1000 Names Of Sri Dakshinamurthy 3 In Sanskrit

॥ Dakshinamurti Sahasranamavali 3 Sanskrit Lyrics ॥

॥ श्रीदक्षिणामूर्ति सहस्रनामावलिः ३ ॥
ॐ श्रीगणेशाय नमः ।

ध्यानम् ।
स्फटिकरजतवर्णां मौक्तिकीमक्षमालां
अमृतकलशविद्यां ज्ञानमुद्रां कराब्जैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विबुधमुरगभूषं दक्षिणामूर्तिमीडे ॥

ॐ दयावते नमः । दक्षिणामूर्तये । चिन्मुद्राङ्कितपाणये । बीजाक्षराङ्गाय ।
बीजात्मने । बृहते । ब्रह्मणे । बृहस्पतये । मुद्रातीताय । मुद्रायुक्ताय ।
मानिने । मानविवर्जिताय । मीनकेतुजयिने । मेषवृषादिगणवर्जिताय ।
मह्यादिमूर्तये । मानार्हाय । मायातीताय । मनोहराय । अज्ञानध्वंसकाय ।
विध्वस्ततमसे नमः ॥ २० ॥

ॐ वीरवल्लभाय नमः । उपदेष्ट्रे । उमार्धाङ्गाय । उकारात्मने ।
उडुनिर्मलाय । तत्त्वोपदेष्ट्रे । तत्त्वज्ञाय । तत्त्वमर्थस्वरूपवते ।
ज्ञानिगम्याय । ज्ञानरूपाय । ज्ञातृज्ञेयस्वरूपवते । वेदान्तवेद्याय ।
वेदात्मने । वेदार्थात्मप्रकाशकाय । वह्निरूपाय । वह्निधराय ।
वर्षमासविवर्जिताय । सनकादिगुरवे । सर्वस्मै ।
सर्वाज्ञानविभेदकाय नमः ॥ ४० ॥

ॐ सात्त्विकाय नमः । सत्त्वसम्पूर्णाय । सत्याय । सत्यप्रियाय । स्तुताय ।
सूने । यवप्रियाय । यष्ट्रे । यष्टव्याय । यष्टिधारकाय । यज्ञप्रियाय ।
यज्ञतनवे । यायजूकसमर्चिताय । सते । समाय । सद्गतये । स्तोत्रे ।
समानाधिकवर्जिताय । क्रतवे । क्रियावते नमः ॥ ६० ॥

ॐ कर्मज्ञाय नमः । कपर्दिने । कलिवारणाय । वरदाय । वत्सलाय ।
वाग्मिने । वशस्थितजगत्त्रयाय । वटमूलनिवासिने । वर्तमानाय ।
वशिने । वराय । भूमिष्ठाय । भूतिदाय । भूताय । भूमिरूपाय ।
भुवः पतये । आर्तिघ्नाय । कीर्तिमते । कीर्त्याय ।
कृताकृतजगद्गुरवे नमः ॥ ८० ॥

ॐ जङ्गमस्वस्तरवे नमः । जह्नुकन्यालङ्कृतमस्तकाय ।
कटाक्षकिङ्करीभृत्ब्रह्मोपेन्द्राय । कृताकृताय । दमिने । दयाघनाय
अदम्याय । अनघाय । घनगलाय । घनाय । विज्ञानात्मने । विराजे ।
वीराय । प्रज्ञानघनाय । ईक्षित्रे । प्राज्ञाय । प्राज्ञार्चितपदाय ।
पाशच्छेत्रे । अपराङ्मुखाय । विश्वाय नमः ॥ १०० ॥

ॐ विश्वेश्वराय नमः । वेत्त्रे । विनयाराध्यविग्रहाय ।
पाशाङ्कुशलसत्पाणये । पाशभृद्वन्दिताय । प्रभवे । अविद्यानाशकाय ।
विद्यादायकाय । विधिवर्जिताय । त्रिनेत्राय । त्रिगुणाय । त्रेतायै ।
तैजसाय । तेजसां निधये । रसाय । रसात्मने । रस्यात्मने ।
राकाचन्द्रसमप्रभाय । तत्त्वमस्यादि वाक्यार्थप्रकाशनपरायणाय ।
ज्योतीरूपाय नमः । १२० ।

