1008 Names Of Goddess Lakshmi Devi Names

1)नित्यागता2)अनन्तनित्या3)नन्दिनी4)जनरञ्जनी5)नित्यप्रकाशिनी6)स्वप्रकाशस्वरूपिणी7)महालक्ष्मी8)महाकाली9)महाकन्या10)सरस्वती11)भोगवैभवसन्धात्री12)भक्तानुग्रहकारिणी13)ईशावास्या14)महामाया15)महादेवी16)महेश्वरी17)हृल्लेखा18)परमा19)शक्ति20)मातृकाबीजरूपिणी21)नित्यानन्दा22)नित्यबोधा23)नादिनी24)जनमोदिनी25)सत्य प्रत्ययनी26)स्वप्रकाशात्मरूपिणी27)त्रिपुरा28)भैरवी29)विद्या30)हंसा31)वागीश्वरी32)शिवा33)वाग्देवी34)महारात्रि35)कालरात्रि36)त्रिलोचना37)भद्रकाली38)कराली39)महाकाली40)तिलोत्तमा41)काली42)करालवक्त्रान्ता43)कामाक्षी44)कामदा45)शुभा46)चण्डिका47)चण्डरुपेशा48)चामुण्डा49)चक्रधारिणी50)त्रैलोक्यजननी 51)देवी52)त्रैलोक्यविजयोत्तमा53)सिद्धलक्ष्मी54)क्रियालक्ष्मी55)मोक्षलक्ष्मीं56)प्रसादिनी57)उमा58)भगवती59)दुर्गा60)चान्द्री61)दाक्षायणी62)शिवा63)प्रत्यङ्गिरा64)धरा65)वेला66)लोकमाता67)हरिप्रिया68)पार्वती69)परमा70)देवी71)ब्रह्मविद्या प्रदायिनी72)अरूपा73)बहुरूपा74)विरूपा75)विश्वरूपिणी76)पञ्चभूतात्मिका77)वाणी78)पञ्चभूतात्मिका79)परा80)कालिका81)पञ्चिका82)वाग्मी83)हविं84)प्रत्यधिदेवता85)देवमाता86)सुरेशाना87)वेदगर्भा88)अम्बिका89)धृति90)सङ्ख्या91)जाति92)क्रियाशक्ति93)प्रकृति94)मोहिनी95)मही96)यज्ञविद्या97)महाविद्या98)गुह्यविद्या99)विभावरी100)ज्योतीष्मती 101)महामाता102)सर्वमन्त्र फलप्रदा103)दारिद्र्यध्वंसिनी104)देवी105)हृदयग्रन्थिभेदिनी106)सहस्रादित्यसङ्काशा107)चन्द्रिका108)चन्द्ररूपिणी109)गायत्री110)सोमसम्भूति111)सावित्री112)प्रणवात्मिका113)शाङ्करी114)वैष्णवी115)ब्राह्मी116)सर्वदेवनमस्कृता117)सेव्यादुर्गा118)कुबेराक्षी119)करवीरनिवासिनी120)जया121)विजया122)जयन्ती123)अपराजिता124)कुब्जिका125)कालिका126)शास्त्री127)वीणापुस्तकधारिणी128)सर्वज्ञशक्ति129)श्रीशक्ति130)ब्रह्मविष्णुशिवात्मिका131)इडापिङ्गलिकामध्य-मृणाली तन्तुरूपिणी132)यज्ञेशानी133)प्रथा134)दीक्षा135)दक्षिणा136)सर्वमोहिनी137)अष्टाङ्गयोगिनी138)देवी139)निर्बीजध्यानगोचरा140)सर्वतीर्थ स्थिता141)शुद्धा142)सर्वपर्वतवासिनी143)वेदशास्त्रप्रमा144)देवी145)षडङ्गादिपदक्रमा146)शिवा147)धात्री148)शुभानन्दा149)यज्ञकर्मस्वरूपिणी150)व्रतिनी151)मेनका152)देवी153)ब्रह्माणी154)ब्रह्मचारिणी155)एकाक्षरपरा156)तारा157)भवबन्धविनाशिनी158)विश्वम्भरा159)धराधारा160)निराधारा161)अधिकस्वरा162)राका163)कुहू164)अमावास्या165)पूर्णिमा166)अनुमती167)द्युति168)सिनीवाली169)शिवा170)अवश्या171)वैश्वदेवी172)पिशङ्गीला173)पिप्पला174)विशालाक्षी175)रक्षोघ्नी176)वृष्टिकारिणी177)दुष्टविद्राविणी178)देवी179)सर्वोपद्रवनाशिनी180)शारदा181)शरसन्धाना182)सर्वशस्त्रस्वरूपिणी183)युद्धमध्यस्थिता184)देवी185)सर्वभूतप्रभञ्जनी186)अयुद्धा187)युद्धरूपा188)शान्ता189)शान्तिस्वरूपिणी190)गङ्गा191)सरस्वती192)वेणी193)यमुना194)नर्मदा195)आपगा196)समुद्रवसनावासा197)ब्रह्माण्डश्रेणिमेखला198)पञ्चवक्ता199)दशभुजा200)शुद्धस्फटिकसन्निभा 