Shri Subramanya Manasa Puja Stotram In English

॥ Shri Subramanya Manasa Puja Stotram English Lyrics ॥

॥ śrī subrahmaṇya mānasapūjā stōtram ॥
śrīmanmērudharādharādhipa mahāsaubhāgyasaṁśōbhitē
mandāradrumavāṭikāparivr̥tē śrīskandaśailēmalē
saudhē hāṭakanirmitē maṇimayē sanmaṇṭapābhyantarē
brahmānandaghanaṁ guhākhyamanaghaṁ siṁhāsanaṁ cintayē ॥ 1 ॥

madanāyutalāvaṇyaṁ navyāruṇaśatāruṇam ।
nīlajīmūtacikuraṁ ardhēndu sadr̥śālikam ॥ 2 ॥

puṇḍarīkaviśālākṣaṁ pūrṇacandranibhānanam ।
cāmpēya vilasannāsaṁ mandahāsāñcitōrasam ॥ 3 ॥

gaṇḍasthalacalacchōtra kuṇḍalaṁ cārukandharam ।
karāsaktakanaḥdaṇḍaṁ ratnahārāñcitōrasam ॥ 4 ॥

kaṭītaṭalasaddivyavasanaṁ pīvarōrukam ।
surāsurādikōṭīra nīrājitapadāmbujam ॥ 5 ॥

nānāratna vibhūṣāḍhyaṁ divyacandanacarcitam ।
sanakādi mahāyōgi sēvitaṁ karuṇānidhim ॥ 6 ॥

bhaktavāñchitadātāraṁ dēvasēnāsamāvr̥tam ।
tējōmayaṁ kārtikēyaṁ bhāvayē hr̥dayāmbujē ॥ 7 ॥

āvāhayāmi viśvēśaṁ mahāsēnaṁ mahēśvaram ।
tējastrayātmakaṁ pīṭhaṁ śarajanman gr̥hāṇa bhōḥ ॥ 8 ॥

anavadyaṁ gr̥hāṇēśa pādyamadya ṣaḍānana ।
pārvatīnandanānarghyaṁ arpayāmyarghyamadbhutam ॥ 9 ॥

ācamyatāmagnijāta svarṇapātrōdyatairjalaiḥ ।
pañcāmr̥tarasairdivyaiḥ sudhāsamavibhāvitaiḥ ॥ 10 ॥

dadhikṣīrājyamadhubhiḥ pañcagavyaiḥ phalōdakaiḥ ।
nānāphalarasairdivyairnārikēlaphalōdakaiḥ ॥ 11 ॥

divyauṣadhirasaiḥ svarṇaratnōdaka kuśōdakaiḥ ।
himāmbucandanarasairghanasārādivāsitaiḥ ॥ 12 ॥

brahmāṇḍōdaramadhyastha tīrthaiḥ paramapāvanaiḥ ।
pāvanaṁ paramēśāna tvāṁ tīrthaiḥ snāpayāmyaham ॥ 13 ॥

sudhōrmikṣīradhavalaṁ bhasmanōdhūlyatāvakam ।
sauvarṇavāsasākāyāṁ vēṣṭayē:’bhīṣṭasiddhayē ॥ 14 ॥

yajñōpavītaṁ sujñānadāyinē tē:’rpayē guham ।
kirīṭahārakēyūra bhūṣaṇāni samarpayē ॥ 15 ॥

See Also  Avan Arumugam Nammai Alumugam In English

rōcanāgarukastūrī sitābhramasr̥ṇānvitam ।
gandhasāraṁ surabhilaṁ surēśābhyupagamyatām ॥ 16 ॥

racayē tilakaṁ phālē gandhaṁ mr̥gamadēna tē ।
akṣayyaphaladānarghānakṣatānarpayē prabhō ॥ 17 ॥

kumudōtpala kahlāra kamalaiḥ śatapatrakaiḥ ।
jātīcampakapunnāga vakulaiḥ karavīrakaiḥ ॥ 18 ॥

dūrvāpravālamālūra mācīmaruvapatrakaiḥ ।
akīṭādihatairnavyaiḥ kōmalaistulasīdalaiḥ ॥ 19 ॥

pāvanaiścandrakadalī kusumairnandivardhanaiḥ ।
navamālālikābhiḥ matallikātallajairapi ॥ 20 ॥

kuraṇḍairapi śamyākaiḥ mandārairatisundaraiḥ ।
agarhitaiśca barhiṣṭhaḥ pāṭīdaiḥ pārijātakaiḥ ॥ 21 ॥