ॐ जगत्स्रष्ट्रे नमः । जङ्गमाजङ्गमप्रभवे । अन्तर्यामिणे ।
मन्त्ररूपाय । मन्त्रतन्त्रविभागकृते । ज्ञानदाय । अज्ञानदाय । ज्ञात्रे ।
ज्ञानाय । ज्ञेयाय । ज्ञपूजिताय । विश्वकर्मणे । विश्वहृद्याय ।
विज्ञात्रे । विविधाकृतये । बहवे । बहुगुणाय । ब्रह्मणे । अब्रह्मणे ।
अबाह्याय नमः । १४० ।

ॐ अबृहते नमः । बलिने । दयालवे । दनुजारातये । दमिताशेषदुर्जनाय ।
दुःखहन्त्रे । दुर्गतिघ्नाय । दुष्टदूराय । दुरङ्कुशाय ।
सर्वरोगहराय । शान्ताय । समाधिकविवर्जिताय । अन्तर्यामिणे ।
अतसीपुष्पसदृशाय । विकन्धराय । कालाय । कालान्तकाय । कल्याय ।
कलहान्तकृते । ईश्वराय । कवये नमः । १६० । (+१)

ॐ कविवरस्तुत्याय नमः । कलिदोषविनाशकृते । ईशाय ।
ईक्षापूर्वसृष्टिकर्त्रे । कर्त्रे । क्रियान्वयिने । प्रकाशरूपाय ।
पापौघहन्त्रे । पावकमूर्तिमते । आकाशात्मने । आत्मवते । आत्मने ।
लिङ्गदक्षिणदिक्स्थिताय । अलिङ्गाय । लिङ्गरूपाय । लिङ्गवते ।
लङ्घितान्तकाय । लयिने। लयप्रदाय। लेत्रे नमः । १८० ।

ॐ पार्थदिव्यास्त्रदाय नमः । पृथवे। कृशानुरेतसे । कृत्तारये ।
कृताकृतजगत्तनवे । दहराय । अहरहःस्तुत्याय । सनन्दनवरप्रदाय ।
शम्भवे । शशिकलाचूडाय । शम्याककुसुमप्रियाय । शाश्वताय ।
श्रीकराय । श्रोत्रे । शरीरिणे । श्रीनिकेतनाय । श्रुतिप्रियाय ।
श्रुतिसमाय । श्रुताय । श्रुतवतां वराय नमः । २०० ।

ॐ अमोघाय नमः । अनतिगम्याय । अर्च्याय । मोहघ्नाय । मोक्षदाय ।
मुनये । अर्थकृते । प्रार्थिताशेषदात्रे । अर्थाय । अर्थवतां वराय ।
गन्धर्वनगरप्रख्याय। गगनाकारवते । गतये । गुणहीनाय। गुणिवराय ।
गणिताशेषविष्टपाय । परमात्मने । पशुपतये । परमार्थाय ।
पुरातनाय नमः । २२० ।

ॐ पुरुषार्थप्रदाय नमः । पूज्याय । पूर्णाय । पूर्णेन्दुसुन्दराय ।
परस्मै । परगुणाय । अपार्थाय । पुरुषोत्तमसेविताय । पुराणाय ।
पुण्डरीकाक्षाय । पण्डिताय । पण्डितार्चिताय । वञ्चनादूरगाय । वायवे ।
वासिताशेषविष्टपाय । षड्वर्गजिते । षड्गुणकाय । षण्ढताविनिवारकाय ।
षट्कर्मभूसुराराध्याय । षष्टिकृते नमः । २४० ।

ॐ षण्मुखाङ्गकाय नमः। महेश्वराय । महामायाय । महारूपाय ।
महागुणाय । महावीर्याय । महाधैर्याय । महाकर्मणे । महाप्रभवे।
महापूज्याय। महास्थानाय । महादेवाय। महाप्रियाय । महानटाय ।
महाभूषाय । महाबाहवे । महाबलाय । महातेजसे । महाभूताय ।
महाताण्डवकृते नमः । २६० ।