201)रक्ता202)कृष्णा203)सीता204)पीता205)सर्ववर्णा206)निरीश्वरी207)कालिका208)चक्रिका209)देवी210)सत्या211)वटुका212)स्थिता213)तरुणी214)वारुणी215)नारी216)ज्येष्ठादेवी217)सुरेश्वरी218)विश्वम्भरा219)धरा220)कर्ती221)गलार्गलविभञ्जनी222)सन्ध्या223)रात्रि224)दिवा225)ज्योत्स्ना226)कला227)काष्ठा228)निमेषिका229)उर्वी230)कात्यायनी231)शुभ्रा232)संसारार्णवतारिणी233)कपिला234)कीलिका235)अशोका236)मल्लिकानवमालिका237)देविका238)नन्दिका239)शान्ता240)भञ्जिका241)भयभञ्जिका242)कौशिकी243)वैदिकी244)देवी245)सौरी246)रूपाधिका247)अतिभा248)दिग्वस्त्रा249)नववस्त्रा250)कन्यका251)कमलोद्भवा252)श्री253)सौम्यलक्षणा254)अतीतदुर्गा255)सूत्रप्रबोधिका256)श्रद्धा257)मेधा258)कृति259)प्रज्ञा260)धारणा261)कान्ति262)श्रुति263)स्मृति264)धृति265)धन्या266)भूति267)इष्टि268)मनीषिणी269)विरक्ति270)व्यापिनी271)माया272)सर्वमायाप्रभञ्जनी273)माहेन्द्री274)मन्त्रिणी275)सिंही276)इन्द्रजालस्वरूपिणी277)अवस्थात्रयनिर्मुक्ता278)गुणत्रयविवर्जिता279)ईषणात्रयनिर्मुक्ता280)सर्वरोगविवर्जिता281)योगिध्यानान्तगम्या282)योगध्यानपरायणा283)त्रयीशिखाविशेषज्ञा284)वेदान्तज्ञानरूपिणी285)भारती286)कमला287)भाषा288)पद्मा289)पद्मावती290)कृति291)गौतमी292)गोमती293)गौरी294)ईशानी295)हंसवाहिनी296)नारायणी297)प्रभाधारा298)जाह्नवी299)शङ्करात्मजा300)चित्रघण्टा 301)सुनन्दा302)श्री303)मानवी304)मनुसम्भवा305)स्तम्भिनी306)क्षोभिणी307)मारी308)भ्रामिणी309)शत्रुमारिणी310)मोहिनी311)द्वेषिणी312)वीरा313)अघोरा314)रुद्ररूपिणी315)रुद्रैकादशिनी316)पुण्या317)कल्याणी318)लाभकारिणी319)देवदुर्गा320)महादुर्गा321)स्वप्नदुर्गा322)अष्टभैरवी323)सूर्यचन्द्राग्निरूपा324)ग्रहनक्षत्ररूपिणी325)बिन्दुनादकलातीता326)बिन्दुनादकलात्मिका327)दशवायुजयाकारा328)कलाषोडशसंयुता329)काश्यपी330)कमला331)देवी332)नादचक्रनिवासिनी333)मृडाधारा334)स्थिरा335)गुह्या336)देविका337)चक्ररूपिणी338)अविद्या339)शार्वरी340)भुञ्जा341)जम्भासुरनिबर्हिणी342)श्रीकाया343)श्रीकला344)शुभ्रा345)कर्मनिर्मूलकारिणी346)आदिलक्ष्मी347)गुणाधारा348)पञ्चब्रह्मात्मिका349)परा350)श्रुति351)ब्रह्ममुखावासा352)सर्वसम्पत्तिरूपिणी353)मृतसञ्जीविनी354)मैत्री355)कामिनी356)कामवर्जिता357)निर्वाणमार्गदा358)देवी359)हंसिनी360)काशिका361)क्षमा362)सपर्या363)गुणिनी364)भिन्ना365)निर्गुणा366)अखण्डिता367)शुभा368)स्वामिनी369)वेदिनी370)शक्या371)शाम्बरी372)चक्रधारिणी373)दण्डिनी374)मुण्डिनी375)व्याघ्री376)शिखिनी377)सोमसंहति378)चिन्तामणी379)चिदानन्दा380)पञ्चबाणप्रबोधिनी381)बाणश्रेणी382)सहस्राक्षी383)सहस्रभुजापादुका384)सन्ध्याबलि385)त्रिसन्ध्याख्यायै386)ब्रह्माण्डमणिभूषणा387)वासवी388)वारुणीसेना389)कुलिका390)मन्त्ररञ्जिनी391)जिताप्राणस्वरूपा392)कान्ता393)काम्यवरप्रदा394)मन्त्रब्राह्मणविद्यार्था395)नादरूपा396)हविष्मती397)आथर्वणीश्रुति398)शून्या399)कल्पनावर्जिता400)सती 401)सत्ताजाति402)प्रमा403)अमेया404)अप्रमिति405)प्राणदा406)गति407)अपर्णा408)पञ्चवर्णा409)सर्वदा410)भुवनेश्वरी411)त्रैलोक्यमोहिनी412)विद्या413)सर्वभर्ती414)क्षरा415)अक्षरा416)हिरण्यवर्णा417)हरिणी418)सर्वोपद्रवनाशिनी419)कैवल्यपदवीरेखा420)सूर्यमण्डलसंस्थिता421)सोममण्डलमध्यस्था422)वह्निमण्डलसंस्थिता423)वायुमण्डलमध्यस्था424)व्योममण्डलसंस्थिता425)चक्रिका426)चक्रमध्यस्था427)चक्रमार्गप्रवर्तिनी428)कोकिलाकुलचक्रेशा429)पक्षति430)पङ्क्तिपावनी431)सर्वसिद्धान्तमार्गस्था432)षड्वर्णा433)वर्णवर्जिता434)शतरुद्रहरा435)हन्त्री436)सर्वसंहारकारिणी437)पुरुषा438)पौरुषी439)तुष्टि440)सर्वतन्त्रप्रसूतिका441)अर्धनारीश्वरी442)देवी443)सर्वविद्याप्रदायिनी444)भार्गवी445)भूजुषीविद्या446)सर्वोपनिषदास्थिता447)व्योमकेशा448)अखिलप्राणा449)पञ्चकोशविलक्षणा450)पञ्चकोषात्मिका451)प्रत्यक्452)पञ्चब्रह्मात्मिका453)शिवा454)जगज्जराजनित्री455)पञ्चकर्मप्रसूतिका456)वाग्देवी457)आभरणाकारा458)सर्वकाम्यस्थिता459)स्थित्यै460)अष्टादशचतुष्षष्टिपीठिका461)विद्यायुता462)कालिका463)कर्षणी464)शयामा465)यक्षिणी466)किन्नरेश्वरी467)केतकी468)मल्लिका469)अशोका470)वाराही471)धरणी472)ध्रुवा473)नारसिंही474)महोग्रास्या475)भक्तानामार्तिनाशिनी476)अन्तर्बला477)स्थिरा478)लक्ष्मी479)जरामरणनाशिनी480)श्रीरञ्जिता481)महामाया482)सोमसुर्याग्निलोचना483)अदिति484)देवमाता485)अष्टपुत्रा486)अष्टयोगिनी487)अष्टप्रकृति488)अष्टाष्टविभ्राजद्विकृताकृति489)दुर्बिक्षध्वंसिनी490)देवी491)सीता492)सत्या493)रुक्मिणी494)ख्यातिजा495)भार्गवी496)देवी497)देवयोनी498)तपस्विनी499)शाकम्भरी500)महाशोणा 501)गरुडोपरिसंस्थिता502)सिंहगा503)व्याघ्रगा504)देवी505)वायुगा506)महाद्रिगा507)आकारादिक्षकारांता508)सर्वविद्याधिदेवता509)मन्त्रव्याख्याननिपुणा510)ज्योतिश्शास्त्रैकलोचना511)इडापिङ्गलिकामध्यसुषुम्ना512)ग्रन्थिभेदिनी513)कालचक्राश्रयोपेता514)कालचक्रस्वरूपिणी515)वैशारदी516)मतिश्रेष्ठा517)वरिष्ठा518)सर्वदीपिका519)वैनायकी520)वरारोहा521)श्रोणिवेला522)बहिर्वलि523)जम्भिनी524)जृम्भिणी525)जृम्भकारिणी526)गणकारिका527)शरणी528)चक्रिका529)अनन्ता530)सर्वव्याधिचिकित्सक्यै531)देवकी532)देवसङ्काशा533)वारिधि534)करुणाकरा535)शर्वरी536)सर्वसम्पन्ना537)सर्वपापप्रभञ्जनी538)एकमात्रा539)द्विमात्रा540)त्रिमात्रा541)अपरा542)अर्धमात्रा543)परा544)सूक्ष्मा545)सूक्ष्मार्थार्थपरा546)अपरा547)एकवीरा548)विषेशाख्या549)षष्ठी550)देवी551)मनस्विनी552)नैष्कर्म्या553)निष्कलालोका554)ज्ञानकर्माधिका555)गुणा556)सबन्ध्वानन्दसन्दोहा557)व्योमाकारा558)निरूपिता559)गद्यपद्यात्मिका560)वाणी561)सर्वालङ्कारसंयुता562)साधुबन्धपदन्यासा563)सर्वौका564)घटिकावलि565)षट्कर्मी566)कर्कशाकारा567)सर्वकर्मविवर्जिता568)आदित्यवर्णा569)अपर्णा570)कामिनि571)वररूपिणी572)ब्रह्माणी573)ब्रह्मसन्ताना574)वेदवागी575)ईश्वरी576)शिवा577)पुराणन्यायमीमांसा-धर्मशास्त्रागमश्रुता578)सद्योवेदवती579)सर्वा580)हंसी581)विद्याधिदेवता582)विश्वेश्वरी583)जगद्धात्री584)विश्वनिर्माणकारिणी585)वैदिकी586)वेदरूपा587)कालिका588)कालरूपिणी589)नारायणी590)महादेवी591)सर्वतत्त्वप्रवर्तिनी592)हिरण्यवर्णरूपा593)हिरण्यपदसम्भवा594)कैवल्यपदवी595)पुण्या596)कैवल्यज्ञानलक्षिता597)ब्रह्मसम्पत्तिरूपा598)ब्रह्मसम्पत्तिकारिणी599)वारुणी600)वरुणाराध्या 601)सर्वकर्मप्रवतिनी602)एकाक्षरपरा603)युक्ता604)सर्वदारिद्र्यभञ्जिनी605)पाशाङ्कुशान्विता606)दिव्या607)वीणाव्याख्याक्षसूत्रभृत्608)एकमूर्ति609)त्रयीमूर्ति610)मधुकैटभभञ्जिनी611)साङ्ख्या612)साङ्ख्यवती613)ज्वाला614)ज्वलन्ती615)कामरूपिणी616)जाग्रती617)सर्वसम्पत्ति618)सुषुप्ता619)स्वेष्टदायिनी620)कपालिनी621)महादंष्ट्रा622)भ्रुकुटीकुटिलानना623)सर्वावासा624)सुवासा625)बृहती626)अष्टि627)शक्वरी628)छन्दोगणप्रतीकाशा629)कल्माषी630)करुणात्मिका631)चक्षुष्मती632)महाघोषा633)खङ्गचर्मधरा634)अशनि635)शिल्पवैचित्र्यविद्योता636)सर्वतोभद्रवासिनी637)अचिन्त्यलक्षणाकारा638)सूत्रभाष्यनिबन्धना639)सर्ववेदान्तसम्पत्ति640)सर्वशास्त्रार्थमातृका641)अकारादिक्षकारान्त-सर्ववर्णकृतस्थला642)सर्वलक्ष्मी643)सादानन्दा644)सारविद्या645)सदाशिवा646)सर्वज्ञा647)सर्वशक्ति648)खेचरीरूपगा649)उच्छिता650)अणिमादिगुणोपेता651)परा652)काष्ठा653)परागति654)हंसयुक्तविमानस्था655)हंसारूढा656)शशिप्रभा657)भवानी658)वासनाशक्ति659)आकृतिस्था660)खिला661)अखिला662)तन्त्रहेतु663)विचित्राङ्गी664)व्योमगङ्गाविनोदिनी665)वर्षा666)वर्षिका667)ऋग्यजुस्सामरूपिणी668)महानदी669)नदीपुण्या670)अगण्यपुण्यगुणक्रिया671)समाधिगतलभ्या672)अर्था673)श्रोतव्या674)स्वप्रिया675)घृणा676)नामाक्षरपरा677)देवी678)उपसर्गनखाञ्चिता679)निपातोरुद्वयी680)जङ्घामातृका681)मन्त्ररूपिणी682)आसीना683)शयाना684)तिष्ठन्ती685)धावनाधिका686)लक्ष्यलक्षणयोगाढ्या687)ताद्रूपगणनाकृति688)एकरूपा689)अनैकरूपा690)तस्यै691)इन्दुरूपा692)तदाकृति693)समासतद्धिताकारा694)विभक्तिवचनात्मिका695)स्वाहाकारा696)स्वधाकारा697)श्रीपत्यर्धाङ्गनन्दिनी698)गम्भीरा699)गहना700)गुह्या 701)योनिलिङ्गार्धधारिणी702)शेषवासुकिसंसेव्या703)चपला704)वरवर्णिनी705)कारुण्याकारसम्पत्ति706)कीलकृत्707)मन्त्रकीलिका708)शक्तिबीजात्मिका709)सर्वमन्त्रेष्टा710)अक्षयकामना711)आग्नेयी712)पार्थिवा713)आप्या714)वायव्या715)व्योमकेतना716)सत्यज्ञानात्मिकायै717)नन्दा718)ब्राह्मी719)ब्रह्म720)सनातनी721)अविद्यावासना722)माया723)प्रकृति724)सर्वमोहिनी725)शक्ति726)धारणशक्तयेयोगिन्यै727)चिदचिच्छक्ति728)वक्त्रा729)अरुणा730)महामाया731)मरीचि732)मदमर्धिनी733)विराट्734)स्वाहा735)स्वधा736)शुद्धा737)निरूपास्ति738)सुभक्तिगा739)निरूपिताद्वयी740)विद्या741)नित्यानित्यस्वरूपिणी742)वैराजमार्गसञ्चारा743)सर्वसत्पथदर्शिनी744)जालन्धरी745)मृडानी746)भवानी747)भवभञ्जिनी748)त्रैकालिकज्ञानतन्तु749)त्रिकालज्ञानदायिनी750)नादातीता751)स्मृति752)प्रज्ञा753)धात्रीरूपा754)त्रिपुष्करा755)पराजिता756)विधानज्ञा757)विशेषितगुणात्मिका758)हिरण्यकेशिनी759)हेमब्रह्मसूत्रविचक्षणा760)असङ्ख्येयपरार्धान्तस्वर-व्यञ्जनवैखर्यै761)मधुजिह्वा762)मधुमती763)मधुमासोदया764)मधु765)माधवी766)महाभागा767)मेघगम्भीरनिस्वना768)ब्रह्मविष्णुमहेशादि-ज्ञातव्यार्थविशेषगा769)नाभौवह्निशिखाकारा770)ललाटेचन्द्रसन्निभा771)भ्रूमध्येभास्कराकारा772)हृदिसर्वताराकृति773)कृत्तिकादिभरण्यन्त-नक्षत्रेष्ट्यार्चितोदया774)ग्रहविद्यात्मिका775)ज्योति776)ज्योतिर्विदे777)मतिजीविका778)ब्रह्माण्डगर्भिणी779)बाला780)सप्तावरणदेवता781)वैराजोत्तमसाम्राज्या782)कुमारकुशलोदया783)बगला784)भ्रमराम्बा785)शिवदूती786)शिवात्मिका787)मेरुविन्ध्यान्त संस्थाना788)काश्मीरपुरवासिनी789)योगनिद्रा790)महानिद्रा791)विनिद्रा792)राक्षसाश्रिता793)सुवर्णदा794)महागङ्गा795)पञ्चाख्या796)पञ्चसंहति797)सुप्रजाता798)सुवीरा799)सुपोषा800)सुपति 801)शिवा802)सुगृहा803)रक्तबीजान्ता804)हतकन्दर्पजीविका805)समुद्रव्योममध्यस्था806)समबिन्दुसमाश्रया807)सौभाग्यरसजीवातु808)सारासारविवेकदृक्809)त्रिवल्यादिसुपुष्टाङ्गा810)भारती811)भरताश्रिता812)नादब्रह्ममयीविद्या813)ज्ञानब्रह्ममयीपरा814)ब्रह्मनाडी815)निरुक्ति816)ब्रह्मकैवल्यसाधना817)कालिकेयमहोदारवीर्य-विक्रमरूपिणी818)बडबाग्निशिखावक्त्रा819)महाकबलतर्पणा820)महाभूता821)महादर्पा822)महासारा823)महाक्रतु824)पञ्चभूतमहाग्रासा825)पञ्चभूताधिदेवता826)सर्वप्रमाणा827)सम्पत्ति828)सर्वरोगप्रतिक्रिया829)ब्रह्माण्डान्तर्बहिर्व्याप्ता830)विष्णुवक्षोविभूषिणी831)शाङ्करी832)विधिवक्त्रस्था833)प्रवरा834)वरहेतुकी835)हेममाला836)शिखामाला837)त्रिशिखा838)पञ्चलोचना839)सर्वागमसदाचारमर्यादा840)यातुभञ्जनी841)पुण्यश्लोकप्रबन्धाढ्या842)सर्वान्तर्यामिरूपिणी843)सामगानसमाराध्या844)श्रोतृकर्णरसायना845)जीवलोकैकजीवातु846)भद्रोदारविलोकना847)तडित्कोटिलसत्कान्ति848)तरुणी849)हरिसुन्दरी850)मीननेत्रा851)इन्द्राक्षी852)विशालाकक्षी853)सुमङ्गला854)सर्वमङ्गलसम्पन्ना855)साक्षान्मङ्गलदेवता856)देहिहृद्दीपिका857)दीप्ति858)जिह्वापापप्रनाशिनी859)अर्धचन्द्रोल्लसद्धंष्ट्रा860)यज्ञवाटीविलासिनी861)महादुर्गा862)महोत्साहा863)महादेवबलोदया864)डाकिनीड्या865)शाकिनीड्या866)साकिनीड्या867)समस्तजुट्868)निरङ्कुशा869)नाकिवन्द्या870)षडाधाराधिदेवता871)भुवनज्ञाननिश्रेणि872)भुवनाकारवल्लरी873)शाश्वती874)शाश्वताकारा875)लोकानुग्रहकारिणी876)सारसी877)मानसी878)हंसी879)हंसलोकप्रदायिनी880)चिन्मुद्रालङ्कृतकरा881)कोटिसूर्यसमप्रभा882)सुखप्राणिशिरोरेखा883)सददृष्टप्रदायिनी884)सर्वसाङ्कर्यदोषघ्नी885)ग्रहोपद्रवनाशिनी886)क्षुद्रजन्तुभयघ्नी887)विषरोगादिभञ्जनी888)सदाशान्ता889)सदाशुद्धा890)गृहच्छिद्रनिवारिणी891)कलिदोषप्रशमनी892)कोलाहलपुरस्थिता893)गौरी894)लाक्षणिकी895)मुख्या896)जघन्याकृतिवर्जिता897)माया898)विद्या899)मूलभूता900)वासवी 901)विष्णुचेतना902)वादिनी903)वसुरूपा904)वसुरत्नपरिच्छदा905)छांदसी906)चन्द्रहृदया907)मन्त्रस्वच्छन्दभैरवी908)वनमाला909)वैजयन्ती910)पञ्चदिव्यायुधात्मिका911)पीताम्बरमयी912)चञ्चत्कौस्तुभा913)हरिकामिनी914)नित्या915)तथ्या916)रमा917)रामा918)रमणी919)मृत्युभञ्जनी920)ज्येष्ठा921)काष्ठा922)धनिष्ठान्ता923)शराङ्गी924)निर्गुणप्रिया925)मैत्रेया926)मित्रविन्दा927)शेष्यशेषकलाशया928)वाराणसीवासलभ्या929)आर्यावर्तजनस्तुता930)जगदुत्पत्तिसंस्थानसंहार-त्रयकारणा931)त्वम्932)अम्बा933)विष्णुसर्वस्वं934)महेश्वरि935)सर्वलोकानाम्जननी936)पुण्यमूर्ति937)सिद्धलक्ष्मी938)महाकाली939)महालक्ष्मी940)सद्योजातादि पञ्चाग्निरूपा941)पञ्चकपञ्चका942)यन्त्रलक्ष्मी943)भवत्या944)आदि945)आद्यादये946)सृष्ट्यादिकारणाकारवितते947)दोषवर्जिता948)जगल्लक्ष्मी949)जगन्माता950)विष्णुपत्नी951)नवकोटिमहाशक्ति-समुपास्यपदाम्भुजा952)कनत्सौवर्णरत्नाढ्य953)सर्वाभरणभूषिता954)अनन्तनित्यमहिषी955)प्रपञ्चेश्वरनायकी956)अत्युच्छ्रितपदान्तस्था957)परमव्योमनायकी958)नाकपृष्ठगताराध्या959)विष्णुलोकविलासिनी960)वैकुण्ठराजमहिषी961)श्रीरङ्गनगराश्रिता962)रङ्गनायकी963)भूपुत्री964)कृष्णे965)वरदवल्लभे966)कोटिब्रह्मादिसंसेव्ये967)कोटिरुद्रादिकीर्तिते968)मातुलुङ्गमयं खेटं बिभ्रती969)सौवर्णचषकं बिभ्रती970)पद्मद्वयं दधाना971)पूर्णकुम्भं बिभ्रती972)कीरं दधाना973)वरदाभय दधाना974)पाशं बिभ्रती975)अङ्कुशं बिभ्रती976)शङ्खं वहन्ती977)चक्रं वहन्ती978)शूलं वहन्ती979)कृपाणिकां वहन्ती980)धनुर्बाणौ बिभ्रती981)अक्षमालां दधाना982)चिन्मुद्रां बिभ्रती983)अष्टादशभुजे984)लक्ष्मी985)महाष्टादशपीठगे986)भूमिनीलादिसंसेव्ये987)स्वमिचित्तानुवर्तिनी988)पद्मा989)पद्मालया990)पद्मिनी991)पूर्णकुम्भाभिषेचिते992)इन्दिरा993)इन्दिराभाक्षी994)क्षीरसागरकन्यका995)भार्गवी996)स्वतन्त्रेच्छा997)वशीकृतजगत्पति998)मङ्गलानां मङ्गला999)देवतानां देवता1000)उत्तमानामुत्तमा 1001)श्रेय1002)परमामृत1003)धनधान्याभिवृद्धि1004)सार्वभौमसुखोच्छ्रया1005)आन्दोलिकादिसौभाग्या1006)मत्तेभादिमहोदया1007)पुत्रपौत्राभिवृद्धये1008)विद्याभोगबलाधिकम्1009)आयुरारोग्यसम्पत्ति1010)अष्टैश्वर्य1011)परमेशविभूति1012)सुक्ष्मात्सूक्ष्मतरागति1013)सदयापाङ्गसन्दत्त ब्रह्मेन्द्रादि पदस्थिति1014)अव्याहतमहाभाग्या1015)अक्षोभ्यविक्रमा1016)वेदानाम्समन्वया1017)वेदानामविरोधा1018)निश्रेयसपदप्राप्तिसाधनायै1019)फला1020)श्रीमन्त्रराजराज्ञी1021)श्रीविद्या1022)क्षेमकारिणी1023)श्रीम्बीजजपसन्तुष्टा1024)ऐं ह्रिं श्रीं बीजपालिका1025)प्रपत्तिमार्गसुलभा1026)विष्णुप्रथमकिङ्करी1027)क्लीङ्कारार्थसवित्री1028)सौमङ्गल्याधिदेवता1029)श्रीषोडशाक्षरीविद्या1030)श्रीयन्त्रपुरवासिनी1031)सर्वमङ्गलमाङ्गल्या1032)शिवे1033)सर्वार्थसाधिके1034)शरण्ये1035)त्र्यम्बके1036)देवी1037)नारायणि

1008 Names Of Goddess Lakshmi Devi Mantra In Sanskrit And English

1) ॐ नित्यागतायै नमः। – Nityagata – The Goddess Who keeps on Traveling2) ॐ अनन्तनित्यायै नमः। – Anantanitya – The Goddess Who is Endless and is Forever3) ॐ नन्दिन्यै नमः। – Nandini – The Goddess Who was the Daughter of Nandagopa4) ॐ जनरञ्जन्यै नमः। – Janaranjani – The Goddess Who Makes People Happy5) ॐ नित्यप्रकाशिन्यै … Read more

Sri Lakshmi Kavacham In Telugu

॥ Sri Lakshmi Kavacham Telugu Lyrics ॥ ॥ శ్రీ లక్ష్మీ కవచం ॥శుకం ప్రతి బ్రహ్మోవాచ –మహాలక్ష్మ్యాః ప్రవక్ష్యామి కవచం సర్వకామదమ్ ।సర్వపాపప్రశమనం దుష్టవ్యాధివినాశనమ్ ॥ ౧ ॥ గ్రహపీడాప్రశమనం గ్రహారిష్టప్రభఞ్జనమ్ ।దుష్టమృత్యుప్రశమనం దుష్టదారిద్ర్యనాశనమ్ ॥ ౨ ॥ పుత్రపౌత్రప్రజననం వివాహప్రదమిష్టదమ్ ।చోరారిహారి జపతామఖిలేప్సితదాయకమ్ ॥ ౩ ॥ సావధానమనా భూత్వా శృణు త్వం శుక సత్తమ ।అనేకజన్మసంసిద్ధిలభ్యం ముక్తిఫలప్రదమ్ ॥ ౪ ॥ ధనధాన్యమహారాజ్య-సర్వసౌభాగ్యకల్పకమ్ ।సకృత్స్మరణమాత్రేణ మహాలక్ష్మీః ప్రసీదతి ॥ ౫ ॥ … Read more

Sri Lakshmi Kavacham In Sanskrit

॥ Sri Lakshmi Kavacham Sanskrit Lyrics ॥ ॥ श्री लक्ष्मी कवचम् ॥शुकं प्रति ब्रह्मोवाच –महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १ ॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २ ॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।चोरारिहारि जपतामखिलेप्सितदायकम् ॥ ३ ॥ सावधानमना भूत्वा शृणु त्वं शुक सत्तम ।अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४ ॥ धनधान्यमहाराज्य-सर्वसौभाग्यकल्पकम् ।सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५ ॥ … Read more

Sri Lakshmi Kavacham In Kannada

॥ Sri Lakshmi Kavacham Kannada Lyrics ॥ ॥ ಶ್ರೀ ಲಕ್ಷ್ಮೀ ಕವಚಂ ॥ಶುಕಂ ಪ್ರತಿ ಬ್ರಹ್ಮೋವಾಚ –ಮಹಾಲಕ್ಷ್ಮ್ಯಾಃ ಪ್ರವಕ್ಷ್ಯಾಮಿ ಕವಚಂ ಸರ್ವಕಾಮದಮ್ ।ಸರ್ವಪಾಪಪ್ರಶಮನಂ ದುಷ್ಟವ್ಯಾಧಿವಿನಾಶನಮ್ ॥ ೧ ॥ ಗ್ರಹಪೀಡಾಪ್ರಶಮನಂ ಗ್ರಹಾರಿಷ್ಟಪ್ರಭಞ್ಜನಮ್ ।ದುಷ್ಟಮೃತ್ಯುಪ್ರಶಮನಂ ದುಷ್ಟದಾರಿದ್ರ್ಯನಾಶನಮ್ ॥ ೨ ॥ ಪುತ್ರಪೌತ್ರಪ್ರಜನನಂ ವಿವಾಹಪ್ರದಮಿಷ್ಟದಮ್ ।ಚೋರಾರಿಹಾರಿ ಜಪತಾಮಖಿಲೇಪ್ಸಿತದಾಯಕಮ್ ॥ ೩ ॥ ಸಾವಧಾನಮನಾ ಭೂತ್ವಾ ಶೃಣು ತ್ವಂ ಶುಕ ಸತ್ತಮ ।ಅನೇಕಜನ್ಮಸಂಸಿದ್ಧಿಲಭ್ಯಂ ಮುಕ್ತಿಫಲಪ್ರದಮ್ ॥ ೪ ॥ ಧನಧಾನ್ಯಮಹಾರಾಜ್ಯ-ಸರ್ವಸೌಭಾಗ್ಯಕಲ್ಪಕಮ್ ।ಸಕೃತ್ಸ್ಮರಣಮಾತ್ರೇಣ ಮಹಾಲಕ್ಷ್ಮೀಃ ಪ್ರಸೀದತಿ ॥ ೫ ॥ … Read more

Sri Lakshmi Kavacham In English

॥ Sri Lakshmi Kavacham English Lyrics ॥ ॥ śrī laksmī kavacam ॥śukaṁ prati brahmōvaca –mahalaksmyaḥ pravaksyami kavacaṁ sarvakamadam ।sarvapapapraśamanaṁ dustavyadhivinaśanam ॥ 1 ॥ grahapīdapraśamanaṁ graharistaprabhañjanam ।dustamr̥tyupraśamanaṁ dustadaridryanaśanam ॥ 2 ॥ putrapautraprajananaṁ vivahapradamistadam ।cōrarihari japatamakhilēpsitadayakam ॥ 3 ॥ savadhanamana bhūtva śr̥nu tvaṁ śuka sattama ।anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam ॥ 4 ॥ dhanadhanyamaharajya-sarvasaubhagyakalpakam ।sakr̥tsmaranamatrēna mahalaksmīḥ prasīdati ॥ 5 ॥ … Read more

Sri Lakshmi Kavacham In Tamil

॥ Sri Lakshmi Kavacham Tamil Lyrics ॥ ॥ ஶ்ரீ லக்ஷ்மீ கவசம் ॥ஶுகம் ப்ரதி ப்³ரஹ்மோவாச –மஹாலக்ஷ்ம்யா꞉ ப்ரவக்ஷ்யாமி கவசம் ஸர்வகாமத³ம் ।ஸர்வபாபப்ரஶமனம் து³ஷ்டவ்யாதி⁴வினாஶனம் ॥ 1 ॥ க்³ரஹபீடா³ப்ரஶமனம் க்³ரஹாரிஷ்டப்ரப⁴ஞ்ஜனம் ।து³ஷ்டம்ருத்யுப்ரஶமனம் து³ஷ்டதா³ரித்³ர்யனாஶனம் ॥ 2 ॥ புத்ரபௌத்ரப்ரஜனநம் விவாஹப்ரத³மிஷ்டத³ம் ।சோராரிஹாரி ஜபதாமகி²லேப்ஸிததா³யகம் ॥ 3 ॥ ஸாவதா⁴னமனா பூ⁴த்வா ஶ்ருணு த்வம் ஶுக ஸத்தம ।அனேகஜன்மஸம்ஸித்³தி⁴லப்⁴யம் முக்திப²லப்ரத³ம் ॥ 4 ॥ த⁴னதா⁴ன்யமஹாராஜ்ய-ஸர்வஸௌபா⁴க்³யகல்பகம் ।ஸக்ருத்ஸ்மரணமாத்ரேண மஹாலக்ஷ்மீ꞉ ப்ரஸீத³தி ॥ 5 ॥ … Read more

Sri Siddha Lakshmi Stotram (Variation) In Tamil

॥ Sri Siddha Lakshmi Stotram Tamil Lyrics ॥ ॥ ஶ்ரீ ஸித்³த⁴லக்ஷ்மீ ஸ்தோத்ரம் (பாடா²ந்தரம்) ॥த்⁴யாநம் ।ப்³ராஹ்மீம் ச வைஷ்ணவீம் ப⁴த்³ராம் ஷட்³பு⁴ஜாம் ச சதுர்முகீ²ம்த்ரிநேத்ராம் க²ட்³க³த்ரிஶூலபத்³மசக்ரக³தா³த⁴ராம்பீதாம்ப³ரத⁴ராம் தே³வீம் நாநா(அ)லங்காரபூ⁴ஷிதாம்தேஜ꞉புஞ்ஜத⁴ரீம் ஶ்ரேஷ்டா²ம் த்⁴யாயேத்³பா³லகுமாரிகாம் ॥ ஸ்தோத்ரம் ।ஓங்காரம் லக்ஷ்மீரூபம் து விஷ்ணும் வாக்³ப⁴வமவ்யயம் ।விஷ்ணுமாநந்த³மவ்யக்தம் ஹ்ரீங்காரபீ³ஜரூபிணீம் ॥ க்லீம் அம்ருதா நந்தி³நீம் ப⁴த்³ராம் ஸத்யாநந்த³தா³யிநீம் ।ஶ்ரீம் தை³த்யஶமநீம் ஶக்தீம் மாலிநீம் ஶத்ருமர்தி³நீம் ॥ தேஜ꞉ப்ரகாஶிநீம் தே³வீ வரதா³ம் ஶுப⁴காரிணீம் ।ப்³ராஹ்மீம் ச வைஷ்ணவீம் ரௌத்³ரீம் … Read more

Sri Siddha Lakshmi Stotram (Variation) In Telugu

॥ Sri Siddha Lakshmi Stotram Telugu Lyrics ॥ ॥ శ్రీ సిద్ధలక్ష్మీ స్తోత్రం (పాఠాంతరం) ॥ధ్యానమ్ ।బ్రాహ్మీం చ వైష్ణవీం భద్రాం షడ్భుజాం చ చతుర్ముఖీమ్ ।త్రినేత్రాం ఖడ్గత్రిశూలపద్మచక్రగదాధరామ్ ॥పీతాంబరధరాం దేవీం నానాఽలంకారభూషితామ్ ।తేజఃపుంజధరీం శ్రేష్ఠాం ధ్యాయేద్బాలకుమారికామ్ ॥ స్తోత్రమ్ ।ఓంకారం లక్ష్మీరూపం తు విష్ణుం వాగ్భవమవ్యయమ్ ।విష్ణుమానందమవ్యక్తం హ్రీంకారబీజరూపిణీమ్ ॥ క్లీం అమృతా నందినీం భద్రాం సత్యానందదాయినీమ్ ।శ్రీం దైత్యశమనీం శక్తీం మాలినీం శత్రుమర్దినీమ్ ॥ తేజఃప్రకాశినీం దేవీ వరదాం శుభకారిణీమ్ ।బ్రాహ్మీం … Read more

Sri Siddha Lakshmi Stotram (Variation) In Kannada

॥ Sri Siddha Lakshmi Stotram Kannada Lyrics ॥ ॥ ಶ್ರೀ ಸಿದ್ಧಲಕ್ಷ್ಮೀ ಸ್ತೋತ್ರಂ (ಪಾಠಾಂತರಂ) ॥ಧ್ಯಾನಮ್ ।ಬ್ರಾಹ್ಮೀಂ ಚ ವೈಷ್ಣವೀಂ ಭದ್ರಾಂ ಷಡ್ಭುಜಾಂ ಚ ಚತುರ್ಮುಖೀಮ್ ।ತ್ರಿನೇತ್ರಾಂ ಖಡ್ಗತ್ರಿಶೂಲಪದ್ಮಚಕ್ರಗದಾಧರಾಮ್ ॥ಪೀತಾಂಬರಧರಾಂ ದೇವೀಂ ನಾನಾಽಲಂಕಾರಭೂಷಿತಾಮ್ ।ತೇಜಃಪುಂಜಧರೀಂ ಶ್ರೇಷ್ಠಾಂ ಧ್ಯಾಯೇದ್ಬಾಲಕುಮಾರಿಕಾಮ್ ॥ ಸ್ತೋತ್ರಮ್ ।ಓಂಕಾರಂ ಲಕ್ಷ್ಮೀರೂಪಂ ತು ವಿಷ್ಣುಂ ವಾಗ್ಭವಮವ್ಯಯಮ್ ।ವಿಷ್ಣುಮಾನಂದಮವ್ಯಕ್ತಂ ಹ್ರೀಂಕಾರಬೀಜರೂಪಿಣೀಮ್ ॥ ಕ್ಲೀಂ ಅಮೃತಾ ನಂದಿನೀಂ ಭದ್ರಾಂ ಸತ್ಯಾನಂದದಾಯಿನೀಮ್ ।ಶ್ರೀಂ ದೈತ್ಯಶಮನೀಂ ಶಕ್ತೀಂ ಮಾಲಿನೀಂ ಶತ್ರುಮರ್ದಿನೀಮ್ ॥ ತೇಜಃಪ್ರಕಾಶಿನೀಂ ದೇವೀ ವರದಾಂ ಶುಭಕಾರಿಣೀಮ್ ।ಬ್ರಾಹ್ಮೀಂ … Read more