āmōdakusumairanyaiḥ pūjayāmi jagatpatim ।
dhūpō:’yaṁ gr̥hyatāṁ dēva ghrāṇēndriya vimōhakam ॥ 22 ॥

sarvāntaratamōhantrē guha tē dīpamarpayē ।
sadyaḥ samābhr̥taṁ divyamamr̥taṁ tr̥ptihētukam ॥ 23 ॥

sālyānnamadbhutaṁ navyaṁ gōghr̥taṁ sūpasaṅgatam ।
kadalīnārikēlāmr̥dhānyādyurvārukādibhiḥ ॥ 24 ॥

racitairharitairdivya khacarībhiḥ suparpaṭaiḥ ।
sarvasaṁstārasampūrṇairājyapakvairatipriyaiḥ ॥ 25 ॥

rambhāpanasakūśmāṇḍāpūpā niṣpakvamantaraiḥ ।
vidārikā kāravēlla paṭōlī tagarōnmukhaiḥ ॥ 26 ॥

śākairbahuvidhairanyaiḥ vaṭakairvaṭusaṁskr̥taiḥ ।
sasūpasāranirgamya saracīsurasēna ca ॥ 27 ॥

kūśmāṇḍakhaṇḍakalita taptaka rasanēna ca ।
supakvacitrānnaśataiḥ laḍḍukēḍḍumakādibhiḥ ॥ 28 ॥

sudhāphalāmr̥tasyandimaṇḍaka kṣīramaṇḍakaiḥ ।
māṣāpūpagulāpūpa gōdhūmāpūpa śarkaraiḥ ॥ 29 ॥

śaśāṅkakiraṇōdbhāsi pōlikā śaṣkulīmukhaiḥ ।
bhakṣyairanyaiḥ suruciraiḥ pāyasaiśca rasāyanaiḥ ॥ 30 ॥

lēhyairuccāvacaiḥ khaṇḍaśarkarāphāṇitādibhiḥ ।
guḍōdakairnārikēlarasairikṣurasairapi ॥ 31 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 3 In Telugu And English

kūrcikābhiranēkābhiḥ maṇḍikābhirupaskr̥tam ।
kadalīcūtapanasagōstanī phalarāśibhiḥ ॥ 32 ॥

nāraṅga śr̥ṅgabēraila marīcairlikucādibhiḥ ।
upadaṁśaiḥ śaraccandra gauragōdadhisaṅgatam ॥ 33 ॥

jambīrarasakaisaryā hiṅgusaindhavanāgaraiḥ ।
lasatājaladagrēṇa pānīyēna samāśritam ॥ 34 ॥

hēmapātrēṣu sarasaṁ sāṅgaryēṇa ca kalpitam ।
nityatr̥pta jagannātha tārakārē surēśvara ॥ 35 ॥

naivēdyaṁ gr̥hyatāṁ dēva kr̥payā bhaktavatsala ।
sarvalōkaikavarada mr̥tyō durdaityarakṣasām ॥ 36 ॥

gandhōdakēna tē hastau kṣālayāmi ṣaḍānana ।
ēlālavaṅgakarpūra jātīphalasugandhilām ॥ 37 ॥

vīṭīṁ sēvaya sarvēśa cēṭīkr̥ta jagatraya ।
dattērnīrājayāmi tvāṁ karpūraprabhayānaya ॥ 38 ॥

puṣpāñjaliṁ pradāsyāmi svarṇapuṣpākṣatairyutam ।
chatrēṇa cāmarēṇāpi nr̥ttagītādibhirguha ॥ 39 ॥

rājōpacārairakhilaiḥ santuṣṭō bhava matprabhō ।
pradakṣiṇaṁ karōmi tvāṁ viśvātmaka namō:’stu tē ॥ 40 ॥

sahasrakr̥tvō racayē śirasā tē:’bhivādanam ।
aparādhasahasrāṇi sahasva karuṇākara ॥ 41 ॥

namaḥ sarvāntarasthāya namaḥ kaivalyahētavē ।
śrutiśīrṣakagamyāya namaḥ śaktidharāya tē ॥ 42 ॥

mayūravāhanasyēdaṁ mānasaṁ ca prapūjanam ।
yaḥ karōti sakr̥dvāpi guhastasya prasīdati ॥ 43 ॥

iti śrī subrahmaṇya mānasa pūjā ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shri Subrahmanya Manasa Puja Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil

See Also  Itti Muddulaadu In English