See Also  Garudopanishad 108 Names Of Garuda Upanishad In Bengali

ॐ महते नमः । फालेक्षणाय । फणधराकल्पाय । फुल्लाब्जलोचनाय ।
महाकैलासनिलयाय । महात्मने । मौनवते । मृदवे । शिवाय।
शिवङ्कराय । शूलिने। शिवलिङ्गाय । शिवाकृतये । शिवभस्मधराय ।
अशान्ताय । शिवरूपाय । शिवाप्रियाय । ब्रह्मविद्यात्मकाय ।
ब्रह्मक्षत्रवैश्यप्रपूजिताय । भवानीवल्लभाय नमः । २८० ।

ॐ भव्याय नमः । भवारण्यदवानलाय । भद्रप्रियाय । भद्रमूर्तये ।
भावुकाय । भविनां प्रियाय । सोमाय । सनत्कुमारेड्याय । साक्षिणे ।
सोमावतंसकाय । शङ्कराय । शङ्खधवलाय । अशरीरिणे ।
शीतदर्शनाय । पर्वाराधनसन्तुष्टाय । शर्वाय । सर्वतनवे ।
सुमिने । भूतनाथाय । भूतभव्यविपन्नाशनतत्पराय नमः । ३०० ।

ॐ गुरुवरार्चनप्रीताय नमः । गुरवे । गुरुकृपाकराय । अघोराय ।
घोररूपात्मने । वृषात्मने । वृषवाहनाय । अवृषाय । अनुपमाय ।
अमायाय । अकृताय। अर्काग्नीन्दुनेत्रवते । धर्मोपदेष्ट्रे । धर्मज्ञाय ।
धर्माधर्मफलप्रदाय । धर्मार्थकामदाय । धात्रे । विधात्रे ।
विश्वसन्नुताय । भस्मालङ्कृतसर्वाङ्गाय नमः । ३२० ।

ॐ भस्मिताशेषविष्टपाय नमः । छान्दोग्योपनिषद्गम्याय ।
छन्दोगपरिनिष्ठिताय । छन्दः स्वरूपाय । छन्दात्मने । आच्छादिताकाशाय ।
ऊर्जिताय । शर्कराक्षीरसम्पक्वचणकान्नप्रियाय । शिशवे ।
सूर्याय । शशिने । कुजाय। सोम्याय । जीवाय । काव्याय । शनैश्चराय ।
सैंहिकेयाय । केतूभूताय । नवग्रहमयाय । नुताय नमः । ३४० ।

ॐ नमोवाकप्रियाय नमः। नेत्रे । नीतिमते । नीतविष्टपाय ।
नवाय । अनवाय । नवर्षिस्तुत्याय । नीतिविशारदाय ।
ऋषिमण्डलसंवीताय । ऋणहर्त्रे । ऋतप्रियाय । रक्षोघ्नाय ।
रक्षित्रे । रात्रिञ्चरप्रतिभयस्मृतये । भर्गाय । वर्गोत्तमाय ।
भात्रे । भवरोगचिकित्सकाय । भगवते । भानुसदृशाय नमः । ३६० ।

ॐ भावज्ञाय नमः। भावसंस्तुताय । बलारातिप्रियाय ।
विल्वपल्लवार्चनतोषिताय । धगद्धगन्नृत्तपराय ।
धुत्तूरकुसुमप्रियाय । द्रोणरूपाय । द्रवीभूताय । द्रोणपुष्पप्रियाय ।
द्रुताय । द्राक्षासदृशवागाढ्याय । दाडिमीफलतोषिताय । दृशे ।
दृगात्मने । दृशां द्रष्ट्रे । दरिद्रजनवल्लभाय । वात्सल्यवते ।
वत्सरकृते । वत्सीकृतहिमालयाय । गङ्गाधराय नमः । ३८० ।

ॐ गगनकृते नमः । गरुडासनवल्लभाय । घनकारुण्यवते ।
जेत्रे । घनकृते । घूर्जरार्चिताय । शरदग्धरिपवे । शूराय ।
शून्यरूपाय । शुचिस्मिताय । दृश्याय । अदृश्याय । दरीसंस्थाय ।
दहराकाशगोचराय । लतायै । क्षुपाय । तरवे । गुल्माय । वानस्पत्याय ।
वनस्पतये नमः । ४०० ।

ॐ शतरुद्रजपप्रीताय नमः । शतरुद्रीयघोषिताय ।
शताश्वमेधसंराध्याय । शतार्कसदृशस्तुतये । त्र्यम्बकाय ।
त्रिककुदे । त्रीद्धाय । त्रीशाय । त्रिनयनाय । त्रिपाय । त्रिलोकनाथाय ।
त्रात्रे । त्रिमूर्तये । त्रिविलासवते । त्रिभङ्गिने । त्रिदशश्रेष्ठाय ।
त्रिदिवस्थाय । त्रिकारणाय । त्रिनाचिकेजाय । त्रितपसे नमः । ४२० ।

ॐ त्रिवृत्करणपण्डिताय नमः । धाम्ने । धामप्रदाय । अधाम्ने ।
धन्याय। धनपतेः सुहृदे। आकाशाय। अद्भुतसङ्काशाय ।
प्रकाशजितभास्कराय । प्रभावते । प्रस्थवते । पात्रे ।
पारिप्लवविवर्जिताय । हराय । स्मरहराय । हर्त्रे । हतदैत्याय ।
हितार्पणाय । प्रपञ्चरहिताय । पञ्चकोशात्मने नमः । ४४० ।

ॐ पञ्चताहराय नमः । कूटस्थाय । कूपसदृशाय । कुलीनार्च्याय ।
कुलप्रभाय । दात्रे । आनन्दमयाय । अदीनाय । देवदेवाय । दिगात्मकाय ।
महामहिमवते । मात्रे । मालिकाय । मान्त्रवर्णिकाय । शास्त्रतत्त्वाय ।
शास्त्रसाराय । शास्त्रयोनये । शशिप्रभाय । शान्तात्मने ।
शारदाराध्याय नमः । ४६० ।

ॐ शर्मदाय नमः । शान्तिदाय । सुहृदे । प्राणदाय । प्राणभृते ।
प्राणाय । प्राणिनां हितकृते । पणाय । पुण्यात्मने । पुण्यकृल्लभ्याय ।
पुण्यापुण्यफलप्रदाय । पुण्यश्लोकाय । पुण्यगुणाय । पुण्यश्रवणकीर्तनाय ।
पुण्यलोकप्रदाय । पुण्याय । पुण्याढ्याय । पुण्यदर्शनाय ।
बृहदारण्यकगताय । अभूताय नमः । ४८० ।

ॐ भूतादिपादवते नमः । उपासित्रे । उपास्यरूपाय ।
उन्निद्रकमलार्चिताय । उपांशुजपसुप्रीताय । उमार्धाङ्गशरीरवते ।
पञ्चाक्षरीमहामन्त्रोपदेष्ट्रे । पञ्चवक्त्रकाय ।
पञ्चाक्षरीजपप्रीताय । पञ्चाक्षर्यधिदेवतायै । बलिने ।
ब्रह्मशिरश्छेत्रे । ब्राह्मणाय । ब्राह्मणश्रुताय । अशठाय । अरतये ।
अक्षुद्राय । अतुलाय । अक्लीबाय । अमानुषाय नमः । ५०० ।

ॐ अन्नदाय नमः । अन्नप्रभवे । अन्नाय । अन्नपूर्णासमीडिताय । अनन्ताय ।
अनन्तसुखदाय । अनङ्गरिपवे । आत्मदाय । गुहां प्रविष्टाय । गुह्यात्मने ।
गुहताताय । गुणाकराय । विशेषणविशिष्टाय । विशिष्टात्मने ।
विशोधनाय । अपांसुलाय । अगुणाय । अरागिणे । काम्याय । कान्ताय नमः । ५२० ।

See Also  1000 Names Of Sri Padmavati – Sahasranama Stotram In Gujarati

ॐ कृतागमाय नमः । श्रुतिगम्याय । श्रुतिपराय । श्रुतोपनिषदां
गतये । निचाय्याय । निर्गुणाय । नीताय । निगमाय । निगमान्तगाय ।
निष्कलाय । निर्विकल्पाय । निर्विकाराय । निराश्रयाय । नित्यशुद्धाय ।
नित्यमुक्ताय । नित्यतृप्ताय । निरात्मकाय । निकृतिज्ञाय । नीलकण्ठाय ।
निरुपाधये नमः । ५४० ।

ॐ निरीतिकाय नमः । अस्थूलाय । अनणवे । अह्नस्वाय । अनुमानेतरस्मै ।
असमाय । अद्भ्यः । अपहतपाप्मने । अलक्ष्यार्थाय । अलङ्कृताय ।
ज्ञानस्वरूपाय । ज्ञानात्मने । ज्ञानाभासदुरासदाय । अत्त्रे । सत्तापहृते ।
सत्तायै । प्रत्ताप्रत्ताय । प्रमेयजिते । अन्तराय । अन्तरकृते नमः । ५६० ।

ॐ मन्त्रे नमः । प्रसिद्धाय । प्रमथाधिपाय । अवस्थिताय । असम्भ्रान्ताय ।
अभ्रान्ताय । अभ्रान्तव्यवस्थिताय । खट्वाङ्गधृते । खड्गधृताय ।
मृगधृते । डमरुन्दधते । विद्योपास्याय । विराड्रूपाय । विश्ववन्द्याय ।
विशारदाय । विरिञ्चिजनकाय । वेद्याय । वेदाय । वेदैकवेदिताय ।
अपदाय नमः । ५८० ।

ॐ जवनाय नमः । अपाणयो ग्रहीत्रे । अचक्षुषे । ईक्षकाय । अकर्णाय ।
आकर्णयित्रे । अनासाय । घ्रात्रे । बलोद्धताय । अमनसे । मननैकगम्याय ।
अबुद्धये । बोधयित्रे । बुधाय । ॐ । तस्मै । सते । असते ।
आधाय्याय नमः । ६०० ।

ॐ क्षराय नमः । अक्षराय । अव्ययाय । चेतनाय । अचेतनाय ।
चिते । यस्मै । कस्मै । क्षेमाय । कलालियाय । कलाय । एकस्मै ।
अद्वितीयाय । परमाय ब्रह्मणे । आद्यन्तनिरीक्षकाय । आपद्ध्वान्तरवये ।
पापमहावनकुठारकाय । कल्पान्तदृशे । कल्पकराय ।
कलिनिग्रहवन्दनाय नमः । ६२० ।

ॐ कपोलविजितादर्शाय नमः । कपालिने । कल्पपादपाय । अम्भोधरसमाय ।
कुम्भोद्भवमुख्यर्षिसन्नुताय । जीवितान्तकराय । जीवाय । जङ्घालाय ।
जनिदुःखहृते । जात्यादिशून्याय । जन्मादिवर्जिताय । जन्मखण्डनाय ।
सुबुद्धये । बुद्धिकृते । बोद्ध्रे । भूम्ने । भूभारहारकाय । भुवे ।
धुरे । जुरे नमः । ६४० ।

ॐ गिरे नमः । स्मृतये । मेधायै । श्रीधाम्ने । श्रिये । ह्रिये । भिये ।
अस्वतन्त्राय । स्वतन्त्रेशाय । स्मृतमात्राघनाशनाय । चर्माम्बरधराय ।
चण्डाय । कर्मिणे । कर्मफलप्रदाय । अप्रधानाय । प्रधानात्मने ।
परमाणवे । परात्मवते । प्रणवार्थोपदेष्ट्रे । प्रणवार्थाय नमः । ६६० ।

ॐ परन्तपाय नमः । पवित्राय । पावनाय । अपापाय । पापनाशनवन्दनाय ।
चतुर्भुजाय । चतुर्दंष्ट्राय । चतुरक्षाय । चतुर्मुखाय ।
चतुर्दिगीशसम्पूज्याय । चतुराय । चतुराकृतये । हव्याय । होत्राय ।
हविषे । द्रव्याय । हवनार्थजुहूमयाय । उपभृते । स्वधितये ।
स्फयात्मने नमः । ६८० ।

ॐ हवनीयपशवे नमः । विनीताय । वेषधृते । विदुषे । वियते ।
विष्णवे । वियद्गतये । रामलिङ्गाय । रामरूपाय । राक्षसान्तकराय ।
रसाय । गिरये । नद्यै । नदाय । अम्भोधये । ग्रहेभ्यः । ताराभ्यः ।
नभसे । दिग्भ्यः । मरवे नमः । ७०० ।

ॐ मरीचिकायै नमः । अध्यासाय । मणिभूषाय । मनवे । मतये ।
मरुद्भ्यः । परिवेष्टभ्यः । कण्ठेमरकतद्युतये । स्फटिकाभाय ।
सर्पधराय । मनोमयाय । उदीरिताय । लीलामयजगत्सृष्टये ।
लोलाशयसुदूरगाय । सृष्ट्यादिस्थितये । अव्यक्ताय । केवलात्मने ।
सदाशिवाय । सल्लिङ्गाय । सत्पथस्तुत्याय नमः । ७२० ।

ॐ स्फोटात्मने नमः । पुरुषायाव्ययाय । परम्परागताय । प्रातः ।
सायम् । रात्रये । मध्याह्नाय । कलाभ्यः । निमेषेभ्यः । काष्ठाभ्यः ।
मुहूर्तेभ्यः । प्रहरेभ्यः । दिनेभ्यः । पक्षाभ्याम् । मासेभ्यः ।
अयनाभ्याम् । वत्सराय । युगेभ्यः । मन्वन्तराय । सन्ध्यायै नमः । ७४० ।

ॐ चतुर्मुखदिनावधये नमः । सर्वकालस्वरूपात्मने । सर्वज्ञाय ।
सत्कलानिधये । सन्मुखाय । सद्गुणस्तुत्याय । साध्वसाधुविवेकदाय ।
सत्यकामाय । कृपाराशये । सत्यसङ्कल्पाय । एषित्रे । एकाकाराय ।
द्विप्रकारतनुमते । त्रिलोचनाय । चतुर्बाहवे । पञ्चमुखाय ।
षड्गुणाय । षण्मुखप्रियाय । सप्तर्षिपूज्यपादाब्जाय ।
अष्टमूर्तये नमः । ७६० ।

ॐ अरिष्टदाय नमः । नवप्रजापतिकराय ।
दशदिक्षुप्रपूजिताय । एकादशरुद्रात्मने । द्वादशादित्यसंस्तुताय।
त्रयोदशद्वीपयुक्तमहीमण्डलविश्रुताय । चतुर्दशमनुस्रष्ट्रे ।
चतुर्दशसमद्वयाय । पञ्चदशाहात्मपक्षान्तराधनीयकाय ।
विलसत्षोडशकलापूर्णचन्द्रसमप्रभाय ।
मिलत्सप्तदशाङ्गाढ्यलिङ्गदेहाभिमानवते ।
अष्टादशमहापर्वभारतप्रतिपादिताय ।
एकोनविंशतिमहायज्ञसंस्तुतसद्गुणाय । विंशतिप्रथितक्षेत्रनिवासिने ।
वंशवर्धनाय । त्रिंशद्दिनात्ममासान्तपितृपूजनतर्पिताय ।
चत्वारिंशत्समधिकपञ्चाहार्चादितर्पिताय । पञ्चाशद्वत्सरातीत-
ब्रह्मनित्यप्रपूजिताय । पूर्णषष्ट्यब्दपुरुषप्रपूज्याय ।
पावनाकृतये नमः । ७८० ।

See Also  1000 Names Of Sri Vasavi Kanyaka Parameshwari – Sahasranamavali Stotram In Gujarati

ॐ दिव्यैकसप्ततियुगमन्वन्तरसुखप्रदाय नमः ।
अशीतिवर्षविप्रैरप्यर्चनीयपदाम्बुजाय ।
नवत्यधिकषट्कृच्छ्रप्रायश्चित्तशुचिप्रियाय । शतलिङ्गाय ।
शतगुणाय । शतच्छिद्राय । शतोत्तराय । सहस्रनयनादेव्याय ।
सहस्रकमलार्चिताय । सहस्रनामसंस्तुत्याय । सहस्रकिरणात्मकाय ।
अयुतार्चनसन्दत्तसर्वाभीष्टाय । अयुतप्रदाय । अयुताय ।
शतसाहस्रसुमनोऽर्चकमोक्षदाय । कोटिकोट्यण्डनाथाय ।
श्रीकामकोट्यर्चनप्रियाय । श्रीकामनासमाराध्याय ।
श्रिताभीष्टवरप्रदाय । वेदपारायणप्रीताय नमः । ८०० ।

ॐ वेदवेदाङ्गपारगाय नमः । वैश्वानराय । विश्ववन्द्याय ।
वैश्वानरतनवे । वशिने । उपादानाय । निमित्ताय । कारणद्वयरूपवते ।
गुणसाराय । गुणासाराय । गुरुलिङ्गाय । गणेश्वराय ।
साङ्ख्यादियुक्त्यचलिताय । साङ्ख्ययोगसमाश्रयाय । महस्रशीर्षाय ।
अनन्तात्मने । सहस्राक्षाय । सहस्रपदे । क्षान्तये । शान्तये नमः । ८२० ।

ॐ क्षितये नमः । कान्तये। ओजसे। तेजसे। द्युतये। निधये । विमलाय ।
विकलाय । वीताय । वसुने । वासवसन्नुताय । वसुप्रदाय । वसवे ।
वस्तुने । वक्त्रे । श्रोत्रे । श्रुतिस्मृतिभ्याम् । आज्ञाप्रवर्तकाय ।
प्रज्ञानिधये । निधिपतिस्तुताय नमः । ८४० ।

ॐ अनिन्दिताय नमः । अनिन्दितकृते । तनवे । तनुमतां वराय ।
सुदर्शनप्रदाय । सोत्रे । सुमनसे । सुमनःप्रियाय । घृतदीपप्रियाय ।
गम्याय । गात्रे । गानप्रियाय । गवे । पीतचीनांशुकधराय ।
प्रोतमाणिक्यभूषणाय । प्रेतलोकार्गलापादाय । प्रातरब्जसमाननाय ।
त्रयीमयाय । त्रिलोकेड्याय । त्रयीवेद्याय नमः । ८६० ।

ॐ त्रितार्चिताय नमः । सूर्यमण्डलसंस्थात्रे । सूरिमृग्यपदाम्बुजाय ।
अप्रमेयाय । अमितानन्दाय । ज्ञानमार्गप्रदीपकाय । भक्त्या परिगृहीताय ।
भक्तानामभयङ्कराय । लीलागृहीतदेहाय । लीलाकैवल्यकृत्यकृते ।
गजारये । गजवक्त्राङ्काय । हंसाय । हंसप्रपूजिताय । भावनाभाविताय ।
भर्त्रे । भारभृते । भूरिदाय । अब्रुवते । सहस्रधाम्ने नमः । ८८० ।

ॐ द्युतिमते नमः । द्रुतजीवगतिप्रदाय । भुवनस्थितसंवेशाय ।
भवने भवनेऽर्चिताय । मालाकारमहासर्पाय । मायाशबलविग्रहाय ।
मृडाय । मेरुमहेष्वासाय । मृत्युसंयमकारकाय । कोटिमारसमाय।
कोटिरुद्रसंहितया धृताय। देवसेनापतिस्तुत्याय । देवसेनाजयप्रदाय ।
मुनिमण्डलसंवीताय । मोहघ्ननयनेक्षणाय । मातापितृसमाय ।
मानदायिने । मानिसुदुर्लभाय । शिवमुख्यावताराय ।
शिवाद्वैतप्रकाशकाय नमः । ९०० ।

ॐ शिवनामावलिस्तुत्याय नमः । शिवङ्करपदार्चनाय । करुणावरुणावासाय ।
कलिदोषमलापहाय । गुरुक्रौर्यहराय । गौरसर्षपप्रीतमानसाय ।
पायसान्नप्रियाय । प्रेमनिलयाय । अयाय । अनिलाय । अनलाय । वर्धिष्णवे ।
वर्धकाय । वृद्धाय । बेदान्तप्रतिपादिताय । सुदर्शनप्रदाय । शूराय ।
शूरमानिपराभविने । प्रदोषार्च्याय। प्रकृष्टेज्याय नमः । ९२० ।

ॐ प्रजापतये नमः । इलापतये । मानसार्चनसन्तुष्टाय ।
मुक्तामणिसमप्रभाय । सर्वपापौघसंहर्त्रे । सर्वमौनिजनप्रियाय ।
सर्वाङ्गसुन्दराय। सर्वनिगमान्तकृतालयाय। सर्वक्षेत्रैकनिलयाय।
सर्वक्षेत्रज्ञरूपवते । सर्वेश्वराय । सर्वघनाय । सर्वदृशे ।
सर्वतोमुखाय । धर्मसेतवे । सद्गतिदाय । सर्वसत्कारसत्कृताय ।
अर्कमण्डलसंस्थायिने । अर्कपुष्पार्चनप्रियाय । कल्पान्तशिष्टाय नमः । ९४० ।

ॐ कालात्मने नमः । कामदाहकलोचनाय । खस्थाय । खचरसंस्तुत्याय ।
खगधाम्ने । रुचाम्पतये । उपमर्दसहाय । सूक्ष्माय । स्थूलाय । स्थात्रे ।
स्थितिप्रदाय । त्रिपुरारये । स्त्रियाऽयुक्ताय । आत्मानात्मविवेकदाय ।
सङ्घर्षकृते । सङ्करहृते । सञ्चितागामिनाशकाय ।
प्रारब्धवीर्यशून्यत्वकारकाय । प्रायणान्तकाय । भवाय नमः । ९६० ।

ॐ भूतलयस्थानाय नमः । भवघ्नाय । भूतनायकाय । मृत्युञ्जयाय ।
मातृसमाय । निर्मात्रे । निर्ममाय । अन्तगाय । मायायवनिकाच्छेत्रे ।
मायातीतात्मदायकाय । सम्प्रसादाय । सत्प्रसादाय । स्वरूपज्ञानदायकाय ।
सुखासीनाय । सुरैः सेव्याय । सुन्दराय । मन्दिरान्तगाय ।
ब्रह्मविद्याम्बिकानाथाय । ब्रह्मण्याय । ब्रह्मताप्रदाय नमः । ९८० ।

ॐ अग्रगण्याय नमः । अनतिग्राह्याय । अच्युताय । अच्युतसमाश्रयाय ।
अहम्ब्रह्मेत्यनुभवसाक्षिणे । अक्षिनिलयाय । अक्षयाय । प्राणापानात्मकाय ।
प्राणिनिलयाय । प्राणवत्प्रभवे । अनन्यार्थश्रुतिगणाय । अनन्यसदृशाय ।
अन्वयिने । स्तोत्रपारायणप्रीताय । सर्वाभीष्टफलप्रदाय ।
अपमृत्युहराय । भक्तसौख्यकृते । भक्तभावनाय । आयुःप्रदाय ।
रोगहराय नमः । १००० ।

ॐ धनदाय नमः । धन्यभाविताय । सर्वाशापूरकाय ।
सर्वभक्तसङ्घेष्टदायकाय । नाथाय । नामावलीपूजाकर्तुर्दुर्गतिहारकाय ।
श्रीमेधादक्षिणामूर्तगुरवे । मेधाविवर्धकाय नमः । १००८ ।

इति स्कान्दे विष्णुसंहितान्तार्गतं श्रीदक्षिणामूर्तिसहस्रनामावलिः समाप्ता ।

– Chant Stotra in Other Languages –

Shiva Stotram » 1000 Names of Sri Dakshinamurti 3 » Sahasranamavali Stotram in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil