमण्डलाय नमः । २२० ।

ॐ वर्णभेदाय नमः । पञ्चासनाय । भक्तिनाथाय । भक्तिशूराय ।
शिवकराय । बाहुभूषणाय । वषट्काराय । वसुरेतसे । वज्रपाणये ।
वैराग्याय । वकुलपुष्पमालिने । वचनाय । वचनप्रियाय ।
वचनमयाय । वचनसुन्दराय । वचनामृताय । वचनबान्धवाय ।
वचनवशीकराय । वचनदर्शनाय । वचनारामाय नमः । २४० ।

ॐ वचनहस्ताय नमः । वचनब्रह्मणे । वचनपूज्याय । वचनविद्याय ।
वचनदहनाय । वचनकोपाय । वचनत्यागाय । वचनशास्त्रवासिने ।
वचनोपकाराय । वचनवसतये । वायवे । वायुरूपाय । वायुमनोहराय ।
वायुमहोपकाराय । वायुवेदतत्वाय । वायुभवाय । वायुवन्दनाय ।
वायुवीतनाय । वायुकर्मबन्धकाय । वायुकराय नमः । २६० ।

See Also  Sri Vraja Navayuva Raja Ashtakam In Sanskrit

ॐ वायुकर्मणे नमः । वाय्वाहाराय । वायुदेवतत्त्वाय ।
वायुधनञ्जनाय वायुधनञ्जयाय । ।
वायुदिशासनादये । विश्वकाराय । विश्वेश्वराय । विश्वगोप्त्रे ।
विश्वपञ्चकाय । विशालाक्षाय । विशाखानक्षत्राय ।
पञ्चाङ्गरागाय । बिन्दुनादाय । बिन्दुनादप्रियाय ।
वीतरागाय । व्याख्यानाय । व्याधिहराय । विद्यायै ।
विद्यावासिने । विद्याविनोदाय नमः । २८० ।

ॐ विद्वज्जनहृदयाय नमः । विद्युन्नानाभूतिप्रियाय । विकारिणे । विनोदाय ।
विभूदन्तपतये । विभूतये । व्योम्ने । वीरमूर्तये । विरुद्धसेव्याय ।
वीराय । वीरशूराय । वीरकोपनाय । विरुद्धवज्राय । वीरहस्ताय ।
वीरवैभवाय । वीरराक्षससेविताय । वीरधराय । वीरपाय ।
वीरबाहुपरिभूषणाय । वीरबाहवे नमः । ३०० ।

ॐ वीरपुरन्दराय नमः । वीरमार्ताण्डाय । वीरकुठाराय । वीरधराय ।
वीरमहेन्द्राय । वीरमहेश्वराय । अतिवीरश्रिये । मदवीर वीरान्तकाय ।
वीरचत्वारिचतुराय । वेदान्ताय । वेदरूपाय । वेदसृष्टये ।
वेददृष्टये । वेलायुधाय । वैभवाय । वेदस्वर्गाय ।
वैशाखोद्भवाय । नवशङ्खप्रियाय । नवधनाय ।
नवरत्नदेवकृत्याय नमः । ३२० ।

ॐ नवभक्तिस्थिताय नमः । नवपञ्चबाणाय । नवमध्वजाय ।
नवमन्त्राय । नवाक्षराय । नवक्षुद्राय । नवकोटये । नवशक्तये ।
नवभक्तिस्थिताय । नवमध्वजाय । नवमन्त्राय । नवमणिभूषणाय ।
नवान्तदेवसोमाय । नवकुमाराय । नमस्काराय । नामान्तराय । नागवीराय ।
नक्षत्रपक्षवाहनाय । नागलोकाय । नागपाणिपादाय नमः । ३४० ।

ॐ नागाभरणाय नमः । नागलोकारुणाय । नन्दाय । नादाय । नादप्रियाय ।
नारदगीतप्रीताय । नक्षत्रमालिने । नवरात्रिशक्राय । निष्कळाय ।
नित्यपरमाय । नित्याय । नित्यानन्दिताय । नित्यसौन्दर्याय ।
नित्ययज्ञाय । नित्यानन्दाय । निराशाय । निरन्तराय । निरालम्बाय ।
निरवद्याय । निराकाराय नमः । ३६० ।

ॐ नित्यरसिकाय नमः । निष्कलङ्काय । नित्यप्रियाय । निष्कळरूपाय ।
निर्मलाय । नीलाय । नीलरूपाय । नीलमयाय । चतुर्विक्रमाय । नेत्राय ।
चतुर्विक्रमनेत्राय । त्रिनेत्राय । नेत्रज्योतिषे । नेत्रस्थाणवे ।
नेत्रस्वरूपिणे । नेत्रमणये । भवाय । पापविनाशाय । हव्यमोक्षाय ।
भवान्यै नमः । ३८० ।

ॐ पवित्राय नमः । पवित्रपर्वणे । भक्तवत्सलाय । भक्तप्रियाय ।
भक्तवरदाय । भक्तजनदृष्टाय । प्रत्यक्षाय । भक्तसमीपाय ।
वरदाय । पापहराय । पक्षिहराय । भास्कराय । भक्षकाय ।
भास्करप्रियाय । पञ्चभूताय । पञ्चब्रह्मशिखाय । पञ्चमन्त्राय ।
पञ्चभूतपतये । पञ्चाक्षरपरिपालकाय ।
पञ्चबाणधराय नमः । ४०० ।

ॐ पञ्चदेवाय नमः । पञ्चब्रह्मोद्भवाय । पञ्चशोधिने ।
पङ्कजनेत्राय । पञ्चहस्ताय । भवरोगहराय । परमतत्त्वार्थाय ।
परमपुरुषाय । परमकल्याणाय । पद्मदलप्रियाय ।
परापरजगच्छरणाय । परापराय । पराशनाय । पण्डिताय ।
परितापनाशनाय । फलिने । फलाकाशाय । फलभक्षणाय ।
बालवृद्धाय । बालरूपाय नमः । ४२० ।

ॐ फालहस्ताय नमः । फणिने । बालनाथाय । भयनिग्रहाय ।
परब्रह्मस्वरूपाय । प्रणवाय । प्रणवदेशिकाय । प्रणतोत्सुकाय ।
प्रणवाक्षरविश्वेश्वराय । प्राणिने । प्राणिधारिणे ।
प्राणिपञ्चरत्नाय । प्राणप्रतिष्ठायै । प्राणरूपाय ।
ब्रह्मप्रियाय । ब्रह्ममन्त्राय । ब्रह्मवर्द्धनाय ।
ब्रह्मकुटुम्बिने । ब्रह्मण्याय । ब्रह्मचारिणे नमः । ४४० ।

ॐ ब्रह्मैश्वर्याय नमः । ब्रह्मसृष्टये । ब्रह्माण्डाय । मकरकोपाय ।
मकररूपाय । महिताय । महेन्द्राय । मनस्स्नेहाय । मन्दरवरदाय ।
महानिधये । मोचिने । मार्गसहाय । माल्यवक्षःस्थलाय । मन्दाराय ।
मन्दारपुष्पमालिने । मन्त्रपराधीशाय । मन्त्रमूर्तये । भूतपतये ।
मृत्युञ्जयाय । मूर्तये नमः । ४६० ।

ॐ मूर्तिप्रकाशाय नमः । मूर्तिप्रियाय । मूर्तिप्रकाराय । मूर्तिहृदयाय ।
मूर्तिकवचाय । मूर्तिसम्राजे । मूर्तिसेविताय । मूर्तिलक्षणाय ।
मूर्तिदेवाय । मूर्तिविशेषाय । मूर्तिदीक्षाय । मूर्तिमोक्षाय ।
मूर्तिभक्ताय । मूर्तिशक्तिधराय । मूर्तिवीर्याय । मूर्तिहराय ।
मूर्तिकराय । मूर्तिधराय । मूर्तिमालाय । मूर्तिस्वामिने नमः । ४८० ।

ॐ मूर्तिसकलाय नमः । मूर्तिमङ्गळाय । मूर्तिमुकुन्दाय । मूर्तिमूलाय ।
मूर्तिमूलमूलाय । मूलमन्त्राय । मूलाग्निहृदयाय । मूलकर्त्रे । मेघाय ।
मेघवर्याय । मेघनाथाय । स्कन्दाय । स्कन्दविन्दाय । कन्दर्पमित्राय ।
कन्दर्पालङ्कराय । कन्दर्पनिमिषाय । कन्दर्पप्रकाशाय ।
कन्दर्पमोहाय । स्कन्दसौन्दर्याय । स्कन्दगुरवे नमः । ५०० ।

ॐ स्कन्दकारुण्याय नमः । स्कन्दाधाराय । स्कन्दपतये । स्कन्दकीर्तये ।
स्कन्दश्रुताय । स्कन्दनेत्राय । स्कन्दशिवाय । स्कन्दरूपाय ।
स्कन्दलक्षणाय । स्कन्दलोकाय । स्कन्दगुणाय । स्कन्दपुष्पमालिने ।
स्कन्दाय । स्कन्दस्वामिने । स्कन्दहन्त्रे । स्कन्दायुधाय ।
कमण्डलुधराय । कमण्डल्वक्षमालिने ।
कमण्डलाय । घण्टिकासनाय नमः । ५२० ।

See Also  1000 Names Of Sri Mallari – Sahasranama Stotram In Kannada

ॐ घण्टायै नमः । घण्डिकासनाय । घनाघनाय । घनरूपाय ।
करुणालयाय । कारुण्यपूर्णाय । गङ्गायै । कङ्कणाभरणाय ।
कालाय । कालकालाय । कालपुत्राय । कालरूपाय । गायत्रीधराय ।
गायत्रीसृष्टये । कैलासवासिने । कुङ्कुमवर्णाय । कविनेत्राय ।
कविप्रियाय । गौरीपुत्राय । काव्यनाथाय नमः । ५४० ।

ॐ काव्यपर्वकाय नमः । कर्मपाय । काम्याय । कमलायुधाय । कालिसेव्याय ।
कार्तिकेयाय । इष्टकाम्याय । खड्गधराय । कृत्तिकापुत्राय ।
कृत्तिकाशिवयोगाय । कृपाय । क्रौञ्चधराय । कृपाकटाक्षाय ।
कृपादृष्टये । कृपामोक्षाय । कृपारुद्राय । कृपास्पदाय ।
गिरिपतये । गिरिस्थाय । कृत्तिकाभूषणाय नमः । ५६० ।

ॐ कलायै नमः । कोशविनाशनाय । किराताय । किन्नरप्रियाय । गीतप्रियाय ।
कुमाराय । कुमारस्कन्दाय । कुमारदेवेन्द्राय । कुमारधीराय ।
कुमारपुण्याय । विद्यागुरवे । कुमारमोहाय । कुमारागमाय ।
कुमारगुरवे । कुमारपरमेश्वराय । कौमाराय । गुणरूपाय । कुङ्कुमाय ।
कुम्भोद्भवगुरवे । कुन्तळान्तरणाय नमः । ५८० ।

ॐ कुक्कुटध्वजाय नमः । कुलकराय । हरनिलयाय । कुशलाय ।
कुचविद्याय । गुरवे । गुरवे शैवाय । गुरुस्वर्गाय । गुरुशिवाय ।
गुरुसर्वरूपाय । गुरुजाय । गुरुपराय । गुरुपरमेरवे । गुरुपालाय ।
गुरुपरम्पराय । गुरुकन्दाय । गुरुमन्दाय । गुरुहिताय । गुरुवर्णाय ।
गुरुरूपिणे नमः । ६०० ।

ॐ गुरुमूलाय नमः । गुरुदेवाय । गुरुध्याताय । गुरुदीक्षिताय ।
गुरुध्वजाय । गुरुस्वामिने । गुरुभासनाय । गम्भीराय ।
गर्भरक्षाज्ञाय । गन्धर्वाय । गोचराय । कूर्मासनाय । केशवाय ।
केशिवाहनाय । मयूरभूषणाय । कोमळाय । कोपानुग्रहाय । कोपाग्नये ।
कोणहस्ताय । कोटिप्रभेदाय नमः । ६२० ।

ॐ कोटिसूर्यप्रकाशाय नमः । कोलाहलाय । ज्ञानाय । ज्ञानहृदयाय ।
ज्ञानशक्तये । ज्ञानोपदेशकाय । ज्ञानगम्याय । ज्ञानमूर्तये ।
ज्ञानपरिपालनाय । ज्ञानगुरवे । ज्ञानस्वरूपाय । धर्माय ।
धर्महृदयाय । धर्मवासिने । दण्डिने । दण्डहस्ताय । तर्पणाय ।
तत्त्वाननाय । तत्त्वशैशवपुत्राय । तपस्विने नमः । ६४० ।

ॐ दैत्यहन्त्रे नमः । दयापराय । अनिन्दिताय । दयार्णवाय ।
धनुर्धराय । धराय । धनदाय । धनसाराय । धरशीलिने ।
स्थाणवे । अनन्तराय । तारकासुरमर्दनाय । त्रिशूलाय । त्रिमस्तकाय ।
त्र्यम्बकाय । त्रिकोणाय । त्रिमूर्तिपतये । त्रैलोक्याय । त्रिकोणत्रयाय ।
त्रिपुरदहनाय नमः । ६६० ।

ॐ त्रिदशादित्याय नमः । त्रिकार्तिधारिणे । त्रिभुवनशेखराय ।
त्रयीमयाय । द्वादशादित्याय । द्वादशलोचनाय । द्वादशहस्ताय ।
द्वादशकुङ्कुमभूषणाय । दुर्जनमर्दनाय । दुर्वासोमित्राय ।
दुःखनिवारणाय । शूरधुर्याय । संरक्षकाय । रतिप्रियाय ।
रतिप्रदक्षिणाय । रतीष्टाय । दृष्टाय । दुष्टनिग्रहाय ।
धूम्रवर्णाय । देवदेवाय नमः । ६८० ।

ॐ धर्मपतये नमः । भूपरिपालकाय । देवमित्राय । देवेक्षणाय ।
देवपूजिताय । देवविदे । देवसेनापतये । देवप्रियाय । देवराजाय ।
देवगुरवे । देवभोगाय । देवपदवीक्षणाय । देवसेव्याय ।
देवमनोहराय । देवाधिपतये । देवेन्द्रपूजिताय । देवशिखामणये ।
देशिकाय । दशाक्षराय । दर्शपूर्णाय नमः । ७०० ।

ॐ दशप्राणाय नमः । देवगायकाय । योगाय । योगरूपाय । योगाधिपाय ।
योगाङ्गाय । योगशिवाय । योगाक्षराय । योगमूलाय । योगहृदयाय ।
योगासनाय । योगानन्दकाय । लोकाय । लोकरूपाय । लोकनाथाय ।
लोकसृष्टये । लोकरक्षणाय । लोकदेवाय । लोकगुरवे ।
लोकपरमाय नमः । ७२० ।

ॐ अग्निबेराय अग्निसुताय । नमः । अग्निपक्षाय । अग्निहुवाय । अग्निरूपाय ।
अग्निपञ्चास्याय । अग्निसिद्धये । अग्निप्रियाय । अग्निबाहवे । अग्नितापवते ।
अग्न्याकाराय । ऐश्वर्याय । असुरबन्धनाय । अक्षराय । अजवीराय ।
आचाराय । आचारकीर्तये । अजपाकारिणे । अरातिसञ्चराय । अक्षराय ।
अगस्त्यगुरवे नमः । ७४० ।

ॐ अतलदेवाय नमः । अधर्मशास्त्रे । अतिशूराय । अतिप्रियाय ।
अस्तुअस्तुदाय । अमृतार्णवाय । अभिमूलाय । आदित्याय ।
आदित्यहृदयाय । आदित्यप्रकाशाय । आदित्यतृतीयाय ।
अमृतात्मने । आत्मयोनये । अमृताय । अमृताकाराय ।
अमृतशान्ताय । अमरपतये । अमोघविघ्नाय । अमृतरूपाय ।
अमोघेक्षणाय नमः । ७६० ।

ॐ अभयकल्पात्मकरूपाय नमः । अभिषेकप्रियाय ।
सर्पाभरणालङ्कारप्रियाय । अगस्त्यमुनिपूजिताय । अभूतपतये ।
अरण्याय । अग्रगण्याय । अस्त्रप्रियाय । अधीशाय । अस्त्रोपदेशकाय ।
अहम्पितामहाय । अखिललोकाय । आकाशवासिने । आकाशवाससे ।
अगोचराय । अर्जुनसेविताय । आयुष्यमनसिगोचराय । अष्टदिक्पालाय ।
अष्टाक्षराय । अष्टमशक्तये नमः । ७८० ।

See Also  1000 Names Of Sri Kundalini – Sahasranama Stotram In Odia

ॐ अष्टाङ्गयोगिने नमः । अष्टमूर्तये । अष्टादशपुराणप्रियाय ।
अष्टदिङ्मनोहराय । अभयङ्कराय । अनन्ताय । अनन्तमूर्तये ।
अनन्तासनसंस्थिताय । अनन्तसिद्धिकाय । अमरमुनिसेविताय ।
अनन्तगुणाकराय । अनन्तकोटिदेवसेविताय । अनेकरूपिणे । अतिगुणाय ।
अनन्तकारुण्याय । सुखासनाय । पूर्णाय । अरुणज्योतिर्हराय ।
हरिहरात्मने । अरुणगिरीशाय नमः । ८०० ।

ॐ अर्धरूपाय नमः । अपारशक्तये । अर्चारामाय । अहङ्काराय ।
आस्थानकोलाहलाय । हृदयाय । हृदयषट्कोणाय । हृदयप्रकाशाय ।
राजप्रियाय । हिरण्याय । मूलाय । क्षेमाय । राजीवाय । पारिजाताय ।
तीक्ष्णाय । विचक्षणाय । ईक्षणाय । हिरण्यभूषणाय । हिरण्यकीर्तये ।
हिरण्यमङ्गलाय नमः । ८२० ।

ॐ हिरण्यकोलाहलाय नमः । इन्द्राय । इन्द्राणीमाङ्गल्याधिपाय ।
लक्ष्मीस्वर्गाय । क्षणमात्राय । सङ्ख्यायै । दिव्यकल्पाय । विचारणाय ।
उपधराय । उपायस्वरूपाय । उमामहेश्वराय । उमासूनवे । उमापुत्राय ।
उग्रमूर्तये । उत्क्षराय । उक्षसम्भवाय । उत्क्षरवस्तुने ।
उचिताय । उचितधराय । उमार्तये नमः । ८४० ।

ॐ उत्पलाय नमः । उत्पलाशनाय । उदारकीर्तये । युद्धमनोहराय ।
अगृह्याय । विधेयाय । भागधेयाय । षट्कोणदलपीठाक्षरस्वरूपाय ।
स्तोत्रधराय । पात्राय । मात्राय । षण्मुखाय । षडङ्गाय ।
षडाधाराय । सुब्रह्मण्याय । कुमाराय । सिन्दूरारुणाय । मयूरवाहनाय ।
महाप्रवाहाय । कुमारीश्वरपुत्राय नमः । ८६० ।

ॐ देवसेनाय नमः । मित्राय । धराजनदेवाय । सुगन्धलेपनाय ।
सुराराध्याय । विजयोत्तमाय । विजयमनोहराय । पुण्याय ।
विजयायुधाय । पुण्यसृष्टये । विशालाक्षाय । सत्यधारणाय ।
चिन्तामणिगुहापुत्राय । शान्तकोलाहलाय । सर्वलोकनाथाय ।
सर्वजीवदयापराय । सर्वगुणसम्पन्नाय । मल्लिकाय ।
सर्वलोकस्तम्भनाय । स्वामिदेशिकाय नमः । ८८० ।

ॐ सर्ववृद्धाय नमः । सर्वसौन्दर्याय । शूरमर्दनाय । स्वामिदेशिकाय ।
सुब्रह्मण्याय । अनन्तयोगिने । हराय । जयमुखाय । एकभद्राय ।
दण्डकराय । एकशुभदाय । एकदन्तप्रियाय । एकान्तवेदिने ।
एकान्तस्वरूपिणे । यज्ञाय । यज्ञरूपाय । हेमकुण्डलाय । एकसेव्याय ।
ओङ्काराय । ओङ्कारहृदयाय नमः । ९०० ।

ॐ नमश्शिवाय नमः । नमनोन्मुखाय । होमाय । होमकर्त्रे ।
होमस्थापिताय । होमाग्नये । होमाग्निभूषणाय । मन्त्राय । सूत्राय ।
पविकरणाय । सन्तोषप्रतिष्ठाय । दीर्घरूपाय । ज्योतिषे । अणिम्ने ।
गरिम्णे । लघिम्ने । प्राप्तये । प्राकाम्याय ।
अहिजिद्विद्यायै । आकर्षणाय नमः । ९२० ।

ॐ उच्चाटनाय नमः । विद्वेषणाय । वशीकरणाय । स्तम्भनाय ।
उद्भवनाय । मरणार्दिने । प्रयोगषट्काराय । शिवयोगिनिलयाय ।
महायज्ञाय । कृष्णाय । भूतचारिणे । प्रतिष्ठिताय । महोत्साहाय ।
परमार्थाय । प्रांशवे । शिशवे । कपालिने । सर्वधराय । विष्णवे ।
सद्भिस्सुपूजिताय नमः । ९४० ।

ॐ वितलासुरघातिने नमः । जनाधिपाय । योग्याय । कामेशाय । किरीटिने ।
अमेयचङ्क्रमाय । नग्नाय । दलघातिने । सङ्ग्रामाय ।
नरेशाय । शुचिभस्मने । भूतिप्रियाय । भूम्ने । सेनायै ।
चतुराय । कृतज्ञाय । मनुष्यबाह्यगतये । गुहमूर्तये ।
भूतनाथाय । भूतात्मने नमः । ९६० ।

ॐ भूतभावनाय नमः । क्षेत्रज्ञाय । क्षेत्रपालाय । सिद्धसेविताय ।
कङ्कालरूपाय । बहुनेत्राय । पिङ्गललोचनाय । स्मरान्तकाय ।
प्रशान्ताय । शङ्करप्रियाय । अष्टमूर्तये । बान्धवाय ।
पाण्डुलोचनाय । षडाधाराय । वटुवेषाय । व्योमकेशाय । भूतराजाय ।
तपोमयाय । सर्वशक्तिशिवाय । सर्वसिद्धिप्रदाय नमः । ९८० ।

ॐ अनादिभूताय । नमः । दैत्यहारिणे । सर्वोपद्रवनाशनाय ।
सर्वदुःखनिवारणाय । भस्माङ्गाय । शक्तिहस्ताय । दिगम्बराय ।
योगाय । प्रतिभानवे । धान्यपतये । योगिनीपतये । शिवभक्ताय ।
करुणाकराय । साम्बस्मरणाय । विश्वदर्शनाय । भस्मोद्धूलिताय ।
मन्त्रमूर्तये । जगत्सेनानायकाय । एकाग्रचित्ताय । विद्युत्प्रभाय ।
सम्मान्याय नमः । १००१ ।

ईशानमुखपूजनं समाप्तम् ।
इति षण्मुखसहस्रनामावलिः सम्पूर्णा ।
ॐ शरवणभवाय नमः ।
ॐ तत्सत् ब्रह्मार्पणमस्तु ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1000 Names of Sri Shanmukha 1 » Sahasranamavali in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil